CMP03.147/ āha || ākāśāt kula.putra sarva.sattvānāṃ ruta.ghoṣā niścaranti ||
CMP03.148/ āha ||660 na punaḥ kinnarādhipate adhyātmika.koṣṭhāt661 sarva.sattvānāṃ ruta.ghoṣā niścaranti ||
CMP03.149/ āha || tat kiṃ manyase kula.putra kāyābhyantara.koṣṭhāt sarva.sattvānāṃ ruta.ghoṣā niścaranti | āhosvic662 cittāt ||
CMP03.150/ āha || kinnarādhipate na kāyān na cittāt | tat kasmādd hetoḥ | kāyo hi jaḍo niśceṣṭas663 tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ664 | [A:25b]cittaṃ câpy anidarśanaṃ māyopamam apratigham665 avijñaptikam ||
CMP03.151/ āha || kāya.citta.vinirmuktāni666 punaḥ kula.putra kuto 'nyato rutāni667 niścaranti ||
CMP03.152/ āha || ākāśād amanaskārāt668 sambhavati669 kinnarādhipate sarva.sattvānāṃ ruta.vijñaptiḥ670 ||
CMP03.153/ āha || tat kiṃ manyase kula.putra yady ākāśaṃ na bhavet kuto rutāni niścareyuḥ671 ||
- āha |] C (and TIB); not found in A.↩
- adhyātmika.koṣṭhāt] A; C (also Pn) ādhyātmaka.koṣṭhāt.↩
- āhosvic] C and SS; A āhosviś; Pn āhosvit.↩
- niśceṣṭas] C (and TIB); A niśceṣṭa; Pn niśceṣṭatas.↩
- tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ] AC; Pn tṛṇa.kuḍya.loṣṭha.marīcikā.kāṣṭha.pratibhāsopamaḥ.↩
- apratigham] AC; SS apratimaṃ.↩
- kāyacittavinirmuktāni] C (and TIB); A kāya.vāk.cittavinirmuktāni; SS kāyaṃ cittaṃ muktvā tu.↩
- rutāni] AC; SS rutaghoṣā.↩
- ākāśād amanaskārāt] A ākāśa‸manaskārāt (inserted syllable illegible); C amanaskārad ākāśat; Pn ākāśaṃ te manaskārāt.↩
- sambhavati] A; C sambhavanti.↩
- ruta.vijñaptiḥ] AC; Pn tatra.↩
- rutāni niścareyuḥ] A; C rutāniścareyuḥ.↩