87

द्वितीयः स्वार्थानुमानपरिच्छेदः ।


एवं प्रत्यक्षं व्याख्यायानुमानं व्याख्यातुकाम425 आह--


अनुमानं द्विधा ॥ १ ॥


अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेदः कथ्यते ?
उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदात्
नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो
हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा ।
ततो लक्षणनिर्देशाङ्ग426मेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षण
निर्देशस्य ज्ञात्वा प्राक्427 प्रकारभेदः कथ्यत इति ॥


प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणमुद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशमधुनाऽ
नुमानं व्याख्यातुमवसरप्राप्तमित्यभिसन्धायाह--एवमिति । एवमनन्तरोक्तेन चतुर्विध
विप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययोऽयमिति दर्शयन्नाह--द्विप्रकारमिति ।


ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणमेव वक्तव्यम् । तत्किमिदमप्रस्तुता
भिधानमास्थीयत इति पूर्वपक्षम्--अथेत्यादिनोत्थापयति । अथशब्दोऽत्र प्रश्ने । अकस्मादिति
निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर्ज्ञानाभिधानात्मनोः । एकमिति
साधारणम् । यथा चतुर्णामपि प्रत्यक्षाणां ज्ञानरूपत्वादेकं कल्पनापोढत्वादिसाधारणं लक्षणं
सम्भवति, तथा यदि स्यात् प्रत्यक्षवल्लक्षणमेव प्रथममुक्तं स्यादिति भावः । प्रतिनियतं
प्रातिस्विकम् । प्रकारस्य भेदो नानात्वम् ।


ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुमिति
व्यक्तिभेद एव कथयितव्यः । तत्किं प्रकारभेदः कथ्यत इत्याह--प्रकारेति । हिर्यस्मात् ।
यदि तस्मिन् दर्शितेऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्याह--व्यक्तीति ।
चो
यस्मादर्थे । प्रतिशब्दोऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस्तत्र नियतमिति,

88

किं पुनस्तद् द्वैविध्यमित्याह--


स्वार्थं परार्थं च ॥ २ ॥


स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत् स्वार्थम् । परस्मायिदं परार्थम् ।
येन परं प्रतिपादयति तत् परार्थम् ॥


सप्तमीपाणिनि २-१-४० इति योगविभागात्समासः । यद्वा नियतं विशिष्टं लक्षणं न
शक्यं वक्तुम् । क्व च नियतमित्याशङ्क्योक्तं--प्रतिव्यक्तीति । व्यक्तौ व्यक्तावित्य
व्ययीभावः । यस्मादन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस्तस्मात् । लक्षणनिर्देशा
ङ्गमे
वेति लक्षणनिर्देशनिमित्तमेव ।


एतेन यच्चोद्यते लक्षणमात्रे कथिते विशिष्टलक्षणमनुमानमेकमनेकं वाऽस्तु । किं तस्य
प्रकारभेदकथनेन
इति तत्परिहृतम् । यदि हि साधारणं लक्षणमभिप्रेत्येदमुच्यते तदा तन्नास्तीति
किं कथ्येत । अथ विशिष्टं लक्षणं तदपि व्यक्तिभेदकथनमन्तरेण वक्तुं यदि शक्येत किं न
कथ्येत । केवलमिदमेव नास्तीति । अत एवादावेव तदभिधानं न्याय्यम्, न तु पश्चादिति
दर्शयितुमाह--अशक्यताम् इति । तदन्तरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चोऽवधारणे ।
प्राग्लक्षणकथनात्पूर्वम् ।


स्यादेतत्--स्वार्थानुमानमेवंलक्षणं परार्थानुमानमेवंलक्षणमिति किं विशिष्टं लक्षणं न
शक्यते वक्तुम् ? एवमपि किमनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या--अनुमानं
द्विधा स्वार्थं परार्थं चे
त्युच्यत इति ? सत्यमेतत् । केवलं नियमार्थमेतद् विभागवचनमिति ब्रूमः ।
अनुमानं द्विधा--द्विधैवैवमात्मकमिति कथं नाम 37b प्रतीयेतेति । इतरथेह तावदेतावदेव
व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनरन्यदप्यनुमानं व्युत्पाद्यमस्तीत्याशङ्का नाहत्य निराकृता
स्यादिति ॥


पूर्ववच्छेषवदादिरूपेण अन्यथाऽपि द्वैविध्यसम्भवात् संशयानः पृच्छति--किं पुनरिति ।
किमिति सामान्यात् पृच्छति । पुनरिति विशेषतः ।


स्वार्थशब्दस्य विग्रहं दर्शयति--स्वस्मायिति । अर्थशब्देन नित्यसमासादस्य पदविग्र
हमाह । इदमित्यनुमानन् । स्वार्थमिति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजन
मित्यर्थः । अमुमेवार्यं स्फुटयन्नाह--येनेति । येनानुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते
परोक्षमर्थमिति शेषः, प्रकरणलभ्यं वा । तत्स्वार्थज्ञानमात्मप्रतिपत्तिप्रयोजनमिति यावत् ।


अयमाशयः--त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत्तदर्थमेव । तेनाऽन्यस्या
प्रतिपत्तेः । ततः स्वार्थमुच्यते । न तु किञ्चिज्ज्ञानं क्वचित्पुंसि नियतमस्ति । यदपेक्षया
स्वार्थमुच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश्चायमभिप्रायः । यद्यपि प्रतिपत्तिरनुमानज्ञा
नात्मिका तथाप्येकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः
करणमनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिरिति ।

89

तत्र428 स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये429 ज्ञानं तदनुमानम् ॥ ३ ॥


तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह--त्रिरूपादिति ।
त्रीणि रूपाणि यस्य वक्ष्यमाण430लक्षणानि तत् त्रिरूपम् । लिङ्ग्यते गम्यतेऽनेनाऽर्थ इति


परार्थमित्यस्य विग्रहमाह--परस्मायिति । पूर्ववदस्य पदविग्रहः । परार्थमिति समस्तं
पदमुक्तम् । अस्य च परप्रतिपत्तिः प्रयोजनमित्यर्थः । अमुमर्थं येनेत्यादिना स्पष्टयति । येन
वाक्येन करणेन परं प्रति वाच्यं प्रतिपादयति परोक्षमर्थं बोधयति तत् त्रिरूपलिङ्गाख्यानं वाक्यं
परार्थमनुमानम् ।


अत्राप्ययमस्याभिप्रायः--यद्यपि अभिधानरूपमप्यनुमानं न नियतं पुंसि तथाऽपि तत्परार्थ
मेव । तथाहि यद् यदुद्दिश्य प्रवर्त्तते तत् तदर्थमुच्यते । परमुद्दिश्य प्रवर्त्तते च शब्दो
नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसंमीहाविषयस्यार्थस्य पर एव
प्रयोजको यस्मादिति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वेऽपि स्वार्थादस्य
पृथग्वचनम्, साक्षादनयोर्व्यापारभेदादिति च द्रष्टव्यम् ।


