427

Chapter VI :: saṃvṛti.satya.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 243--252

CMP06.001/ || vajraśiṣya uvāca || yuṣmat.pāda.prasādād anantarokta.pravacanānusāreṇa kāya.vāk.cittasya sva.lakṣaṇaṃ pravicāryamāṇe1110 yad avadhāritaṃ1111 samādhy.anantaraṃ tad bhaṭṭāraka.pādo1112 nivedyôttarottara.samādhi.viśeṣaṃ paripṛcchāmi |

CMP06.002/ utpatti.kramād ārabhya kāya.vivekasya paryantaṃ tri.vajra.vinābhāva.lakṣaṇādhimukti.mātram | ataḥ1113 kāya.viveka.devatā.rūpaṃ1114 na vidyate | paramāṇu.samūha.mātratvāt kāyasya | vāg.vivekasyâpi paryantaṃ praveśādi.krameṇa vajra.jāpa.mātra.parijñānaṃ1115 tatrâpi devatākāro na vidyate | pratiśrutkopama.svabhāvatvāc chabdasya | citta.vivekasyâpi paryantaṃ prakṛty.ābhāsa.parijñāna.mātram | tatrâpi sarvākāra.varopetādi.lakṣaṇānvita.devatā.svarūpaṃ nôpalabhyate | ābhāsa.mātratvāc1116 cittasya |

CMP06.003/ anena nyāyena saṃvṛti.satyam āśritena1117 vinā pratiṣṭhāṃ na labhate |1118 ta[B:40b]smāj1119 jñāna.mātreṇa devatā.niṣpattiṃ guru.prasādād adhigantum icchāmi ||

CMP06.004/ vajragurur āha || sādhu sādhu mahāsattva | acintyaṃ te devatā.tattvaṃ sarva.buddhopadeśaṃ guru.parva.kramāgatam daśa.bhūmīśvarāṇām 428 apy agocaraṃ te pratipādayāmi | sva.cittasya yathābhūta.parijñānaṃ nāma skandha.dhātv.āyatanādīnām abhāve jñāna.traya.prakṛty.ābhāsa.mātreṇa1120 sarva.lakṣaṇopeta.devatā.rūpa.grahaṇam |1121 tac ca svapna.māyādi.dvādaśa.dṛṣṭāntair upalakṣitam ayaṃ buddhānāṃ manomaya.kāyaḥ |

CMP06.005/ vajraśiṣya uvāca || kāyādhāreṇa vinā cittasya pravṛttir1122 nâsti cittena vinā kāyo nôpalabhyata1123 ity uktaṃ deśanā.pāṭhe1124 | kathaṃ punaḥ kevalena citta.mātreṇa hasta.pādādi.sarva.lakṣaṇopeta.devatā.vigraho1125 niṣpādyata iti || upalambha.dṛṣṭaya1126 āgamādhigamena vinā na pratipadyante | tasmāt teṣāṃ nirupalambha.devatā.tattvaṃ sukareṇa sākṣāt.karaṇopāyaṃ nirdiśatu1127 bhagavān vajraguruḥ śāstā ||

CMP06.006/ [B:41a]vajragu[C:60b]rur āha || sādhu sādhu mahāsattva | ye sūtrāntādi.naye1128 pravṛttā1129 utpattikrama.bhāvakāś câpi māyopamāḥ1130 svapnopamāḥ1131 pratibimbopamā1132 ityādy.upamāṃ vadanty adhimucyanti1133 | na te aupamyaṃ1134 429 svādhiṣṭhānopadeśa.jñāna.mātreṇa manomaya.devatā.niṣpattiṃ prajānanti | tasmād ahaṃ yoga.tantrānusāreṇa vajrasattva.niṣpatter1135 hetu.pratyayaṃ te1136 pratibodhayāmi |

CMP06.007/ tathyaṃ cittaṃ1137 varṇa.saṃsthāna.rahitam ābhāsa.mātraṃ1138 khasama.svabhāvaṃ paramārtha.satyam iva duḥsparśam1139 | kintu sābhāsam āloka.trayam | vāyuś ca dhātu.bhūtaḥ1140 sādhāraṇo laghus tena vāyunā vijñānaṃ sambadhyate | tataḥ prajñopāyam āloka.dvayaṃ1141 pañca.raśmi.sahitaṃ vicitraṃ sarva.guṇopetaṃ1142 māyopama.devatā.rūpam1143 utpadyate | ko 'sau1144 vāhano vāyu.dhātur iti | yaś citta.vajro 'śvam1145 ivâruhya yatrêcchati1146 tatra saṅkrāmatîti ||

