389

CMP03.141/ tadyathâsti maheśvarasya deva.putrasya mano.javā nāma vidyā | tayā634 trisāhasra.mahāsāhasre635 loka.dhātau sarva.kāryaṃ karoti | sarvopabhoga.paribhogāṃś636 câbhinirmāya śuddhāvāsa.kāyikebhyo devebhyaḥ637 prayacchaty ātmanā ca paribhuṅkte ||

CMP03.142/ tadyathā māhendra.jāliko mantrair vividha.vicitrārthān638 manuṣyādikān639 darśayati | tadyathâpi nāma640 mantrair māyāṃ darśayati | tadyathâpi nāma641 mantrair viṣam apanayati642 jvarādikaṃ ca | 643tadyathâpi nāma644 mantra.kalpikā devatā645 mantraiḥ śreyaḥ646 sattvebhyaḥ prayacchati |647 tadyathâpi nāma648 mantrair agner uṣṇatā naśyati649 śītatā ca sambhavati650 |

  1. C inserts hi.
  2. trisāhasra.mahāsāhasre] A; C trisāhasra.mahāsāsre.
  3. sarvopabhoga.paribhogāṃś] A; C sarvopabhogāś.
  4. devebhyaḥ] A; C devaputrebhyaḥ.
  5. vividha.vicitrārthān] A; C vividha.vicitrān.
  6. manuṣyādikān] C (also Pn); A manuṣyadikān.
  7. tadyathāpi nāma] C; A Ø; TIB lha ma yin rnams; Pn (after TIB) tadyathā asurān.
  8. tadyathāpi nāma] C; A Ø.
  9. apanayati] A; C apagacchati.
  10. C inserts: tadyathāpi nāma mantrakalpikāṃ devatāṃ mantrair māras sattvebhyaḥ prayacchati |.
  11. tadyathâpi nāma] A; C Ø.
  12. mantra.kalpikā devatā] A; C mantra.kalpitā devatā.
  13. śreyaḥ] C śreyas (Pn śreyaḥ); A śrayaḥ.
  14. C inserts: iti dvitīyaḥ pāṭhaḥ |.
  15. tadyathâpi nāma] C; A Ø.
  16. uṣṇatā naśyati] C (also Pn); A uṣṇatānnaśyati (for uṣṇatāṃ naśyati).
  17. sambhavati] A; C bhavati.