ननु च परार्थानुमानोत्पादकवाक्यवदस्ति किञ्चिद् वाक्यं यत्परप्रत्यक्षोपयोगि । यथा एष
कलभो धावति
इति वाक्यम् । अतः परार्थानुमानवत्परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति ?
अत्रोच्यते--परोक्षार्थप्रतिपत्तेर्या सामग्री--लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश्च--तदाख्यानाद्
वाक्यमुपचारतः परार्थानुमानमुच्यते । न तु तत्र कथञ्चिदङ्गभावमात्रेण, स्वास्थ्यादेरपि तथा
प्रसङ्गात् । इदं पुनः अयं कलभः इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर्या सामग्रीन्द्रियालोकादि
तदभिधानात्तन्निमित्तं भवत्तथा व्यपदेशमश्नुते येन व्युत्पाद्यतामप्यश्नुवीत । किं तर्हि ? कस्यचिद्
दिदृक्षामात्रजननेन । यथा कथञ्चित्परप्रत्यक्षोत्पत्तावङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि
सन्निहितेऽपि कथञ्चित्पराङ्मुखस्य परेण यदभिमुखीकरणं 38a शिरसस्तदपि वचनात्मकं
परार्थप्रत्यक्षं व्युत्पादयितुर्व्युत्पाद्यमापद्येत । एतच्च कः स्वस्थात्मा मनसि निवेशयेत् । किञ्च
भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश्छिन्नम् ? तस्यापि व्युत्पादनार्हस्याव्यु
त्पादनात्प्रमाद एव महती क्षतिरिति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः ।
विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित् तथाविधे वचने
परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तदपि व्युत्पाद्येत । परार्थानुमाने431... ... ...
वस्तु प्रतिपद्यमाना अपि तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्,
उपनयसाध्यतदावृत्तिवचनानाञ्च प्रयोगादिति तद् व्युत्पाद्यते । यदि तु तत्रापि न विप्रति
पद्येरन् परे तदा तदपि नैव व्युत्पादितं स्याद्, इत्यलमतिविस्तरेण ॥


इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस्तथैव परस्मै प्रतिपाद्यत इति स्वार्थानुमानपूर्वकत्वा
त्परार्थानुमानस्य प्रथमं स्वार्थानुमानमुक्तम् । यथोद्देशमेव च लक्षणं प्रणेयमिति स्वार्थानुमान


90

लिङ्गम् । तस्मात् त्रिरूपाल्लिङ्गात् यत् जातं ज्ञानम् इति । एतद् 432हेतुद्वारेण विशेषणम् ।
तत् 433त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टि--अनुमेय इति ।
एतच्च विषयद्वारेण विशे षणम् ।


त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् 434स्वार्थमनुमानमिति ॥


लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्त्तुमाह--


प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् ॥ ४ ॥


प्रमाणस्य435 यत् फलं तस्य या व्यवस्था 436साऽत्रानुमानेऽपि 437प्रत्यक्ष इव प्रत्यक्षवत्
वेदितव्या ।


स्यैवं लक्षणं तत्रेत्यादिनाऽऽदित उपदिष्टमाचार्येण तद् व्याचष्टे तत्रेति । स्वार्थपरार्थानुमान
समुदायात् स्वार्थानुमानं स्वार्थत्वज्ञात्या निर्धार्यते । तस्मात्त्रिरूपाल्लिङ्गाद् यज्जातमिति
व्याचक्षाणो मूले त्रिरूपाल्लिङ्गादिति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया जनिकर्त्तुः
प्रकृतिः
पाणिनि १. ४. ३० इत्यनेन लब्धापादानसंज्ञकादपादान एवेति दर्शयति । हेतुद्वारेण
जनकमुखेन । त्रिरूपाल्लिङ्गादिति चाचक्षाणेनाचार्येणैकद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य
सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणमभिप्रेतं प्रकाशितमिति । यथा चैतत् तथा भट्टार्चट
निबन्धनमर्चटालोकसंज्ञितं
विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।


अनुमेयग्रहणस्य व्यावर्त्त्यं दर्शयति--त्रिरूपाच्चेति । चो यस्मादर्थे । इतिर्हेतौ ।
त्रिरूपलिङ्गालम्बनमिति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद्धि
परम्परया त्रिरूपाल्लिङ्गाज्जातमिति । इतिना विशेषणस्य स्वरूपमुक्तम् । विशेषितमेव
ज्ञानम् । किम्पुनर्विशिष्यत इत्याह--एतच्चेति । चो यस्मात् । विषयद्वारेणावसीयमानविषय
द्वारेण विशेषणं व्यवच्छेदकम् ।


अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः
आलम्ब्यत इत्यालम्बनं यस्येति विग्रहः । इतिर्वाक्यार्थपरिसमाप्तौ एवमर्थः सन्नापरेण
सम्बद्ध्यते--एवमुक्तेन प्रकारेण लक्षणविप्रतिपत्तिं निराकृत्येति ॥


ननु च प्रमाणस्य फलमिति यद्याचार्यस्य विवक्षितं धर्मोत्तरेण चैवं व्याख्यायते तदा
प्रमाणभागव्यवस्थायां किमुक्तमाचार्येण, धर्मोत्तरेणापि नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्
इत्युपरिष्टात्पृ० ९१ किमिति दर्शयिष्यते इति चेत् । नैष दोषः । नहि प्रमाणस्येत्यादिना

91

यथा हि 438नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते439, तेन नीलसारूप्यं
440व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु 441व्यवस्थाप्यमानं प्रमाणफलम्; तद्वद् अनुमानं
नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यमस्य442 प्रमाणम्, नीलविकल्पन
रूपं त्वस्य443 प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति ॥


एवमिह संख्या-लक्षण-फलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्ति
र्निराकृता । लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह--


त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे
चासत्त्वमेव निश्चितम् ॥ ५ ॥


त्रैरूप्यमित्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि तदिदमुच्यत इति शेषः ।
किं पुनस्तत्444 त्रैरूप्यमित्याह--अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वमेव
निश्चितम्--एकं रूपम् । यद्यपि चात्र निश्चितग्रहणं न कृतं तथापि अन्ते कृतं प्रक्रान्तयो
र्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्ष445 ज्ञानस्य निमितम् । यथा