CMP06.008/ vijñāna.saṅkrānti.sūtre 'pi vispaṣṭayann āha1147 ||

CMP06.009/ bhagavān āha || asyaîva mayā mahauṣadhe1148 gāthā.dvayasyârthe giri.śikha[B:41b]ra.taṭād ātmā mukto 'nekāni ca duṣkara.śatasāhasrāṇy anubhūtāni1149 | pṛccha tvaṃ 430 mahauṣadhe1150 yad yad evâkāṅkṣasy ahaṃ te vyākariṣyāmi |

CMP06.010/ evam ukte mahauṣadhir1151 bodhisattvo bhagavantam etad1152 avocat | kiṃ.rūpi1153 bhagavann idaṃ vijñānam ||

CMP06.011/ bhagavān āha || yad.rūpī1154 mahauṣadhe1155 māyākārasyâgniḥ | yad.rūpiṇī puruṣa.cchāyā1156 jala.talāntargatā1157 vyaktāvyakta.rūpiṇī | yat punar mahauṣadhe1158 kathayasi katham anutpannasya prathama.cyutasyâkṛtir draṣṭavyêti | tadyathā jala.talāntargatā cchāyā1159 puruṣa.rūpeṇa ca sandṛśyate |1160 na ca tasyântargatāvabhāsā draṣṭavyāḥ |1161

CMP06.012/ tasya khalu punar mahauṣadhe1162 sama.śiraḥ.kara.caraṇa.samanvāgatasya1163 puruṣasya jala.talāntargatasya naîvaṃ bhavaty uṣṇaṃ vā śītaṃ1164 vā kāya.klamatho vêti | na1165 431 tac charīraṃ māṃsa.peśy.upameyaṃ bhavati1166 | na ca sā1167 chāyā dhātubhir vyākulā1168 bhavati1169 | na ca tasmāt puruṣa.pratibimbāj jala.talāntargatāc chabdo niścarati | duḥkha.śabdaḥ1170 sukha.śa[B:42a]bdo vā | evam idaṃ vijñānaṃ prathama.cyuta.śarīra.bimbaṃ1171 parityajya1172 sva.bimbā[C:61a]kṛtivad bhavatîti1173 |

CMP06.013/ etad bāla.pṛthagjanānām antarābhavābhidhānakaṃ1174 saṃsāra.hetukaṃ1175 bhavati | tad eva guru.parva.krameṇa sarva.buddhopadeśa.prāptānāṃ svādhiṣṭhāna.kramābhidhānakam idaṃ citra.paṭo darpaṇa.madhya upalakṣitaḥ1176 | tathaîva vajra.kāya.svabhāvānātmā1177 nirmitaḥ | sarvākāra.varopeto 'secana.vigraho dvātriṃśan.mahāpuruṣa.lakṣaṇādy.alaṅkṛtagātraḥ1178 | saṅkṣepataḥ sarva.buddha.guṇālaṅkṛta iti yāvat | yathôktaṃ bhagavatā vairocanābhisambodhi.tantre |

432

CMP06.014/ indrāyudha.nibhaṃ kāyaṃ labhate tattva.bhāvanād iti |

CMP06.015/ asyâyam arthaḥ | indrêti śakraḥ | yathā indra.dhanuḥ pañca.raśmi.varṇopalakṣitaṃ gagana.tale parisphuṭaṃ1179 tathaîva kāya upalakṣitavya ity arthaḥ |1180 [B:42b]labhate tattva.bhāvanād iti | labhate guru.pādopadeśāt1181 tattva.bhāvanāt paramārtha.satyālambanārtham ity arthaḥ ||

