170

brahmovāca:

BRP041.010.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP041.010.2 sarvapāpaharaṃ puṇyaṃ kṣetraṃ paramadurlabham || 10 ||
BRP041.011.1 liṅgakoṭisamāyuktaṃ vārāṇasīsamaṃ śubham |
BRP041.011.2 ekāmraketi vikhyātaṃ tīrthāṣṭakasamanvitam || 11 ||
BRP041.012.1 ekāmravṛkṣas tatrāsīt purā kalpe dvijottamāḥ |
BRP041.012.2 nāmnā tasyaiva tat kṣetram ekāmrakam iti śrutam || 12 ||
BRP041.013.1 hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamanvitam |
BRP041.013.2 vidvāṃsagaṇa bhūyiṣṭhaṃ dhanadhānyādisaṃyutam || 13 ||
BRP041.014.1 gṛhagopurasambādhaṃ trikacādvārabhūṣitam |
BRP041.014.2 nānāvaṇiksamākīrṇaṃ nānāratnopaśobhitam || 14 ||
BRP041.015.1 purāṭṭālakasaṃyuktaṃ rathibhiḥ samalaṅkṛtam |
BRP041.015.2 rājahaṃsanibhaiḥ śubhraiḥ prāsādair upaśobhitam || 15 ||
BRP041.016.1 mārgagadvārasaṃyuktaṃ sitaprākāraśobhitam |
BRP041.016.2 rakṣitaṃ śastrasaṅghaiś ca parikhābhir alaṅkṛtam || 16 ||
BRP041.017.1 sitaraktais tathā pītaiḥ kṛṣṇaśyāmaiś ca varṇakaiḥ |
BRP041.017.2 samīraṇoddhatābhiś ca patākābhir alaṅkṛtam || 17 ||
BRP041.018.1 nityotsavapramuditaṃ nānāvāditranisvanaiḥ |
BRP041.018.2 vīṇāveṇumṛdaṅgaiś ca kṣepaṇībhir alaṅkṛtam || 18 ||
BRP041.019.1 devatāyatanair divyaiḥ prākārodyānamaṇḍitaiḥ |
BRP041.019.2 pūjāvicitraracitaiḥ sarvatra samalaṅkṛtam || 19 ||
BRP041.020.1 striyaḥ pramuditās tatra dṛśyante tanumadhyamāḥ |
BRP041.020.2 hārair alaṅkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ || 20 ||
BRP041.021.1 pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ |
BRP041.021.2 sthirālakāḥ sukapolāḥ kāñcīnūpuranāditāḥ || 21 ||
BRP041.022.1 sukeśyaś cārujaghanāḥ karṇāntāyatalocanāḥ |
BRP041.022.2 sarvalakṣaṇasampannāḥ sarvābharaṇabhūṣitāḥ || 22 ||
BRP041.023.1 divyavastradharāḥ śubhrāḥ kāścit kāñcanasannibhāḥ |
BRP041.023.2 haṃsavāraṇagāminyaḥ kucabhārāvanāmitāḥ || 23 ||
BRP041.024.1 divyagandhānuliptāṅgāḥ karṇābharaṇabhūṣitāḥ |
BRP041.024.2 madālasāś ca suśroṇyo nityaṃ prahasitānanāḥ || 24 ||
BRP041.025.1 īṣadvispaṣṭadaśanā bimbauṣṭhā madhurasvarāḥ |
BRP041.025.2 tāmbūlarañjitamukhā vidagdhāḥ priyadarśanāḥ || 25 ||
BRP041.026.1 subhagāḥ priyavādinyo nityaṃ yauvanagarvitāḥ |
BRP041.026.2 divyavastradharāḥ sarvāḥ sadā cāritramaṇḍitāḥ || 26 ||
BRP041.027.1 krīḍanti tāḥ sadā tatra striyaś cāpsarasopamāḥ |
BRP041.027.2 sve sve gṛhe pramuditā divā rātrau varānanāḥ || 27 ||
BRP041.028.1 puruṣās tatra dṛśyante rūpayauvanagarvitāḥ |
BRP041.028.2 sarvalakṣaṇasampannāḥ sumṛṣṭamaṇikuṇḍalāḥ || 28 ||