मौलस्य प्रमाणशब्दस्य फलशब्देन विग्रहो दर्शितः । किन्त्व38b र्थप्रदर्शनं कृतम् ।
एतच्चोपलक्षणं तेन फलस्य साधनं च यत्तस्यापि या व्यवस्था साऽपि गृह्यते । मूले तु द्वन्द्व
समास एवाभिप्रेतो वार्त्तिककारस्य । पूर्वनिपातविधेश्चानित्यत्वात् न फलशब्दस्य पूर्वनिपातः ।
अत एव विनिश्चयः--न प्रमाणफलयोर्विषयभेदः इति ।446...लक्षणगोचरफलविषय इति ।
नीलसारूप्यम् अस्पष्टनीलसारूप्यम्, अनुमानस्यापरोक्षीकरणाभावात्, विजातीयमात्रव्या
वृत्तस्यानुमानेन प्रतीतेः । नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध्यति निश्चीयते ॥


ननु सङ्ख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्ति
रित्याह--एवमिति । एवमनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः,
वक्ष्यमाणं वा निराकृतेति पदं वचनविपरिणामेन सम्बन्धनीयम् ।


त्रैप्रूयमित्यादिग्रन्थस्य यत उत्थानम्, तत् लक्षणेत्यादिना दर्शयति । प्रसङ्गेन प्रस्तावेन
यानि त्रीणि रूपाणि तान्येव तथेत्यावेदयति । तदिदं त्रैरूप्यमिति प्रकृतत्वात् शेषोऽध्याहारः ।
अबाधितविषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनरिति । किमिति सामान्यतः पृच्छति ।
पुनरिति विशेषतः । कस्मात् पुनस्तदपेक्षणीयमित्याह--यत इति । परोक्षो योऽर्थस्तस्य यज्ज्ञानं
तस्य । बीजं वैधर्म्यदृष्टान्तः । कस्मान्न तथेत्याह--अदृष्टादिति । अप्रतिपत्तेः परोक्षार्थस्येति
प्रकरणात् । यद्यज्ञातं लिङ्गं न परोक्षज्ञाननिमित्तं तर्हि पक्षधर्मतया ज्ञातमेवास्तु परोक्षप्रकाशनं

92

बीजमङ्कुरस्य । अदृष्टाद् धूमाद् अग्नेरप्रतिपत्तेः । 447नापि स्वविषयज्ञानापेक्षं 448परोक्षार्थ
प्रकाशनं । यथा प्रदीपो घटादेः । 449दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः450 । तस्मात्
451परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । नापरः
कश्चित् । अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्त्तव्य इति
सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् ।


तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम्452 । एवकारेण पक्षैकदेशासिद्धो
निरस्तः453 । यथा चेतनास्तरवः स्वापादिति । पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप
एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः किन्तु केचिदेव । सत्त्ववचनस्य


तत् किमन्वयव्यतिरेकनिश्चयेन तस्य ? इत्याशङ्क्याह--नापीति । लिङ्गमिति सम्बध्यते ।
प्रदीपोऽपि दृष्टानिश्चितादपि । न केवलमदृष्टादित्यपिशब्दः । यत एवं तस्माद् हेतोः ।
अन्तरं व्यवधानम्, न तथा नान्तरम् । न भ्राड् पाणिनि ६. ३. ७१इत्यादिसूत्रे नेति
योगविभागान्नलोपाभावः । नान्तरे भव इति गहादित्वाच्छ । ततः स्वार्थिकः कन् । परोक्षस्य
वह्न्यादेर्नान्तरीयकोऽविनाभावी तस्य भावस्तत्ता तया निश्चयनम्--सर्वत्रायमेतदविनाभावीति
विकल्पनम् । लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः । तथानिश्चयारूढस्यैव रूपस्य लिङ्ग
त्वात् । एवकारेण व्यवच्छिन्नमेवान्यस्य तद् व्यापाररूपत्वं स्पष्टार्थं नापर इत्यनेनानूदितम् ।
यत्पुनरत्राप्ययमेतन्नान्तरीयक इति ज्ञानं तदनुमानज्ञानमिति ज्ञेयम् । पूर्वकं तु लिङ्गज्ञान
मिति । अतः सत्त्वेनानिश्चिताल्लिङ्गादनिश्चितसम्बन्धाच्चाप्रतिपत्तेः कारणादन्वयादिनिश्चयो
ऽवश्यकर्त्तव्यः । तथापि कथं कर्त्तव्य इत्याशङ्क्य व्यतिरेकमुखेणोक्तमेव हेतुमन्वयमुखेनापि
दर्शयन्नाह--लिङ्गेति । लिङ्गव्यापारस्य परोक्षप्रतिपादने गमकव्यापारस्यात्मा स एव तथेति
स्वार्थिकः कन् कर्त्तव्यः । तस्य भावस्तस्मादिति हेतुपदं कृत्वाऽयमुपसंहारः । सर्वेष्वनुमेय
सत्त्वादिषु रूपेषु लक्षणेषु । 39a


सम्प्रत्येकैकस्य रूपस्य यद् व्यावर्त्त्य तत्क्रमेण दर्शयितुमाह--तत्रेति । आदिग्रहणाद्
व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङ्ग्रहः । अमीषामपि स्वरूपासिद्ध एवान्त
र्भावात् । यथा तु प्रभेदो यथा वान्तर्भावस्तथोपरिष्टाद् वक्ष्यामः । केचिदेव तिन्तिडिका
प्रभृतयः ।


अथापि स्यात् स्वापवत् धूमोऽप्ययमेकदेशासिद्ध एव । तथाहि पर्वतादिरिह पक्षस्तत्र
च क्वचिदेव देशे सिद्धो न सर्वत्र । न च पर्वतादिरेकोऽवयव्यभ्युपगतः । अथैवंविधोऽपि
पक्षव्यापक उच्यते तर्हि स्वापेन किमपराद्धं येनासावेवैको न युक्त इति ।



93

पश्चात्कृतेनैव454कारेणासाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात्455
श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः 456सर्वो निरस्तः ।


सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि


अत्र केचिदेवं प्रतिविदधति । जिज्ञासितधर्मविशेषवत्त्वेन हि रूपेण धर्मी पक्ष उच्यते ।
यश्चासौ पर्वतादिस्तत्र न वह्निर्जिज्ञासितः । किन्तर्हि ? यत्र तत्रोद्देशे । तत्रैकदेशस्थधूम
दर्शनेऽप्येकदेशवह्निर्जिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम् ? यदि पुनः
सर्वत्रैव वह्निमत्त्वं जिज्ञासितं स्यात्, स्यादेवायं पक्षैकदेशासिद्धः । न चैतदेवम् । ततः
कथमस्य तथात्वम् ? अत्र पुनः सर्वेषामेव तरूणां चैतन्यं जिज्ञासितमिति सकलपादपव्यापिनैव
स्वापेन प्रयोजनम् । यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन
प्रयोजनम् । न चायं सर्वान् व्याप्नोति । ततः पक्षैकदेशासिद्ध उच्यते ।