CMP06.016/ vajraśiṣya uvāca || bhagavan yaḥ kaścit me saṃśayo 'sti | kim.arthaṃ cireṇa svapiti kim.arthaṃ kaḍevara.mātraṃ1182 parityajya svapne sakala.tridaśālayam anya.deśāntaraṃ vā gatvā pañca.kāma.guṇān anubhūya punar asmin kāye saṅkrāmati | kim.arthaṃ śubhāśubha.svapna.darśanāc ca tat.phala.vipākaṃ prāpnoti | tadyathā svapnajāgrad.avasthāyāḥ kiṃ nānākāram1183 asti utāho nêti ||

CMP06.017/ vajragurur āha || sādhu sādhu mahāsattva anādi.prākṛtāhaṅkāra.śarīra.svabhāva.graha.gṛhītānāṃ1184 cikitsārthaṃ1185 punaḥ punaḥ svādhiṣṭhāna.kramopadeśa.vispaṣṭārthaṃ svapnasya lakṣaṇaṃ paripṛcchasi | tasmād ekāgra.cittena śṛṇu svapna.dvāre[B:43a]ṇa pratibimbopama.devatā.rūpaṃ sarveṣāṃ pratyātmavedya.tantraṃ sūtrānusāreṇa1186 te pratibodhayāmi |

433
CMP06.018/ skandhe ca1187 dhātvāyatanendriyādau jñāna.dvaye tatra susaṃskṛto1188 'smin |
CMP06.019/ śūnye mahattve sati yaḥ prasuptaḥ svapnaṃ prapaśyet khalu vāta.vegāt ||
CMP06.020/ svapne1189 prabuddhe ca na cânyabhedaḥ saṅkalpayet svapna.phalābhilāṣī |
CMP06.021/ rātrindivā svapnam upaiti jantur1190 mahīghanatve sucireṇa siddhiḥ1191 ||
CMP06.022/ phale na pakve1192 kṛta.karmaṇaś ca vāyuḥ punaḥ krāmati janmanîha1193 |
CMP06.023/ pakvaṃ phalaṃ syād gata eva vāyuḥ paratra śīghraṃ maraṇaṃ hi loke ||
CMP06.024/ yathā ji[C:61b]nendro daśadig.vyavasthito majjāsthi.māṃsaṃ na ca tasya kāye1194 |
CMP06.025/ praveśayet sattva.hitāya dhātuṃ1195 nirmāṇa.kāyena1196 karoti kṛtyam ||
434
CMP06.026/ evaṃ kramāj jāgrati1197 supta.cittaḥ phalaṃ ca vāñcchet savikalpa.jālam1198 |
CMP06.027/ svapnopamās te khalu sarva.dharmā mṛṣāmṛṣāś câpy1199 ubhayor1200 abhāva iti1201 ||

CMP06.028/ imam evârthaṃ dyotayann1202 āha || sarva.karmāvaraṇa.viśuddhi.sūtre |[B:43b]

CMP06.029/ tat kiṃ manyase bhikṣo tac cittaṃ svapnaḥ svapnāntara.gataḥ saṅkalpayed1203 rāgam adhyāpannaṃ1204 sañjānāsi1205 ||

CMP06.030/ āha || sañjānāmi1206 |

CMP06.031/ bhagavān āha || tat kiṃ manyase1207 bhikṣo cittena rāgam adhyāpannaṃ1208 sañjānāsi1209 ||

CMP06.032/ āha || evaṃ bhagavan |

CMP06.033/ āha || tat kiṃ1210 bhikṣo viśeṣaṃ kiṃ nānākaraṇaṃ paśyasi | svapna.cittasyânya.cittasya vā1211 ||

435

CMP06.034/ āha || nâhaṃ bhagavan kiñcit1212 nānākaraṇaṃ svapna.cittasyânya.cittasya1213 vā samanupaśyāmi |

CMP06.035/ āha || tat kiṃ manyase bhikṣo mayā1214 svapnopamo dharmo deśitaḥ |

CMP06.036/ āha ||1215 evaṃ bhagavann iti |

CMP06.037/ imam evârthaṃ dyotayann āha bhagavān śrī.guhyasamāja.mahāyoga.tantre1216 |

