CMP09.010/ tathā côktaṃ1479 śrī.guhya.siddhau ||
CMP09.015/ tasmād animitta.samādhi.samāpannenânādi.kleśa.vāsanā.malam apy apahāya1485 anābhoga.phalam āvāhayitu.kāmena1486 caryāṃ1487 carāmi na carāmîti mananām1488 apanīyâṣṭa.loka.dharmān abhibhūya yathôkta.yoga.caryāyāṃ1489 caritavyam | atas tāṃ vrata.caryāṃ guru.pāda.prasādena yathā.śaktito vivṛṇomi |
CMP09.016/ prathamaṃ tāvad bhagavān carama.bhavika.bodhisattvāvasthāyāṃ1490 dvīpādy.avalokanaṃ1491 kṛtvā tuṣita.bhuvanād1492 avatīrya santānādi.caturvidha.[B:55a]nyāyaṃ darśayitvā vīta.rāga.rūpam abhinirmāya hīnādhimuktikānāṃ1493 catur.ārya.satyādhigamaṃ virāga.caryāṃ ca pratipādya | punar
- mahā.rājā] BC; Pn and GST mahā.rājaś.↩
- tathā coktaṃ] B; C yathoktaṃ.↩
- pāda.prasārikaṃ] rectification (also Pn); B pāda.prasārika.↩
- vajrasattvāgraṃ] B; C vajrasattvākhyaṃ; GS vajrasattvājñāṃ.↩
- udyukta.mānasaḥ] B; C udyūkta.mānasaḥ; GS nirmukta.mānasaḥ.↩
- kaukṛtya.styāna.middhādīn] C (also Pn); B kaukṛtya.styāna.midhyādīs.↩
- naîva siddhiḥ] B (and GS); C naivāsiddhiḥ.↩
- apy apahāya] B; C vyapahāya. Vowel sandhi sic in MSS.↩
- āvāhayitu.kāmena] B; C āvahitu.kāmena.↩
- caryāṃ] B caryāñ; Pn caryāś.↩
- mananām] B; C manyanām.↩
- yathôkta.yoga.caryāyāṃ] rectification; B yathôktaṃ yoga.caryāyāṃ.↩
- carama.bhavika.bodhisattvāvasthāyāṃ] B; C carama.bhaviko.bodhisattvāvasthāyāṃ.↩
- dvīpādy.avalokanaṃ] C; B dīpādyavalokanaṃ; Pn dī(dvī)pādyavalokanaṃ.↩
- tuṣita.bhuvanād] B; C tuṣita.bhavanād.↩
- hīnādhimuktikānāṃ] B; C hīnādhimuktīkānāṃ.↩