एके तु--लोकाध्यवसायसिद्धं महीधरादेरेकत्वमवलम्ब्यायं व्यवहारः, न च सर्वेषां
तरूणां तथैकत्वं लोकोऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर्भवति, ततः किमवद्यं
नामेति प्रतिपन्नाः ।


अथाभिधीयते--यदि कश्चित्तिन्तिडिकाप्रभृतीनेव पादपान् पक्षयित्वा स्वापं हेतूकरोति,
तदाऽयं न पक्षैकदेशासिद्ध इति किं न साधयेच्चैतन्यमिति ।


असदेतत्--विकल्पानुपपत्तेः । यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः
स्वापो निद्रापरनामा हेतुरभिप्रेतस्तदाऽयं तेष्वपि तरुष्वसिद्ध इति कथं चैतन्यमनुमापयेत् ?


अथ येन केनचिदुपाधिना स्वापशब्दमात्रवाच्योऽर्थो हेतुः; तथाविधस्य स्वापस्य चैतन्येन
व्याप्त्यसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकः ।


षष्ठ्यतसर्थप्रत्येयनपाणिनि २. ३. ३०इत्यनेन पश्चाच्छब्दयोगे सत्त्ववचनात्षष्ठी ।
असाधारणः सपक्षासपक्षसाधारणो यो न भवति । पक्षस्यैव यो धर्म इति यावत् । निरस्तो
हेतुत्वेन प्रतिक्षिप्तः । पूर्वावधारणे तु नायं निराकृतः स्यादिति दर्शयति यदीति । हिर्यस्मात् ।
अयमस्याशयः--यद्यनुमेय एव सत्त्वं यस्येति लक्षणं स्यात्तदा सपक्ष एव सत्त्वमिति वचनमति
रिच्यमानं लक्षणान्तरं भविष्यति । व्याघात एव वा भविष्यतीति । निश्चितग्रहणस्येहा
पेक्षितस्य व्यवच्छेद्यं दर्शयति--निश्चितेति । सन्दिग्धश्चासावस्य हेतुत्वेन विशेषणत्वेन
चासिद्धोऽनिश्चितश्चेति विग्रहः । सन्दिग्धविशेषणासिद्धः, सन्दिग्धविशेष्यासिद्धश्च सन्दिग्धासिद्ध
एवान्त39b र्भवतीति, सोऽप्यनेनैव निरस्तः । यथाऽनयोर्भेदो यथा चान्तर्भावस्तथा
परस्तात्प्रदर्शयिष्यामः । इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वाद् अनेन
सहोदिति457एवकारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः ।



94

सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः458 ।
स हि न सपक्ष एव वर्त्तत किन्तूभयत्रापि । सत्त्वग्रहणात् पूर्वावधारणवचनेन 459सपक्षाव्यापि
सत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे460 त्वयमर्थः स्यात्—
सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । 461निश्चितवचनेन
सन्दिग्धान्वयोऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद् वक्तृत्वात् । वक्तृत्वं हि सपक्षे
सन्दिग्धम् ।


असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितम्--तृतीयं रूपम् । तत्रा
सत्त्वग्रहणेन विरुद्धस्य निरासः462 । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैक
देशवृत्तेर्निरासः । 463प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति,
आकाशादौ नास्ति । ततो 464नियमेनास्य निरासः । 465असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणेऽयमर्थः
स्यात्--विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि 466सर्वत्र


साधारणश्चासौ सपक्षासपक्षवृत्तित्वादनैकान्तिकश्चैकस्मिन्नन्ते साध्ये विपर्यये वाऽव्यव
स्थितश्चेति तथा निरस्त इति वर्त्तते । सपक्षाव्यापिनी सकलसपक्षावर्त्तिनी सत्ता यस्येति
विग्रहः । प्रयत्नानन्तरीयकत्वमप्यनित्यत्वसिद्धौ समर्थो हेतुरिति दर्शयितुं सकलसपक्षाव्यापि
प्रयत्नानन्तरीयकत्वमुदाहृतमिति द्रष्टव्यम् । वस्तुतस्तु सर्व एव कार्यहेतुर्धूमादिः सपक्षैक
देशवृत्तिर्बोद्धव्यः । इतिरेवमर्थे । एवं सति प्रयत्नानन्तरीयकत्वमुपलक्षणत्वादस्य धूमादिक
मपि न हेतुः स्यात् । सन्दिग्धोऽन्वयो यस्य स तथा । इहाश्रयत्वादार्थेन न्यायेन सपक्ष
लक्षणस्य धर्मिणो विशेष्यत्वादनेन सहोदितो निपातः पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीय
मानावधारणत्वादसपक्षलक्षणधर्म्यन्तरयोगस्य व्यवच्छेदको द्रष्टव्यः ।


तृतीयं रूपं व्याख्यातुमाह--असपक्ष इति । वक्ष्यमाणं लक्षणमस्येति विग्रहः ।
कथमस्य निरास इत्याह--विरुद्धो हीति । हिर्यस्मात् । साधारणस्य सपक्षासपक्ष
साधारणस्य । कस्मिन् साध्ये किन्तदीदृशमित्याह--प्रयत्नेति । प्रयत्नः पुरुषव्यापारः । नियमेना


95

नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्ष
व्यावृत्तिकोऽनैकान्तिको467 निरस्तः ।


ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति यम्यत एव । तत् किमर्थं 468पुनरुभयो
रुपादानं कृतम् ? उच्यते 469। अन्वयो व्यतिरेको वा प्रयुज्यमानः नियमवानेव प्रयोक्तव्यो
नान्यथेति दर्शयितुं470द्वयोरप्युपादानं कृतम् । अनियते471 हि द्वयोरपि प्रयोगेऽयमर्थः स्यात्—
सपक्षे योऽस्ति विपक्षे च यो472 नास्ति स हेतुरिति । तथा च सति स श्यामः473तत्पुत्रत्वात् दृश्यमान-


वधारणेन एवकारणेति यावत् । असपक्ष एवेति किं नावधार्यत इत्याह--असत्त्वेति ।
हिर्यस्मात् । भवत्वेवं का क्षतिरित्याह तथा चेति । प्रयत्नानन्तरीयकग्रहणं पूर्ववदुप
लक्षणम् । निश्चितग्रहणस्य व्यावृत्त्यर्थमाह--निश्चितेति । विपक्षाद् व्यावृत्तिर्विपक्षव्यावृत्तिः ।
सन्दिग्धा विपक्षव्यावृत्तिर्यस्य स तथा ।


ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नागायं हेतुदोषः । तत्कथं निरस्यते ? तथाहि—
य एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत् । यः पुनर्महताऽपि
प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथमङ्ग साध्यं न साधयेदिति ? तदेतदवद्यम् ।
यतो योऽपि विपक्षे वीक्षितो हेतुः सोऽपि इष्टो दुष्टः । कथं ? साध्यं विनाऽप्युपलब्धेरिति
चेत् । ननु यदि नामासौ साध्यमन्तरेणान्यत्र दृष्टस्तथापि विवादाध्यासिते धर्मिणि साध्यं
किं न साधयति ? नहि अयमत्रापि साध्यं विनैव वर्त्तत इति प्रसाधकं प्रमाणमस्ति । न चैकत्र
येन विना यो दृष्टः सर्वत्रासौ तेन विनैव वर्त्तते इति सिद्धम् । अन्यथाऽपि बहुलं दर्शनात् ।
अथ साध्यमन्तरेण यो वृत्तः साध्ये सत्येवासौ वर्त्तत इति नियमाभावाद् विवादाध्यासिते सन्देह
हेतुर्न सम्यग् हेतुर्भवितुमर्हति । हन्त तर्हि विपक्षे वीक्षणं तस्य साध्यधर्मिणि साध्यविनाकृतां
वृत्तिं सम्भावयद् हेतुमनिश्चयहेतूकरोतीति आयातम् । सति चैवं साध्यविपर्यये हेतुसत्ता
वाधकप्रमाणादर्शनमपि--यद्ययं च धर्मो भविष्यति, न च ततः साध्यमित्येवंविधां वृत्तिमस्य—
सम्भावयति तदा किमयं निश्चयहेतुर्भवितुमर्हति ? ततो वि40a पक्षे दर्शनं वा तथा शङ्का
बीजमस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः ? तथा चाह वार्त्तिककारः--
तु सपक्षविपक्षयोः सत्त्वमसत्त्वं वा निश्चयापेक्षम् । निश्चयेऽपि सन्देहमुखेनैव दोषात् ।
सोऽनिश्चयेऽपि तुल्य इति तथाविधोद्भावनमप्यत्र दूषणमेव । तथा विपक्षप्रचाराशङ्काव्य
वच्छेदेन लभ्यं गमकत्वं कथमात्मसात्कुर्याद्
इति ।


ननु चेत्यादिना लक्षणे चोद्यमाशङ्कते । विपक्षेऽसत्त्वमेवेति गम्यत इति ब्रुवतोऽयं
भावः । पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितमिति खलु समुच्चीयमानावधारणोऽयं
निर्णयः । अयं चासपक्षेऽसत्त्वेऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यमसपक्षेऽसत्त्वमेव



96

पुत्रवदिति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्त्तव्यो येन
प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्त्तव्ये द्वयोरेक एव प्रयोक्तव्यो474
न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थं द्वयोरुपादानमिति ॥


त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं वक्तव्यम् । तत्र
कोऽनुमेय इत्याह--


अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥ ६ ॥


निश्चितमाक्षिपतीति । एवमुपलक्षणत्वादस्यासपक्षे चासत्त्वमेव निश्चितमित्यनेन सपक्षे
वृत्तिमात्रं लब्धमेव । तेनैव च प्रयोजनमिति किं सपक्ष एव सत्त्वमित्यनेनेति द्रष्टव्यम् ।


उच्यत इति परिहारः । साध्येनान्वीयमानत्वं सत्येव साध्ये भवितृत्वं साधनस्य
स्वगतो धर्मोऽन्वयः । साध्याभावे व्यतिरिच्यमानत्वम् अभवितृत्वं हेतोः स्वगतो धर्मो
व्यतिरेकः । स चासश्च 475प्रयुज्यमानः शब्देन प्रतिपाद्यमानो नियमवानव्यभिचारवान्
प्रयोक्तव्योऽन्यथा परोक्षप्रतीत्यङ्गं नोक्तं स्यात् । कथं च तथा प्रयुक्तो भवति ? यदाऽन्वय
वाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः । साधनानु
वादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्द
संहितेन एवकारोपेतेन । अन्यथा न प्रतिपाद्यते ।


अनियमेनापि प्रयोगे यद्यन्वयव्यतिरेकयोस्तादृशोः प्रतीतिरस्ति तदा किं नियमवत्प्रयोगेणे
त्याह--अनियते हीति । हिर्यस्मादनियते विवक्षितनियमाख्यापके । आस्तां तावदेकस्य
प्रयोगे द्वयोरप्ययमर्थः स्यादित्यपिशब्दः । इतिरर्थस्याकारं दर्शयति । अस्त्वयमर्थः । का
क्षतिरित्याह--तथा चेति । काकतालीयन्यायेन चाश्यामेषु निकटवर्त्तिषु अतत्पुत्रेषु एतद्
द्रष्टव्यम् । अन्यथा ह्यनियतोऽपि व्यतिरेकोऽत्र नोक्त इति वचनावकाशः स्यात् । यत
एवं तस्माद् येन नियमवत्प्रयोगेण प्रतिबन्धः प्रतिबद्धत्वमायत्तत्वम् । कस्येत्याकाङ्क्षायामाह—
साधनस्येति । कुत्रेत्यपेक्षायामाह--साध्य इति ।


यद्येवमेकस्मिन्नेव साधनवाक्ये नियमवानेवान्वयो व्यतिरेकश्च प्रयुज्यतामित्याह--नियम
वतोश्चे
ति । चो वक्तव्यान्तरसमुच्चये । अयमाशयः--अन्वयवाक्येनापि तथाप्रयुक्तेन
सामर्थ्याद् व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्यादन्वयस्य प्रकाशनात् किं प्रतीतप्रत्यायकेन
द्वितीयवाक्येन कार्यमिति ? यत एवमितिस्तस्माद् । द्वितीय इतिः शिक्षणस्य स्वरूपं दर्शयति ।
शिक्षणमज्ञमुद्दिश्यज्ञापनम् । तदर्थं तन्निमित्तम् । अनेन प्रयो40b गसमास एव दर्शितो न
रूपसमास इति दर्शितम् । प्रयोगदर्शनाभ्यासात्कश्चित्प्रयोगभङ्ग्यैव स्वयमपि परोक्षमर्थं
प्रतिपद्यत इति स्वार्थेऽप्यनुमाने निर्णीतमिदं लक्षणकथनप्रसङ्गेन । ततो न दोष इति द्रष्टव्यम् ।
एतच्चोपरिष्टान्निवेदयिष्यते ॥



97

अनुमेयोऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये476 धर्मो अनुमेयः । अन्यत्र तु 477साध्य
प्रतिपत्तिकाले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितुम् अत्र
ग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः ॥


कः सपक्षः ?


साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥ ७ ॥


समानोऽर्थः सपक्षः । समानः सदृशो478 योऽर्थः पक्षेण स479 पक्ष उक्त उपचारात्
समानशब्देन विशेष्यते । समानः पक्षः सपक्षः, समानस्य च सशब्दादेशः480 ।


ननु यदि धर्मधर्मिसमुदायो मुख्योऽनुमेयोऽत्र गृह्यते तदा न कस्यचित्साधनस्य तद्धर्मत्वं
ग्रहीतुं शक्येत । ग्रहणे वा व्यक्तमेव वैयर्थ्यमित्यभिप्रायवान् पृच्छति--तत्र क इति
तेषु मध्ये ।


अत्रेत्यस्य तात्पर्यार्थमत्रेत्यादिना निरूपयति । धर्मिधर्मयोश्चानुमेयत्वम् । तस्मिं
स्तस्मिन् कालेऽनुमेयैकदेशत्वादुपचारतो द्रष्टव्यम् । तदुक्तम्--


समुदायस्य साध्यत्वात् धर्ममात्रे च धर्मिणि ।

अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते ॥ इति ॥

अथ यदि सह पक्षेण वर्त्तते इति सपक्षोऽभिप्रेतस्तदाऽर्थासङ्गतिः । अथापि समानः
पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्यभिप्रेत्य पृच्छति क इति । समानोऽर्थ इति
सिद्धान्ती । समानशब्दस्यार्थमाह--समानः सदृशोऽर्थ इति । अर्थशब्दोऽत्र प्रतीयमानार्थोऽर्थ्यते
गम्यत इति कृत्वा । न त्वर्थोऽर्थक्रियासमर्थो वाच्यः । क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव481
साध्येऽम्बरारविन्दादेरपि सपक्षत्वेनेष्टत्वात् ।


ननु समानश्चासौ पक्षश्चेति किं नाभिप्रेतम् ? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं
येन समानशब्देन विशिष्यत इत्याह--पक्ष इति । कथमन्यार्थेन तेन शब्देन स तथोच्यता
मित्याह--उपचारादिति । क्वचित्सपक्ष उक्त इति पाठः । तत्र सोऽर्थः पक्ष उक्तः
इति योज्यम् । उपचारे च साध्यधर्मयोगो निमित्तम् । स उपचाराद् यः पक्ष उक्तः
विशि482ष्यते व्यवच्छेद्यते तदसमानात् । यदि समानशब्दो विशेषणमस्य तर्हि सशब्दश्रुतिः
कथमित्याह--समानस्येति । समानस्य समानशब्दस्य स्थाने सशब्दादेशश्च समानस्य
पाणिनि ६. ३. ८४.इति योग वेभागात् । समानः पक्षो यस्य स तथेति बहुव्रीहिः किमिति धर्मो
त्तरेण
नाश्रितो येनैवमात्मा प्रयासित इति चेत् । सत्यम् । केवलं विनिश्चयानुरोधादेव


98

स्यादेतत्--किं तत् पक्षसपक्षयोः 483सामान्यं येन समानः सपक्षः पक्षेणेत्याह--साध्य
धर्मसामान्येनेति । साध्यश्चासौ असिद्धत्वात्, धर्मश्च पराश्रितत्वात् साध्यधर्मः । न च
विशेषः साध्यः, अपि तु सामान्यम् । अत इह सामान्यं 484साध्यमुक्तम् । साध्यधर्मश्चासौ
सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इत्यर्थः ॥


कोऽसपक्ष इत्याह--


न सपक्षोऽसपक्षः ॥ ८ ॥


न सपक्षोऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः ॥


कश्च सपक्षो न भवति ?


माचरितम् । विनिश्चये हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे साध्यधर्मसामान्येन समानः पक्षः सपक्ष
स्तदभावोऽसपक्षः
इत्युक्तम् । अतो वार्त्तिककारस्यैव दृष्टान्तधर्मी पक्षोऽभिप्रेत उपचारादित्यत्रा
प्येवमयं व्याचष्ट इत्यदोषः ।


येन सामान्येन पक्षेण समानः सपक्ष इत्याहेति योज्यम् । साध्यशब्देनोपचाराद्
वह्न्यादिकमभिप्रेतम् । साध्यत्वे हेतुमाह--असिद्धत्वात् तत्रानिश्चितत्वात् ।


ननु साध्यधर्मश्चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इहाभिप्रेतः, विशेषश्च
साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्याशङ्क्याह--न चेत्यादि । चो
यस्मादर्थे अवधारणे वा । सामान्यमतद्रूपव्यावृत्तवस्तुमात्रम् । तथाविधेनैव हेतोः 41a
व्याप्यत्वादित्यभिप्रायः । यत एवमतोऽस्माद्धेतोरिह सपक्षलक्षणकाले । सामान्यस्य
साध्यतामुक्त्वा साध्यधर्मशब्देन सह सामान्यशब्दस्य विग्रहं दर्शयति--साध्येति । साध्यधर्म्ये
485
त्यादिनोपसंहरति । समान एवेत्यवधारणीयम् न तु सामान्येनैवेति, अन्येनापि
वस्तुत्वादिना सादृश्यात् दृष्टान्तधर्मिणः सपक्षत्वाभावप्रसङ्गादिति ।


यदि सपक्षादन्योऽसपक्षोऽन्यधर्मयोगाच्चान्यस्तदा सपक्ष एवान्यधर्मयोगादन्य इति
तत्रासपक्षे वर्त्तमानो हेतुः सर्व एवानैकान्तिकत्वादहेतुः प्रसज्येत । अथ विरुद्धे नञो
विधानात् सपक्षविरुद्धोऽसपक्षः सहानवस्थानलक्षणेन विरोधेन विरुद्धस्तदाऽग्निलक्षणो
हेतुरौष्ण्यं न गमयेत् । अथाभावे नञिष्यते, तदाऽभावे कस्यचित्सत्त्वासम्भवात् साधारणा
नैकान्तिको न कश्चित्स्यादिति मनसि निवेश्य पृच्छति--कोऽसपक्ष इति । अनीदृशाशयस्या
ज्ञस्यैव वा प्रश्नः ।