CMP06.038/ tadyathâpi nāma bhagavantaḥ1217 sarva.tathāgatā bodhicittaṃ sarva.tathāgata.jñānotpādana.vajrapada.karam1218 | tac ca bodhicittaṃ na kāya.sthitaṃ1219 na vāk.sthitaṃ na citta.sthitam | yaś ca dharmas traidhātuke na sthitas tasyôtpādo nâsti | idaṃ sarva.tathāgata.jñānotpādana.vajra.padam |

CMP06.039/ na ca bhagavantaḥ sarva.tathāgatāḥ svapnasyaîvaṃ bhavaty ahaṃ traidhātuke svapna.[B:44a]padaṃ darśayeyam | na ca puruṣasyaîvaṃ bhavaty aham svapnaṃ paśyeyam iti | sā ca traidhātuka.kriyā svapnopamā1220 svapna.sadṛśī svapna.sambhūtā || evam eva bhagavantaḥ sarva.tathāgatā yāvanto daśadig.lokadhātuṣu1221 sarva.buddha.bodhi-436 sattvā1222 yāvantaḥ sarva.sattvāḥ sarve te svapna.nairātmya.padenânugantavyā1223 iti ||

CMP06.040/ jñāna.vajra.samuccaya.mahāyoga.tantre 'pîmam eva māyopama.samādhiṃ dyotayann āha ||

CMP06.041/ citta.caitasika.mahāyogo1224 mahāsukha.samādhiḥ | sa māyādi.dṛṣṭāntair1225 upalakṣitaḥ | ataḥ sarva.tathāgatā gaṅgā.nadī.vālukopamā1226 buddha.kṣetrā māyopamā udaka.candropamāḥ1227 | pratibhāsopamā marīci.svapna.pratiśrutkaṃ gandharva.nagaram indra.jālaṃ śakrāyudhaṃ vidyud.budbuda.darpaṇa.pratibimbaṃ1228 cêti || dvādaśa.māyā.dṛṣṭāntair1229 mahāsukha.samādhir upalakṣito1230 bhavati |1231

CMP06.042/ evaṃ ca1232 daśadig.vyava[(C:62a)]sthitāḥ1233 sarva.tathāgatā āsaṃsāraṃ yāvad māyopama.samādhinā viharanti pañcabhiḥ kāma.guṇaiḥ [B:44b]krīḍanti ramanti 437 paricārayanti | svecchayā sarva.guṇānvitā buddha.kṣetrād buddha.kṣetraṃ saṅkrāmanti || evaṃ traikālika.sāṃsārika.duḥkham1234 anusmṛtya vimukti.kāmena yatnena vajra.gurum ārādhya svādhiṣṭhāna.kramopadeśaṃ prāpya tad.viśuddhy.upāyo 'nveṣitavya iti ||

