388

CMP03.134/ anena nyāyena śabdo 'kārodbhavatvād akṣaraḥ | kṣaraṃ vināśo 'kṣaram avināśaḥ | khasama.svabhāvaṃ622 yac chabda.dvāreṇa prati[C:53a]pādyate | niṣpanna.kramaṃ tad apy akṛtakam anādi.nidhana.svabhāvam iti | yathôktam eka.naya.nirdeśa.sūtre623 |

CMP03.135/ dharmā ime śabda.rutena vyākṛtā624 dharmāś ca śabdaś ca hi nâtra labhyate |
CMP03.136/ nayaikatāṃ625 câpy avatīrya dharmatām anuttarāṃ kṣānti.varāṃ spṛśiṣyata iti626 ||

CMP03.137/ yathôktaṃ vairocanābhisambodhi.caryā.tantre |

CMP03.138/ api tu guhyakādhipate mantrāṇāṃ lakṣaṇaṃ sarva.buddhair na kṛtaṃ na kāritaṃ nânumoditam627 |

CMP03.139/ tat kasya hetoḥ | eṣāṃ dharmāṇāṃ dharmatā yad uta utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ628 sthitaîvaîṣāṃ dharmāṇāṃ dharmatā yad uta mantrāṇāṃ mantra.dharmatā |

CMP03.140/ tatra629 guhyakādhipate 'sti kāmadhātv.īśvarasya madayantikā nāma vidyā | tayā sarvān kāmāvacarān630 deva.putrā[A:24b]n madena mūrcchayati | vividha.vicitra.ramaṇīyāṃś ca pradeśān darśayati | vividha.vicitra.paribhogāṃś câbhinirmāya631 paranirmita.vaśavartibhyo632 devebhyaḥ633 prayacchaty ātmanā ca paribhuṅkte ||

  1. khasama.svabhāvaṃ] A; C khasama.svabhāvaḥ.
  2. eka.naya.nirdeśa.sūtre] A, SS, (and TIB); C eka.nirdeśa.krama.sūtre.
  3. vyākṛtā] A and SS; C vyākṛtāḥ |.
  4. nayaikatāṃ] A; SS (also Pn) na caikatāṃ; C is ambiguous (either nayai. or nacai.).
  5. spṛśiṣyata iti] A; C spṛśiṣyatheti; SS pṛṣiṣyatheti.
  6. nānumoditam] A; C nâpy anumoditam.
  7. tathāgatānāṃ] C (also Pn); Ø in main text of A—written in along lower margin.
  8. tatra] A (and TIB); C atra; Pn tad.
  9. sarvān kāmāvacarān] C; A sarvakāmāvacarān.
  10. cābhinirmāya] C (also Pn); A cābhinirmāṇaya.
  11. paranirmita.vaśavartibhyo] C (also Pn); A parinirmita.vaśavartibhyo.
  12. devebhyaḥ] A; C devaputrebhyaḥ.