CMP03.141/ tadyathâsti maheśvarasya deva.putrasya mano.javā nāma vidyā | tayā634 trisāhasra.mahāsāhasre635 loka.dhātau sarva.kāryaṃ karoti | sarvopabhoga.paribhogāṃś636 câbhinirmāya śuddhāvāsa.kāyikebhyo devebhyaḥ637 prayacchaty ātmanā ca paribhuṅkte ||
CMP03.142/ tadyathā māhendra.jāliko mantrair vividha.vicitrārthān638 manuṣyādikān639 darśayati | tadyathâpi nāma640 mantrair māyāṃ darśayati | tadyathâpi nāma641 mantrair viṣam apanayati642 jvarādikaṃ ca | 643tadyathâpi nāma644 mantra.kalpikā devatā645 mantraiḥ śreyaḥ646 sattvebhyaḥ prayacchati |647 tadyathâpi nāma648 mantrair agner uṣṇatā naśyati649 śītatā ca sambhavati650 |
- C inserts hi.↩
- trisāhasra.mahāsāhasre] A; C trisāhasra.mahāsāsre.↩
- sarvopabhoga.paribhogāṃś] A; C sarvopabhogāś.↩
- devebhyaḥ] A; C devaputrebhyaḥ.↩
- vividha.vicitrārthān] A; C vividha.vicitrān.↩
- manuṣyādikān] C (also Pn); A manuṣyadikān.↩
- tadyathāpi nāma] C; A Ø; TIB lha ma yin rnams; Pn (after TIB) tadyathā asurān.↩
- tadyathāpi nāma] C; A Ø.↩
- apanayati] A; C apagacchati.↩
- C inserts: tadyathāpi nāma mantrakalpikāṃ devatāṃ mantrair māras sattvebhyaḥ prayacchati |.↩
- tadyathâpi nāma] A; C Ø.↩
- mantra.kalpikā devatā] A; C mantra.kalpitā devatā.↩
- śreyaḥ] C śreyas (Pn śreyaḥ); A śrayaḥ.↩
- C inserts: iti dvitīyaḥ pāṭhaḥ |.↩
- tadyathâpi nāma] C; A Ø.↩
- uṣṇatā naśyati] C (also Pn); A uṣṇatānnaśyati (for uṣṇatāṃ naśyati).↩
- sambhavati] A; C bhavati.↩