CMP06.043/ || saṃvṛtisatya.melāvana.saṃśaya.paricchedaḥ ṣaṣṭhaḥ ||

  1. pravicāryamāṇe] B; Pn pravicāryamāṇaṃ.
  2. avadhāritaṃ] B; Pn avadhīritaṃ.
  3. .pādo] B; Pn .pādau.
  4. .mātram | ataḥ] emendation; B .mārmatrataḥ |; Pn .mātram ataḥ.
  5. kāya.viveka.] B; Pn kāya.viveko.
  6. vajra.jāpa.mātra.parijñānaṃ] C (also Pn); B vajra.jāpa.mātra | parijñānaṃ (with the ḍaṇḍa cancelled).
  7. ābhāsa.mātratvāc] C (also Pn); B 'bhāsa.mātratvāc.
  8. āśritena] rectification (also Pn); B āśrityena.
  9. pratiṣṭhāṃ na labhate |] rectification (also Pn); B pratiṣṭhānaṃ labhate |.
  10. tasmāj] rectification; B tatasmāt; Pn tasmād.
  11. .prakṛty.ābhāsa.] B; TIB suggests *.paribhāsa. (yongs su snang ba).
  12. sarvalakṣaṇopeta.devatārūpa.grahaṇam] rectification (also Pn); B sarvalakṣaṇopeta.devatārūpaṃ grahaṇam.
  13. pravṛttir] B; TIB suggests *prakṛtir (rang bzhin).
  14. nôpalabhyata] B nôpalabhyate.
  15. deśanā.pāṭhe] emendation (also Pn); B uddeśanā.pāṭhe.
  16. .devatā.vigraho] rectification (also Pn); B .devatā.vigraha.
  17. upalambha.dṛṣṭaya] B; Pn upalambha.dṛṣṭā ya.
  18. nirdiśatu] B nirdisatu; Pn nidarśayatu.
  19. sūtrāntādi.naye] C and B (B .ādi na pra. in the main text [no caret], with ye written in the upper margin between na and pra); Pn sūtrāntādiṣu.
  20. pravṛttā] B; C pravṛttāḥ |.
  21. māyopamāḥ] B; C māyopamās sarvadharmāḥ |.
  22. svapnopamāḥ] B; C svapnopamāḥ sarvadharmā.
  23. pratibimbopamā] B; C pratibimbopamā sarvadharmā.
  24. adhimucyanti] BC; Pn adhimucyante.
  25. na te aupamyaṃ] BC (proper sandhi: na ta aupamyaṃ); Pn na tejaupamyam.
  26. vajrasattva.niṣpatter] C; B vajrasattva.niṣpatti..
  27. te] B; C Ø.
  28. cittaṃ] BC; Pn citta..
  29. ābhāsamātraṃ] B; C ābhāsa.traya.mātraṃ.
  30. duḥsparśam] C (also Pn); B duṣparśam.
  31. vāyuś ca dhātubhūtaḥ] B; C vāyu.dhātubhūtas.
  32. prajñopāyam āloka.dvayaṃ] B; C prajñopāyalokadvayaṃ.
  33. sarva.guṇopetaṃ] C (and TIB); B sarvajña.guṇopetaṃ.
  34. māyopama.devatā.rūpam] B; C māyopamaṃ devatā.rūpam.
  35. 'sau] BC; TIB suggests emending to 'smai.
  36. cittavajro 'śvam] C; B cittavajro am. in the main text (no caret), but has śva written below in the margin; Pn cittavajras tam.
  37. yatrecchati] C (and TIB); B yatregacchati; Pn yatra gacchati.
  38. āha] B; C Ø.
  39. mahauṣadhe] C (also Pn); B mahauṣadher.
  40. duṣkara.śatasāhasrāṇy anubhūtāni] rectification (also Pn); C duṣkara.śatasahasrāṇy anubhūtāni; B duṣkara.śatasahasrāṇānubhūtāni.
  41. mahauṣadhe] BC; Pn mahoṣadhe.
  42. mahauṣadhir] C; B mahauṣadhīr; Pn mahoṣadhir.
  43. etad] C (also Pn); B evatad.
  44. kiṃ.rūpi] rectification; BC kiṃ.rūpī.
  45. yadrūpī] C (also Pn); B yadrūpi.
  46. mahauṣadhe] C; B mahauṣadhi; Pn mahoṣadhe.
  47. puruṣa.cchāyā] B; C puruṣasya cchāyā |.
  48. jalatalāntargatā] B; C jala.candra.talāntargatā.
  49. mahauṣadhe] BC; Pn mahoṣadhe.
  50. cchāyā] Pn cchāyā..
  51. puruṣa.rūpeṇa ca sandṛśyate] emendation (also Pn); B puruṣa.rūpeṇa ca sandṛśyante; C puruṣeṇa ca dṛśyate.
  52. draṣṭavyāḥ |] C (also Pn); B draṣṭavyā |.
