CMP03.134/ anena nyāyena śabdo 'kārodbhavatvād akṣaraḥ | kṣaraṃ vināśo 'kṣaram avināśaḥ | khasama.svabhāvaṃ622 yac chabda.dvāreṇa prati[C:53a]pādyate | niṣpanna.kramaṃ tad apy akṛtakam anādi.nidhana.svabhāvam iti | yathôktam eka.naya.nirdeśa.sūtre623 |
CMP03.137/ yathôktaṃ vairocanābhisambodhi.caryā.tantre |
CMP03.138/ api tu guhyakādhipate mantrāṇāṃ lakṣaṇaṃ sarva.buddhair na kṛtaṃ na kāritaṃ nânumoditam627 |
CMP03.139/ tat kasya hetoḥ | eṣāṃ dharmāṇāṃ dharmatā yad uta utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ628 sthitaîvaîṣāṃ dharmāṇāṃ dharmatā yad uta mantrāṇāṃ mantra.dharmatā |
CMP03.140/ tatra629 guhyakādhipate 'sti kāmadhātv.īśvarasya madayantikā nāma vidyā | tayā sarvān kāmāvacarān630 deva.putrā[A:24b]n madena mūrcchayati | vividha.vicitra.ramaṇīyāṃś ca pradeśān darśayati | vividha.vicitra.paribhogāṃś câbhinirmāya631 paranirmita.vaśavartibhyo632 devebhyaḥ633 prayacchaty ātmanā ca paribhuṅkte ||
- khasama.svabhāvaṃ] A; C khasama.svabhāvaḥ.↩
- eka.naya.nirdeśa.sūtre] A, SS, (and TIB); C eka.nirdeśa.krama.sūtre.↩
- vyākṛtā] A and SS; C vyākṛtāḥ |.↩
- nayaikatāṃ] A; SS (also Pn) na caikatāṃ; C is ambiguous (either nayai. or nacai.).↩
- spṛśiṣyata iti] A; C spṛśiṣyatheti; SS pṛṣiṣyatheti.↩
- nānumoditam] A; C nâpy anumoditam.↩
- tathāgatānāṃ] C (also Pn); Ø in main text of A—written in along lower margin.↩
- tatra] A (and TIB); C atra; Pn tad.↩
- sarvān kāmāvacarān] C; A sarvakāmāvacarān.↩
- cābhinirmāya] C (also Pn); A cābhinirmāṇaya.↩
- paranirmita.vaśavartibhyo] C (also Pn); A parinirmita.vaśavartibhyo.↩
- devebhyaḥ] A; C devaputrebhyaḥ.↩