461
CMP09.009/ vajra.sattvo mahā.rājā1478 codanīyo muhur muhur iti ||

CMP09.010/ tathā côktaṃ1479 śrī.guhya.siddhau ||

CMP09.011/ pāda.prasārikaṃ1480 muktvā tyaktvā saṃsāra.peṭakam |
CMP09.012/ sādhayed vajrasattvāgraṃ1481 nityam udyukta.mānasaḥ1482 ||
CMP09.013/ kaukṛtya.styāna.middhādīn1483 parityajya prayatnataḥ |
CMP09.014/ anyathā naîva siddhiḥ1484 syāt kalpa.koṭi.śatair apîti ||

CMP09.015/ tasmād animitta.samādhi.samāpannenânādi.kleśa.vāsanā.malam apy apahāya1485 anābhoga.phalam āvāhayitu.kāmena1486 caryāṃ1487 carāmi na carāmîti mananām1488 apanīyâṣṭa.loka.dharmān abhibhūya yathôkta.yoga.caryāyāṃ1489 caritavyam | atas tāṃ vrata.caryāṃ guru.pāda.prasādena yathā.śaktito vivṛṇomi |

CMP09.016/ prathamaṃ tāvad bhagavān carama.bhavika.bodhisattvāvasthāyāṃ1490 dvīpādy.avalokanaṃ1491 kṛtvā tuṣita.bhuvanād1492 avatīrya santānādi.caturvidha.[B:55a]nyāyaṃ darśayitvā vīta.rāga.rūpam abhinirmāya hīnādhimuktikānāṃ1493 catur.ārya.satyādhigamaṃ virāga.caryāṃ ca pratipādya | punar

  1. mahā.rājā] BC; Pn and GST mahā.rājaś.
  2. tathā coktaṃ] B; C yathoktaṃ.
  3. pāda.prasārikaṃ] rectification (also Pn); B pāda.prasārika.
  4. vajrasattvāgraṃ] B; C vajrasattvākhyaṃ; GS vajrasattvājñāṃ.
  5. udyukta.mānasaḥ] B; C udyūkta.mānasaḥ; GS nirmukta.mānasaḥ.
  6. kaukṛtya.styāna.middhādīn] C (also Pn); B kaukṛtya.styāna.midhyādīs.
  7. naîva siddhiḥ] B (and GS); C naivāsiddhiḥ.
  8. apy apahāya] B; C vyapahāya. Vowel sandhi sic in MSS.
  9. āvāhayitu.kāmena] B; C āvahitu.kāmena.
  10. caryāṃ] B caryāñ; Pn caryāś.
  11. mananām] B; C manyanām.
  12. yathôkta.yoga.caryāyāṃ] rectification; B yathôktaṃ yoga.caryāyāṃ.
  13. carama.bhavika.bodhisattvāvasthāyāṃ] B; C carama.bhaviko.bodhisattvāvasthāyāṃ.
  14. dvīpādy.avalokanaṃ] C; B dīpādyavalokanaṃ; Pn dī(dvī)pādyavalokanaṃ.
  15. tuṣita.bhuvanād] B; C tuṣita.bhavanād.
  16. hīnādhimuktikānāṃ] B; C hīnādhimuktīkānāṃ.