  53. mahauṣadhe] BC; Pn mahoṣadhe.
  54. sama.śiraḥ.kara.caraṇa.samanvāgatasya] BC; Pn mama.śira.kara.caraṇa.samanvāgatasya.
  55. śītaṃ] B; C śītalaṃ.
  56. na] C; B na ca tasya.
  57. charīraṃ māṃsa.peśy.upameyaṃ bhavati] emendation; C charīra.māṃsa.peśy.upameyaṃ bhavati; B charīrān māṃsa.peśy upasambhavati.
  58. na ca sā] C; B na ca.
  59. vyākulā] C; B vyākulī.
  60. bhavati] C (also Pn); B bhavanti.
  61. duḥkha.śabdaḥ] B; C duḥkha.śabdo vā.
  62. prathama.cyuta.śarīra.bimbaṃ] B; C prathamaṃ cyutaṃ śarīra.bimbaṃ
  63. parityajya] C (also Pn); B paritajya.
  64. bhavatîti] emendation; B bhavati.
  65. antarābhavābhidhānakaṃ] B; Pn antarbhāvābhidhānakaṃ.
  66. saṃsāra.hetukaṃ] rectification (also Pn); B saṃsāra.hetakaṃ.
  67. citra.paṭo darpaṇa.madhya upalakṣitam] rectification; B citrapaṭe darpaṇa.madhyopalakṣitam; Pn citra.paṭa.darpaṇa.madhyopalakṣitam. Cf. AKṬ (p. 25): yathā citra.paṭo darpaṇa.madhya upalakṣitaḥ. Thanks to Harunaga Isaacson for this reference.
  68. vajrakāya.svabhāvānātmā] B; Pn vajra.sattva.kāya.svabhāvātmā, presumably following TIB. The .sattva. is, notably, not found in the Peking version of the text—suggesting it may have been a Tibetan interpolation. The variation between ātman and anātman is more interesting.
  69. .alaṅkṛtagātraḥ] emendation; B (also Pn) .alaṅkṛtagātraṃ.
  70. parisphuṭaṃ] B; Pn parisphuṭati.
  71. This citation and interpretation of this verse from the VAT is echoed (not to say plagiarized) in the Pañcakramaṭippaṇī of Muniśrībhadra (cf. Jiang and Tomabechi, pp. 61–62), which reads: asyāyam arthaḥ | indra iti śakraḥ | āyudham iti dhanuḥ saṅketāt | śakradhanur ity arthaḥ | indradhanu[ḥ] kin tat pañcaraśmi.varṇṇopalakṣitaṃ yathā indradhanuḥ | gaganatale varṇṇabhedena parisphuṭan tathaiva sambhogakāya upalakṣita ity arthaḥ |.
  72. guru.pādopadeśāt] B; Pn guru.pādopadeśanāt.
  73. kaḍevara.mātraṃ] rectification; B kaḍevaremātram; Pn kalevaramātraṃ (an equally good variant).
  74. nānākāram] rectification (also Pn); B nānākaram.
  75. anādi.prākṛtāhaṅkāra.śarīra.svabhāva.graha.gṛhītānāṃ] emendation; B anādi.prākṛtāhaṅkāra.śarīra.svabhāva.graha.grahītānāṃ; Pn anādi.prākṛtāhaṅkāraṃ śarīra.svabhāva.graha.grahītānāṃ.
  76. cikitsārthaṃ] B; Pn emends to vicikitsāpanayanārthaṃ.
  77. pratyātmavedya.tantraṃ sūtrānusāreṇa] emendation; B pratyātmavedyantatraṃ sūtrānusāreṇa; Pn pratyātmavedyaṃ tantraṃ sūtrānusāreṇa. TIB suggests *pratyātmavedyaṃ tantra.sūtrānusāreṇa (thams cad kyi so so rang rig par gyur pa rgyud dang mdo sde rnams kyi rjes su 'brangs nas).
  78. skandhe ca] B; PU tathaiva.
  79. susaṃskṛto] emendation (TIB); B reading is unclear, seems to be su‽‽to; Pn samaṃ sthite; TIB rab 'dus; PU susaṃhato.
  80. svapne] B; PU supte.
  81. jantur] emendation; B jantu; Pn jantuṃ.
  82. siddhiḥ] B; Pn emends to suptaḥ. CGKV ( p. 129) cites this verse in a different form: supta.prabuddhe tu na ca arthabhedaḥ saṅkalpayet svapna.phala.abhilāṣī | rātrin.divaṃ svapnam upaiti jantuḥ mahāprayatnena cirena siddhiḥ ||.