न सपक्ष इत्याद्युत्तरम् । सपक्षो यो न भवतीति साध्यधर्मवान् यो न भवतीत्यर्थः ।
एवञ्चाचक्षाणः प्रसज्यप्रतिषेधवृत्तिं नञं दर्शयति । यद्येवम्, समासः कथमिति चेत् । गमक
त्वादसूर्य्यम्पश्यानीत्यादिवत् । अपुनर्ज्ञेयानि सामानि, अलवणभोजी, असूर्य्यम्पश्यानि
मुखानि सुडनपुंसकस्य पाणिनि १. १. ४३ इति । प्रयोगसंख्यानियमस्तु भाष्यकारीयो
यथाऽनुपपन्नस्तथा
चाचार्येणैव विनिश्चये दुःखं बतायं तपस्वी इत्याद्युपहासपूर्वकं--यथा
निकेतेन प्रतिपत्तेः
इत्यादिना प्रतिपादित इति नेहोच्यते ।



99

ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ॥ ९ ॥


ततः सपक्षाद् 486अन्यः । तेन च487 विरुद्धः488 । तस्य च सपक्षस्याभावः489 ।
सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यं यावत् सपक्षस्वभावाभावो न विज्ञातः ।
तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात् सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ ।


एवं सत्यन्यविरुद्धयोरसपक्षत्वं न स्यादित्यसपक्षशब्देन तदभावतदन्यतद्विरुद्धनां त्रयाणा
मपि सङ्ग्रहं दर्शयितुं कश्चेत्यादिना प्रश्नपूर्वमुपक्रते । चकारः पुनःशब्दस्यार्थे ।


अन्य इति विवक्षितधर्मानाधारः, अन्यविषयेऽपि नञि विभागेन नियोगवृत्तेः । न हि
स एव ब्राह्मणस्तज्जातियोगाद्, अब्राह्मणश्च धर्मान्तरसमावेशाल्लोके प्रतीयत इति । विरुद्ध
इति सहस्थितिलक्षणेनाऽन्योन्यात्मपरिहारस्थितिलक्षणेन च विरोधेन विरुद्धः । चोऽन्यापेक्षया
विरुद्धमसपक्षत्वेन समुच्चिनोति । तस्य चाभावस्तुच्छरूपः प्रसज्यात्मा व्यवहर्त्तव्यैकस्वभावः ।


अयमत्र प्रकरणार्थः--सपक्षाभावोऽसपक्षः । साध्यधर्मवान् यो न भवतीत्यर्थः ।
साध्यधर्माभावार्थत्वादसपक्षशब्दस्य । न चैवं निषेधमात्रमसपक्षः । किन्तर्हि ? सर्वः प्रतियोगी
निषेधः पर्युदस्तश्च, अतत्त्वलक्षणत्वादसपक्षस्य । तद् विवक्षिते प्रतियोगिनि तुल्यम्, व्यतिरेकगतेः
सर्वत्र तुल्यत्वात्, साक्षादर्थापत्त्या वेति । चः पूर्वापेक्षः समुच्चये । अन्यविरुद्धयोरपि वस्तु
सतोः कल्पितयोश्चासपक्षत्वात् । तत्र वर्त्तमानस्य साधारणानैकान्तिकत्वान्न तदभावदोषः, अन्य
विरुद्धयोश्च स्वरूपकथनेन तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वमवदातम् ।


ननु च सपक्षो यो न भवतीति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं
41b प्रतिपाद्यते । न चान्यविरुद्धयोस्तदभावस्वभावता सम्भव490नी, विधिरूपत्वात् ।
तत्कथं तयोस्तथात्वमित्याशङ्क्याह--सपक्षादिति । अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वमिति
यावत् । तेन च विरुद्धत्वं तावन्न शक्यं ज्ञातुम्, यावत्सपक्षाभावस्वभावो न विज्ञातो भवति ।
सोऽन्यो विरुद्धश्चेत्यर्थात् ।


अयमाशयः--यदि तस्यान्यत्वाभिमतस्य यतोऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा
सन्दिग्धा वा भवेत् तदाऽन्यत्वमेव न स्यात्, तदात्मवत्, धूमस्येव वा बाष्पादिभावेन सन्दिह्य
मानस्य न बाष्पादेरन्यत्वनिश्चयः । येन च विरुद्धं यत् तद्रूपं चेत् सिद्धं सन्दिग्धं वा
ताद्रूप्येण, तदा तेन सह तस्यावस्थितिः, तदात्मपरिहारेण वाऽवस्थानं कथम्, कथं च निश्चीयेत
तदात्मवत् पूर्वोक्तधूमवत् ?


यत एवं तस्मात् । तयोः साध्यधर्मवत्त्वाभावादित्यर्थः । यत एवं ततो हेतोः साक्षाद
व्यवधानेन । अनेन यद्येक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितम् । तुरभावा


100

ततोऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ
प्रतीयेते । ततस्त्रयाणामप्यसपक्षत्वम् ॥


त्रिरूपाणि च त्रीण्येव लिङ्गानि ॥ १० ॥


उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानि इति । चकारो वक्तव्यान्तर
समुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् ।
त्रिरूपाणि चोच्यन्ते--त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः ॥


कानि पुनस्तानीत्याह--


अनुपलब्धिः स्वभावः491 कार्यं चेति ॥ ११ ॥


प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभावश्च492 त्रिरूपः,
कार्य च ॥


दन्यविरुद्धयोर्वैधर्म्यमाह । यतोऽन्यो विरुद्धश्चोक्तया नीत्या सपक्षाभावरूपौ ततस्तस्मात् ।
आस्तामेकस्य द्वयोर्वा त्रयाणामपीत्यपिशब्दः ।


त्रैरूप्येण त्रिरूपेणेत्यर्थः । त्रीणि रूपाणि लक्षणानि येषामिति विग्रहः । त्रीण्येव
त्रिसंख्यान्येव । त्रिरूपाणीत्यनेनाबाधितविषयत्वादिरूपान्तरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा
पराभिमतं हेतोः प्रतिषेधति, त्रीण्येवेत्यनेन संयोग्यादिभेदेन भूयिष्ठसंख्यत्वम् ।


पृष्ट इति पाठे त्वाचार्य इति शेषः । यत् त्रैरूप्यं पृष्टो यद् वा यत्त्रैरूप्यं पृष्टं
तत्त्रैरूप्यमुक्तमुक्तेन ग्रन्थेन । अथवा यद् यस्मात्त्रैरूप्यं पृष्ट आचार्यः, पृष्टं वा तत् तस्मात्
त्रैरूप्यमुक्तमिति । स्त्रैरूप्येण समं त्रिरूपाणामुक्तकर्मतां समुच्चिनोति ।


