191
BRP046.003.1 gatvā tatra mahīpālaḥ kṣetre trailokyaviśrute |
BRP046.003.2 dadarśa ramaṇīyāni sthānāni saritas tathā || 3 ||
BRP046.004.1 nadī tatra mahāpuṇyā vindhyapādavinirgatā |
BRP046.004.2 svittropaleti vikhyātā sarvapāpaharā śivā || 4 ||
BRP046.005.1 gaṅgātulyā mahāsrotā dakṣiṇārṇavagāminī |
BRP046.005.2 mahānadīti nāmnā sā puṇyatoyā saridvarā || 5 ||
BRP046.006.1 dakṣiṇasyodadher garbhaṃ śobhitā |
BRP046.006.2 ubhayos taṭayor yasyā grāmāś ca nagarāṇi ca || 6 ||
BRP046.007.1 dṛśyante muniśārdūlāḥ susasyāḥ sumanoharāḥ |
BRP046.007.2 hṛṣṭapuṣṭajanākīrṇā vastrālaṅkārabhūṣitāḥ || 7 ||
BRP046.008.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrās tatra pṛthak pṛthak |
BRP046.008.2 svadharmaniratāḥ śāntā dṛśyante śubhalakṣaṇāḥ || 8 ||
BRP046.009.1 tāmbūlapūrṇavadanā mālādāmavibhūṣitāḥ |
BRP046.009.2 vedapūrṇamukhā viprāḥ saṣaḍaṅgapadakramāḥ || 9 ||
BRP046.010.1 agnihotraratāḥ kecit kecid aupāsanakriyāḥ |
BRP046.010.2 sarvaśāstrārthakuśalā yajvāno bhūridakṣiṇāḥ || 10 ||
BRP046.011.1 catvāre rājamārgeṣu vaneṣūpavaneṣu ca |
BRP046.011.2 sabhāmaṇḍalaharmyeṣu devatāyataneṣu ca || 11 ||
BRP046.012.1 itihāsapurāṇāni vedāḥ sāṅgāḥ sulakṣaṇāḥ |
BRP046.012.2 kāvyaśāstrakathās tatra śrūyante ca mahājanaiḥ || 12 ||
BRP046.013.1 striyas taddeśavāsinyo rūpayauvanagarvitāḥ |
BRP046.013.2 sampūrṇalakṣaṇopetā vistīrṇaśroṇimaṇḍalāḥ || 13 ||
BRP046.014.1 saroruhamukhāḥ śyāmāḥ śaraccandranibhānanāḥ |
BRP046.014.2 pīnonnatastanāḥ sarvāḥ samṛddhyā cārudarśanāḥ || 14 ||
BRP046.015.1 sauvarṇavalayākrāntā divyair vastrair alaṅkṛtāḥ |
BRP046.015.2 kadalīgarbhasaṅkāśāḥ padmakiñjalkasaprabhāḥ || 15 ||
BRP046.016.1 bimbādharapuṭāḥ kāntāḥ karṇāntāyatalocanāḥ |
BRP046.016.2 sumukhāś cārukeśāś ca hāvabhāvāvanāmitāḥ || 16 ||
BRP046.017.1 kāścit padmapalāśākṣyaḥ kāścid indīvarekṣaṇāḥ |
BRP046.017.2 vidyudvispaṣṭadaśanās tanvaṅgyaś ca tathāparāḥ || 17 ||
BRP046.018.1 kuṭilālakasaṃyuktāḥ sīmantena virājitāḥ |
BRP046.018.2 grīvābharaṇasaṃyuktā mālyadāmavibhūṣitāḥ || 18 ||
BRP046.019.1 kuṇḍalai ratnasaṃyuktaiḥ karṇapūrair manoharaiḥ |
BRP046.019.2 devayoṣitpratīkāśā dṛśyante śubhalakṣaṇāḥ || 19 ||
BRP046.020.1 divyagītavarair dhanyaiḥ krīḍamānā varāṅganāḥ |
BRP046.020.2 vīṇāveṇumṛdaṅgaiś ca paṇavaiś caiva gomukhaiḥ || 20 ||
BRP046.021.1 śaṅkhadundubhinirghoṣair nānāvādyair manoharaiḥ |
BRP046.021.2 krīḍantyas tāḥ sadā hṛṣṭā vilāsinyaḥ parasparam || 21 ||
BRP046.022.1 evamādi tathānekagītavādyaviśāradāḥ |
BRP046.022.2 divā rātrau samāyuktāḥ kāmonmattā varāṅganāḥ || 22 ||
BRP046.023.1 bhikṣuvaikhānasaiḥ siddhaiḥ snātakair brahmacāribhiḥ |
BRP046.023.2 mantrasiddhais tapaḥsiddhair yajñasiddhair niṣevitam || 23 ||