CMP03.131/ tasmād artha.kāmena609 te sevanīyāḥ610 | ato viparītā ye611 yathārutārthābhiniviṣṭās te varjanīyā arthānveṣiṇêti612 ||
CMP03.132/ vāk.pravṛttir api catur.vidhêty613 uktaṃ bhagavatā atraîva sūtre
CMP03.133/ catur.vidhaṃ mahāmate vāg.vikalpa.lakṣaṇaṃ bhavati614 || yad uta lakṣaṇa.vāk svapna.vāk dauṣṭhulyābhiniveśa.vāk615 | anādi.kāla.vikalpa.vāk | tatra mahāmate lakṣaṇa.vāk sva.vikalpa.rūpa.nimittābhiniveśāt pravartate | svapna.vāk punar mahāmate pūrvānubhūta.viṣayānusmaraṇāt pratinibaddha.viṣayābhāvāc616 ca pravartate | dauṣṭhulya.vikalpābhiniveśa.vāk617 punar mahāmate sattva.pūrva.kṛta.karmānusmaraṇāt618 pravartate | anādi.kāla.vikalpa.vāk punar mahāmate anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.sva.bī[A:24a]ja.vāsanātaḥ619 pravartate | etadd hi620 mahāmate catur.vidhaṃ621 vāg.vikalpa.lakṣaṇam iti |
- artha.kāmena] A and LAS; C artha.kāmena na.↩
- sevanīyāḥ] A and LAS; C sevanīyā.↩
- viparītā ye] C and LAS; A viparītād; Pn viparītā.↩
- arthānveṣiṇeti] C (also Pn); A arthānveṣaṇeti; LAS tattvānveṣinā.↩
- caturvidhety] C (also Pn); A caturvidham ity.↩
- bhavati] C and LAS (also Pn); A bhavanti.↩
- dauṣṭhulyābhiniveśa.vāk] AC; LAS and Pn dauṣṭhulya.vikalpābhiniveśa.vāk.↩
- pratinibaddha.viṣayābhāvāc] AC; LAS prativibuddha.viṣayābhāvāc↩
- dauṣṭhulya.vikalpābhiniveśa.vāk] A and LAS (and TIB); C dauṣṭhulyābhiniveśa.vāk.↩
- sattva.pūrva.kṛta.karmānusmaraṇāt] C (also Pn); A sattva.pūrva.karmānusmaraṇāt; LAS śatru.pūrva.kṛta.karmānusmaraṇāt (or śaktana., sukṛt[a]., śaktata.).↩
- anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.svabīja.vāsanātaḥ] C and LAS (also Pn); A anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.svabīja.vāsanāt.↩
- etaddhi] A and LAS; C etan.↩
- catur.vidhaṃ] C; A catur.vidha..↩