  83. pakve] emendation (metra causa; also Pn); B pakvena.
  84. janmanîha] emendation (TIB; also Pn); B janmahīnaḥ.
  85. kāye] C; B kaye.
  86. dhātuṃ] C; B dhātu..
  87. nirmāṇa.kāyena] C; B nirmāṇa.kayena (or, possibly, nirmāṇa.kalpana); Pn nirmāṇa.kalpena.
  88. jāgrati] B (pl. for sing. metri causa); C jāgartti.
  89. savikalpa.jālam] B or, possibly, savikalpa.jālaḥ; C savikalpa.jālaḥ.
  90. mṛṣāmṛṣāś cāpy] B (and PU); C mṛṣā 'mṛṣā vāpi.
  91. ubhayor] B; C bhayor; PU tayor.
  92. abhāva iti] B; C abhāvaḥ.
  93. imam evārthaṃ dyotayann] C; B iyam evārthodyotayann; Pn imam evārtham udotayann.
  94. saṅkalpayed] B; C saṅkalpayan.
  95. rāgam adhyāpannaṃ] BC; Pn rāgam adhyāyantaṃ.
  96. sañjānāsi] B; C sañjānasi; Pn na sañjānāsi.
  97. sañjānāmi] B; C sañjānāmi bhagavan.
  98. manyase] C; not found in B.
  99. adhyāpannaṃ] C; B either sic or adhyāpantum; Pn adhyāyantaṃ.
  100. sañjānāsi] B; C jānāsi.
  101. B adds tvam asti; Pn adds manyase; neither found in C; TIB khyod kyis (*tvayā?).
  102. vā] C; B ca.
  103. kiñcit] emendation; C na kiñcit; B kiñ cittaṃ.
  104. svapna.cittasyânya.cittasya] B svapna.cittasya anya.cittasya; C svapna.cittasya cānya.cittasya.
  105. mayā] B; C na mayā.
  106. āha |] C (also Pn); not found in B.
  107. śrīguhyasamāja.mahāyogatantre] rectification (also Pn); B śrī‸hyasamāja.mahātayogatantre, with gu written in lower margin; C śrīguhyasamājata.mahāyogantre.
  108. bhagavantaḥ] C (also Pn); B bhagavanta.
  109. .jñānotpādana.vajrapada.karam] C and GST (also Pn); B .jñānotpādana.karam; PU (and some Tibetan translations of GST) .jñānotpādana.vajrapadākāram.
  110. kāya.sthitaṃ] C (also Pn); B kāye sthitaṃ.
  111. svapnopamā] B; C svapnopamāḥ.
  112. daśadig.lokadhātuṣu] B, C and PU; GST daśadig.sarva.lokadhātuṣu.
  113. sarva.buddha.bodhisattvā] BC; GST buddhāś ca bodhisattvāś ca.
  114. svapna.nairātmya.padenânugantavyā] C (also Pn); B svapna.nairātma.padenânugantavyā.
  115. citta.caitasika.mahāyogo] B (and TIB); C and PKṬYM citta.caitasika.samāyogo.
  116. māyādi.dṛṣṭāntair] B and PKṬYM; C (and TIB) māyā.dṛṣṭāntair.
  117. gaṅgānadīvālukopamā] B, PKṬYM (and TIB); C (equivalent expression) gaṅgāyāṃ sikatopamā.
  118. māyopamā udaka.candropamāḥ] B and PKṬYM; C māyopamodaka.candropamāḥ.
  119. pratibhāsopamā marīci.svapna.pratiśrutkaṃ gandharva.nagaram indrajālaṃ śakrāyudhaṃ vidyud.budbuda.darpaṇa.pratibimbaṃ] B; C pratibhāsa.marīci.svapna.pratiśrutka.
    gandharvanagarendrajāla.śakrāyudha.vidyut.budbuda.darpaṇa.pratibimbaṃ; PKṬYM prati-
    bhāsopamāḥ | marīci.svapna.pratiśrutka.gandharvanagara indrajāla.śakradhanur.vidyut.
    budbuda.darpaṇa.pratibimbaṃ; Pn inflects as .pratibimbaś.
  120. dvādaśa.māyā.dṛṣṭāntair] B and PKṬYM; C dvādaśa.māyādi.dṛṣṭāntair.
  121. upalakṣito] C and PKṬYM; B upalakṣitaṃ.
  122. This passage, from jñānavajrasamuccayamahāyogatantre to the end of the citation, is cited in PKṬYM, p. 62.
  123. ca] B; not found in C.
  124. C stops again after daśadigvyava..
  125. .sāṃsārika.duḥkham] rectification (also Pn); B .saṃsārika.duḥkham.