164
BRP040.037.1 kṛṣṇājinottarīyāya vyālayajñopavītine |
BRP040.037.2 īśāna rudrasaṅghāta harikeśa namo 'stu te || 37 ||
BRP040.038.1 tryambakāyāmbikānātha vyaktāvyakta namo 'stu te |
BRP040.038.2 kālakāmadakāmaghna duṣṭodvṛttaniṣūdana || 38 ||
BRP040.039.1 sarvagarhita sarvaghna sadyojāta namo 'stu te |
BRP040.039.2 unmādana śatāvartagaṅgātoyārdramūrdhaja || 39 ||
BRP040.040.1 candrārdhasaṃyugāvarta meghāvarta namo 'stu te |
BRP040.040.2 namo 'nnadānakartre ca annadaprabhave namaḥ || 40 ||
BRP040.041.1 annabhoktre ca goptre ca tvam eva pralayānala |
BRP040.041.2 jarāyujāṇḍajāś caiva svedajodbhijja eva ca || 41 ||
BRP040.042.1 tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ |
BRP040.042.2 carācarasya sraṣṭā tvaṃ pratihartā tvam eva ca || 42 ||
BRP040.043.1 tvam eva brahmā viśveśa apsu brahma vadanti te |
BRP040.043.2 sarvasya paramā yoniḥ sudhāṃśo jyotiṣāṃ nidhiḥ || 43 ||
BRP040.044.1 ṛksāmāni tathauṅkāram āhus tvāṃ brahmavādinaḥ |
BRP040.044.2 hāyi hāyi hare hāyi huvāhāveti vāsakṛt || 44 ||
BRP040.045.1 gāyanti tvāṃ suraśreṣṭhāḥ sāmagā brahmavādinaḥ |
BRP040.045.2 yajurmaya ṛṅmayaś ca sāmātharvayutas tathā || 45 ||
BRP040.046.1 paṭhyase brahmavidbhis tvaṃ kalpopaniṣadāṃ gaṇaiḥ |
BRP040.046.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāśramāś ca ye || 46 ||
BRP040.047.1 tvam evāśramasaṅghāś ca vidyut stanitam eva ca |
BRP040.047.2 saṃvatsaras tvam ṛtavo māsā māsārdham eva ca || 47 ||
BRP040.048.1 kalā kāṣṭhā nimeṣāś ca nakṣatrāṇi yugāni ca |
BRP040.048.2 vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca || 48 ||
BRP040.049.1 siṃho mṛgāṇāṃ patayas takṣakānantabhoginām |
BRP040.049.2 kṣīrodo hy udadhīnāṃ ca mantrāṇāṃ praṇavas tathā || 49 ||
BRP040.050.1 vajraṃ praharaṇānāṃ ca vratānāṃ satyam eva ca |
BRP040.050.2 tvam evecchā ca dveṣaś ca rāgo mohaḥ śamaḥ kṣamā || 50 ||
BRP040.051.1 vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau |
BRP040.051.2 tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī mudgarī tathā || 51 ||
BRP040.052.1 chettā bhettā prahartā ca netā mantāsi no mataḥ |
BRP040.052.2 daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca || 52 ||
BRP040.053.1 induḥ samudraḥ saritaḥ palvalāni sarāṃsi ca |
BRP040.053.2 latāvallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ || 53 ||
BRP040.054.1 dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ |
BRP040.054.2 ādiś cāntaś ca madhyaś ca gāyatry oṅkāra eva ca || 54 ||
BRP040.055.1 harito lohitaḥ kṛṣṇo nīlaḥ pītas tathā kṣaṇaḥ |
BRP040.055.2 kadruś ca kapilo babhruḥ kapoto macchakas tathā || 55 ||