390

CMP03.143/ ebhir nidarśana.padair mantra.prabhāvo 'bhiśraddhātavya iti | sa ca mantra.prabhāvo hi na mantrato niṣkrāmati | na sattveṣu651 praviśati | na prayoktṛta upalabhyate652 || atha ca kulaputra mantrādhiṣṭhāna.dharmatā sa[A:25a]mbhavaṃ nâtikrāmati | kāla.trayātītatvāt | sarvathâcintya.pratītya.samutpādābhinivartitatvāc ca |

CMP03.144/ tasmāt tarhi kula.putrâcintya.dharmatā.svabhāva.gatiṅgatena satata.samitaṃ653 mantranayo654 'nugantavya iti ||655

CMP03.145/ evam ādhyātmika.bāhya.maṇi.mantrauṣadhīnām656 a[C:53b]cintya.prabhāvam657 āgamādhigamābhyāṃ pratipādya | idānīṃ niṣpannāniṣpanna.sattva.dhātūnāṃ658 yathābhūta.vāg.viśuddhiṃ darśayann āha || kinnara.rāja.paripṛcchā.sūtre ||

CMP03.146/ 659kutaḥ punaḥ kinnarādhipate sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

  1. sattveṣu] A; C sattve.
  2. na prayoktṛta upalabhyate] A na prāyoktṛta uplabhyate; C na prayoktṛta upaulabhyate; Pn reads na prāṇāṃ kṛta upalabhyate, and emends (after TIB) to na dravyād utpadyate na kartur dṛśyate.
  3. satata.samitaṃ] C; A satatasamita.
  4. acintya.pratītya.samutpādābhinivartitatvāc ca | tasmāt tarhi kula.putrâcintya.dharmatā.svabhāva.gatiṅgatena satata.samitaṃ mantranayo] Pn (after TIB) acintya.pratītya.samutpādād siddhyati | kulaputra! ataḥ sarve dharmā acintya.svabhāvenety adhigamya sadā tat satata.mantranayo.
  5. acintyapratītyasamutpādābhinivartitatvāc ca tasmāt tarhi kulaputrācintyadharmatā.svabhāvagatiṃ gatena satatasamitaṃ mantranayo 'nugantavya iti |] C; A has a damaged line here and reads: acintyapratītyasamutpādābhini...svabhāvagatiṃ gatena satatasamitaṃ mantranayo 'nugantavya iti |.
  6. ādhyātmika.bāhya.maṇi.mantrauṣadhīnām] C (also Pn); A adhyātmika.bāhya.maṇi.mantrauṣadhīnām.
  7. acintya.prabhāvam] A acintya.prabhāvām (Pn acintya.prabhāvam); C is unclear but seems to read .prabhāvam.
  8. niṣpannāniṣpanna.sattvadhātūnāṃ] A (and TIB); C niṣpannāniṣpanna.sarvadhātūnāṃ.
  9. C inserts (not found in A or TIB): anyatamaḥ kulaputra kinnarādhipatiṃ paripṛcchati |.