462 mahāyānābhiniviṣṭānām1494 aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ1495 bhūmi.pāramitādi.caryāṃ1496 ca1497 pratipādya | punaś cakravarti.rūpam abhinirmāya gambhīrādhimuktikānāṃ satya.dvayādvayādhigamaṃ1498 rāga.dharma.caryāṃ ca pratipāditavān |

CMP09.017/ tasmāt satyadvaya.parigṛhīta.mūrtīnāṃ sakala.padārtha.pariccheda.kāriṇāṃ parama.mahāsukha.phalānveṣiṇāṃ1499 śrāvaka.sautrāntika.caryā na yuktā |1500 yathā śrāvakādayo hīnādhimuktikā vitarka.caritā ātma.sādhana.rahitā1501 dāna.śīlādi.kriyā.mārgārūḍhās tattva.jñāne 'śraddha.dhānā mokṣe dūra.sañjñinaḥ1502 sukhopāyam anadhigamya dvādaśa.dhūta.guṇādi.duṣkara.caryābhiś cira.kālena bodhim anveṣayanti | [B:55b]tathā 'pi na prāpnuvanti niṣpanna.kramādhigama.rahitatvāt1503 | ata evôktaṃ bhagavatā ||

CMP09.018/ bhikṣu.bhāve sthitā ye tu ye tu1504 tarka.ratā narāḥ |
CMP09.019/ vṛddha.bhāve sthitā ye tu teṣāṃ tattvaṃ na deśayed iti ||

CMP09.020/ ata evâha vairocanābhisambodhi.caryā.tantre ||

CMP09.021/ upāya.rahitaṃ jñānaṃ śikṣā câpi hi deśitā |
CMP09.022/ śrāvakāṇāṃ mahāvīra avatārāya1505 teṣu vai ||
  1. mahāyānābhiniviṣṭānām] C (also Pn); B mahāyānābhiniṣṭhānām.
  2. aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ] C; B aṣṭa.vijñāna.kāyādi.dharma.nairātmādhigamaṃ.
  3. bhūmi.pāramitādi.caryāṃ] B; C bhūmi.pāramitā.caryāṃ.
  4. ca] B; C Ø.
  5. satya.dvayādvayādhigamaṃ] C; B (and TIB) satya.dvayādvayādhigamāya.
  6. parama.mahāsukha.phalānveṣiṇāṃ] B; C parama.mahāsukha.phalābhilāṣiṇāṃ.
  7. na yuktā |] C; B naya yuktā; Pn nayayuktā[nāṃ noktaḥ].
  8. vitarka.caritā ātma.sādhana.rahitā] C; B vitarkācaritātma.sādhana.rahitā.
  9. mokṣe dūra.sañjñinaḥ] rectification; B mokṣa.dūra.sañjñinaḥ; C mokṣe dūra.saṅginaḥ.
  10. niṣpanna.kramādhigama.rahitatvāt] emendation; B niṣpanna.kramādhigatamanahitatvād; C niṣpanna.krama.samādhi.rahitatvāt.
  11. ye tu ye tu] emendation; B ye ntra ye tu; C ye ca ye ca; Pn ye 'tra ye tu.
  12. avatārāya] C; B avatāraya; Pn emends this to avadhāraya, presumably reading gzung ba in the Tibetan (corrupted reading of P and N) rather than gzud ba (correct form found in D, attested for √avatṝ).