CMP03.154/ āha || nâkāśa.vinirmuktaḥ672 kinnarādhipate kaścid ruta.niścāraḥ ||673
CMP03.155/ (āha ||)674 tad anena te kula.putra paryāyeṇaîvaṃ veditavyam | ye kecid ruta.vyāpārā niścaranti | sarve te675 ākāśān niścarantîti | ākāśa.svabhāvāni hi rutāni samanantara.niryātāni676 ca niruddhyante677 | niruddhāni câkāśa.svabhāvatāyām678 eva santiṣṭhante |
CMP03.156/ ākāśa.svabhāvāḥ sarva.dharmās te udāhṛtā anudāhṛtā vā | tām evâkāśa.koṭi.samatāṃ na vijahati679 | ruta.mātrā hi680 kula.putra sarva.dharmā avijñapti.vijñapanīyās681 te tu saṅketena 682vyavahriyante | sa ca vyavahāro 'vyavahāraḥ683 |684 yo hi ruta.saṅketena685 vyavahā[A:26a]raḥ686 sa na ca kvacid dharme 'bhiniviśata iti ||687
- .vinirmuktaḥ] A; C .nirmuktaḥ.↩
- ruta.niścāraḥ |] C (also Pn); A rutaniścāratadanena..↩
- āha] emendation (TIB; also Pn); not found in A, C, or SS, though it is also added in latter by editor.↩
- sarve te] A; C te sarve.↩
- samanantara.niryātāni] A; C and SS (and TIB) samanantara.vijñātāni.↩
- niruddhyante] C (also Pn); A niruddhante.↩
- câkāśa.svabhāvatāyām] AC; perhaps better câkāśa.svabhāvatām?↩
- vijahati] emendation; AC both (singular) vijahāti.↩
- hi] C (also Pn); A di.↩
- avijñapti.vijñapanīyās] AC; Pn avijñapti.vijñapanīyaṃ.↩
- From vyava. to .'vyavahāraḥ is obliterated in MS A due to damage.↩
- te tu saṅketena vyavahriyante | sa ca vyavahāro 'vyavahāraḥ] SS MS (though editor emends vyavahāro vyavahāraḥ to saṅketa.vyavahāraḥ); Pn śabdena śabdasaṅketena kathyante sa ca saṅketavyavahāro.↩
- 'vyavahāraḥ |] C; A 'vyavahāro.↩
- ruta.saṅketena] C; A and SS ruta.saṅketa..↩
- vyavahāraḥ] SS; C vyavahāraś ca. From vyavahā. (the end of p. 25b) to saṃhriyate (26a2), the text of A is mostly obliterated. For niṣpannāniṣpanna.sattva.dhātūnāṃ doṣa.guṇa.varṇanātmaka.vākyaṃ śrutvā nânulīyate | na saṃhriyate, Pn reads: niṣpannāniṣpanna.sattvaiḥ saha stutibhir nāsakto bhavati samyaktayā tuṣṭo.↩
- TIB here inserts a largish passage which I deem to be a Tibetan interpolation (see notes to translation and Pn, pp. 35–36).↩