462 mahāyānābhiniviṣṭānām1494 aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ1495 bhūmi.pāramitādi.caryāṃ1496 ca1497 pratipādya | punaś cakravarti.rūpam abhinirmāya gambhīrādhimuktikānāṃ satya.dvayādvayādhigamaṃ1498 rāga.dharma.caryāṃ ca pratipāditavān |
CMP09.017/ tasmāt satyadvaya.parigṛhīta.mūrtīnāṃ sakala.padārtha.pariccheda.kāriṇāṃ parama.mahāsukha.phalānveṣiṇāṃ1499 śrāvaka.sautrāntika.caryā na yuktā |1500 yathā śrāvakādayo hīnādhimuktikā vitarka.caritā ātma.sādhana.rahitā1501 dāna.śīlādi.kriyā.mārgārūḍhās tattva.jñāne 'śraddha.dhānā mokṣe dūra.sañjñinaḥ1502 sukhopāyam anadhigamya dvādaśa.dhūta.guṇādi.duṣkara.caryābhiś cira.kālena bodhim anveṣayanti | [B:55b]tathā 'pi na prāpnuvanti niṣpanna.kramādhigama.rahitatvāt1503 | ata evôktaṃ bhagavatā ||
CMP09.020/ ata evâha vairocanābhisambodhi.caryā.tantre ||
- mahāyānābhiniviṣṭānām] C (also Pn); B mahāyānābhiniṣṭhānām.↩
- aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ] C; B aṣṭa.vijñāna.kāyādi.dharma.nairātmādhigamaṃ.↩
- bhūmi.pāramitādi.caryāṃ] B; C bhūmi.pāramitā.caryāṃ.↩
- ca] B; C Ø.↩
- satya.dvayādvayādhigamaṃ] C; B (and TIB) satya.dvayādvayādhigamāya.↩
- parama.mahāsukha.phalānveṣiṇāṃ] B; C parama.mahāsukha.phalābhilāṣiṇāṃ.↩
- na yuktā |] C; B naya yuktā; Pn nayayuktā[nāṃ noktaḥ].↩
- vitarka.caritā ātma.sādhana.rahitā] C; B vitarkācaritātma.sādhana.rahitā.↩
- mokṣe dūra.sañjñinaḥ] rectification; B mokṣa.dūra.sañjñinaḥ; C mokṣe dūra.saṅginaḥ.↩
- niṣpanna.kramādhigama.rahitatvāt] emendation; B niṣpanna.kramādhigatamanahitatvād; C niṣpanna.krama.samādhi.rahitatvāt.↩
- ye tu ye tu] emendation; B ye ntra ye tu; C ye ca ye ca; Pn ye 'tra ye tu.↩
- avatārāya] C; B avatāraya; Pn emends this to avadhāraya, presumably reading gzung ba in the Tibetan (corrupted reading of P and N) rather than gzud ba (correct form found in D, attested for √avatṝ).↩