198

Chapter 48: Story of Indradyumna (cont.): Indradyumna's anxiety

SS 103

munaya ūcuḥ:

BRP048.001.1 brūhi no devadeveśa yat pṛcchāmaḥ purātanam |
BRP048.001.2 yathā tāḥ pratimāḥ pūrvam indradyumnena nirmitāḥ || 1 ||
BRP048.002.1 kena caiva prakāreṇa tuṣṭas tasmai sa mādhavaḥ |
BRP048.002.2 tat sarvaṃ vada cāsmākaṃ paraṃ kautūhalaṃ hi naḥ || 2 ||

brahmovāca:

BRP048.003.1 śṛṇudhvaṃ muniśārdūlāḥ purāṇaṃ vedasammitam |
BRP048.003.2 kathayāmi purā vṛttaṃ pratimānāṃ ca sambhavam || 3 ||
BRP048.004.1 pravṛtte ca mahāyajñe prāsāde caiva nirmite |
BRP048.004.2 cintā tasya babhūvātha pratimārtham aharniśam || 4 ||
BRP048.005.1 na vedmi kena deveśaṃ sarveśaṃ lokapāvanam |
BRP048.005.2 sargasthityantakartāraṃ paśyāmi puruṣottamam || 5 ||
BRP048.006.1 cintāviṣṭas tv abhūd rājā śete rātrau divāpi na |
BRP048.006.2 na bhuṅkte vividhān bhogān na ca snānaṃ prasādhanam || 6 ||
BRP048.007.1 naiva vādyena gandhena gāyanair varṇakair api |
BRP048.007.2 na gajair madayuktaiś ca na cānekair hayānvitaiḥ || 7 ||
BRP048.008.1 nendranīlair mahānīlaiḥ padmarāgamayair na ca |
BRP048.008.2 suvarṇarajatādyaiś ca vajrasphaṭikasaṃyutaiḥ || 8 ||
BRP048.009.1 bahurāgārthakāmair vā na vanyair antarikṣagaiḥ |
BRP048.009.2 babhūva tasya nṛpater manasas tuṣṭivardhanam || 9 ||
BRP048.010.1 śailamṛddārujāteṣu praśastaṃ kiṃ mahītale |
BRP048.010.2 viṣṇupratimāyogyaṃ ca sarvalakṣaṇalakṣitam || 10 ||
BRP048.011.1 etair eva trayāṇāṃ tu dayitaṃ syāt surārcitam |
BRP048.011.2 sthāpite prītim abhyeti iti cintāparo 'bhavat || 11 ||
BRP048.012.1 pañcarātravidhānena sampūjya puruṣottamam |
BRP048.012.2 cintāviṣṭo mahīpālaḥ saṃstotum upacakrame || 12 ||