391

CMP03.147/ āha || ākāśāt kula.putra sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

CMP03.148/ āha ||660 na punaḥ kinnarādhipate adhyātmika.koṣṭhāt661 sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

CMP03.149/ āha || tat kiṃ manyase kula.putra kāyābhyantara.koṣṭhāt sarva.sattvānāṃ ruta.ghoṣā niścaranti | āhosvic662 cittāt ||

CMP03.150/ āha || kinnarādhipate na kāyān na cittāt | tat kasmādd hetoḥ | kāyo hi jaḍo niśceṣṭas663 tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ664 | [A:25b]cittaṃ câpy anidarśanaṃ māyopamam apratigham665 avijñaptikam ||

CMP03.151/ āha || kāya.citta.vinirmuktāni666 punaḥ kula.putra kuto 'nyato rutāni667 niścaranti ||

CMP03.152/ āha || ākāśād amanaskārāt668 sambhavati669 kinnarādhipate sarva.sattvānāṃ ruta.vijñaptiḥ670 ||

CMP03.153/ āha || tat kiṃ manyase kula.putra yady ākāśaṃ na bhavet kuto rutāni niścareyuḥ671 ||

  1. āha |] C (and TIB); not found in A.
  2. adhyātmika.koṣṭhāt] A; C (also Pn) ādhyātmaka.koṣṭhāt.
  3. āhosvic] C and SS; A āhosviś; Pn āhosvit.
  4. niśceṣṭas] C (and TIB); A niśceṣṭa; Pn niśceṣṭatas.
  5. tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ] AC; Pn tṛṇa.kuḍya.loṣṭha.marīcikā.kāṣṭha.pratibhāsopamaḥ.
  6. apratigham] AC; SS apratimaṃ.
  7. kāyacittavinirmuktāni] C (and TIB); A kāya.vāk.cittavinirmuktāni; SS kāyaṃ cittaṃ muktvā tu.
  8. rutāni] AC; SS rutaghoṣā.
  9. ākāśād amanaskārāt] A ākāśa‸manaskārāt (inserted syllable illegible); C amanaskārad ākāśat; Pn ākāśaṃ te manaskārāt.
  10. sambhavati] A; C sambhavanti.
  11. ruta.vijñaptiḥ] AC; Pn tatra.
  12. rutāni niścareyuḥ] A; C rutāniścareyuḥ.