ननु न तावत्परस्यैतद् द्वितयप्रश्नवाक्यं श्रुतम् । तत्कथं परस्य द्वेधा प्रश्नः संकीर्त्त्यत
इति चेत् । उच्यते । त्रिरूपाल्लिङ्गादिति श्रुतवता पूर्वपक्षवादिनाऽवश्यं किं तत् त्रैरूप्यं
कियच्च त्रिरूपं लिङ्गमित्याकाङ्क्षितव्यम्, तेन पृष्टमित्युच्यते । एतदेव कथमवसीयत इति चेत् ।
त्रैरूप्यं लिङ्गस्यैवमात्मकमित्यभिधानादाचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नोऽवसीयते ।
त्रिरूपाणि च त्रीण्येवेत्यभिधानाच्च संख्याप्रश्नः । ततः साधूक्तं त्रैरूप्यमादावित्यादि ।
लिङ्गप्रकारा लिङ्गस्वरूपाणि ॥


संयोग्यादिभेदेन त्रित्वासम्भवात् पृच्छति--कानीति । सामान्यविशेषाकाराभ्यां
प्रश्नः । कार्यं च विधेयस्येति प्रकृतम् । केवलं विधेयस्येति पूर्वं सामर्थ्यादनर्थान्तरस्य
विधेयस्य, अधुना त्वर्थान्तरस्य विधेयस्येत्यवसेयम् । विधेयस्यार्थान्तरस्य कार्यं त्रिरूपमिति
योजनीयम् । चकारौ पूर्वापेक्षया समुच्चयार्थौ ॥



101

अनुपलब्धिमुदाहर्त्तुमाह--


तत्रानुपलब्धिर्यथा--न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्या
नुपलब्धेरिति ॥ १२ ॥


यथेत्यादि । यथेत्युपप्रदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि । न त्वियमेवेत्यर्थः ।
प्रदेश एकदेशः । विशिष्यत इति विशेषः प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः ।
तदाह--क्वचिद् इति । प्रतिपत्तृप्रत्यक्षे क्वचिदेव प्रदेश इति धर्मो । न घट इति साध्यम् ।
493उपलब्धिर्ज्ञानम् । तस्या 494लक्षणं जनिका सामग्री । तया हि495 उपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो
496जनकत्वेन सामग्र्यन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्यानुपलब्धेः—
इत्ययं हेतुः ।


अथ यो यत्र नास्ति स कथं तत्र दृश्यः ? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते ।
497यश्चैवं सम्भाव्यते--यद्यसावत्र भवेद् दृश्य एव भवेदिति । स तत्र अविद्यमानोऽपि दृश्यः
समारोप्यः । कश्चैवं सम्भाव्यः ? यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति ।
कदा च तानि समग्राणि गम्यन्ते ? यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञान
ग्राह्यं लोचनादिप्रणिधानाभिमुखं 498वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि 499कथ्यते । तयोर्हि


न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् । घटाभावस्य प्रत्यक्षसिद्धत्वात् ।
एतच्च परस्तादभिधास्यते । तया लक्ष्यत इति ब्रुवता लक्ष्यतेऽनेनेति लक्षणमिति व्यक्तीकृतस् ।
तदित्युपलब्धिलक्षणम् । कथं तत्प्रान्त इत्याह--जनकत्वेन । किं तेनैकेन सा जन्यते ये42a
नैवमुच्यत इत्याह--सामग्र्यन्तर्भावादिति ।


समुदायार्थं स्फुटयति । दृश्यो दर्शनयोग्यः । इतिरेवमर्थे । एवमभिधेयो यस्यो
पलब्धिलक्षणप्राप्तशब्दस्य ।


यद्यविद्यमानः समारोपाद् दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यमपि तत्रानेकमस्ति ।
तस्यापि तर्हि तथात्वमायातमित्याशङ्क्याह--यश्चैवमिति । चोऽवधारणे । स तादृशो
दृश्यतया समारोप्यो न सर्व इत्यर्थात् । कश्चैवं सम्भाव्य इति पृच्छति । पुनः
शब्दार्थश्चकारः ।


यस्येति सिद्धान्ती । यस्येति प्रतिषेध्यस्य । स्वमात्मानमालम्बत इत्यालम्बनं । यस्य
दर्शन
स्य । तस्य कारणानि । तच्चेन्नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिरित्याशयः पृच्छति
कदेति । पूर्ववत् । एकस्मिन् ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति । तच्च तद् वस्त्वन्तरं
चेति तथा तस्योपलम्भो यदेत्युक्तम् ।



102

सतोर्नैकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेक
ज्ञानसंसर्गिणि दृश्यमाने500 सत्येकस्मिन्नितरत्501 समग्रदर्शनसामग्रीकं यदि भवेद् दृश्यमेव
भवेदिति सम्भावितं 502दृश्यत्वमारोप्यते । तस्यानुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव
503घटविविक्तप्रदेशस्तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वात् दृश्यानुपलम्भ उच्यते ।


यावद्धि एकज्ञानसंसर्गि वस्तु504 न निश्चितम्, तज्ज्ञानं च, न तावद् दृश्यानुपलम्भ
निश्चयः । ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयमनिश्चित
त्वादगमकम्506 । 507ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भ
रूपमुक्तं द्रष्टव्यम् ॥


तत्र यदि निराकारं विज्ञानमिति स्थितिस्तदैकशब्दो द्वयादिसंख्यानिरासार्थः । यदा
तु साकारमिति स्थितिस्तदा पक्षद्वयम्--एकमेव वाऽनेकाकारमशक्यविवेचनं चित्रं ज्ञानम्,
प्रतिवस्त्वनेकमेव वा तत्तदाकारानुकारि । पूर्वस्मिन् पक्षे पूर्ववदेकशब्दः । शेषपक्षे त्वेक
चक्षुरायतनप्रभवत्वादेकरूपालम्बनत्वाच्चैकशब्दो गौणः ।


ननु यदि तत् प्रतिषिध्यमानमनेन भूतलादिना सहैकस्मिन् ज्ञाने प्रतिभासेत तदपेक्ष
मिदमेकज्ञानसंसर्गि कथ्येत । यावतेदमेव नास्तीत्याशङ्क्य तथात्वमेव तयोरेकेन्द्रियेत्यादिना
दर्शयति । लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्राभिमुखमनुगुणम् ।
अन्योन्यापेक्षमिति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्यर्थः ।


यदि नाम द्वयं तत्रावस्थितं तथाप्येकमेव तत्रावभासिष्यत इत्याह--तयोरिति ।
हि
र्यस्मात् । उपपत्तिमाह--योग्यताया इति । यत एव तयोर्घटादिभूतलाद्योरेकज्ञानसंसर्गः
सम्भवी तस्मात् । एकस्मिन् भूतलादिके दृश्यमाने सतीतरद् घटादिकं परिपूर्णदर्शनसामग्रीकं
ज्ञातव्यम् । तथासदविद्यमानमपि समारोपाद् दृश्यमुच्यत इति दर्शयति ।


भवेदितिना सम्भावनाया आकारः कथितः । तस्यैव सम्भावनार्हस्यानुपलम्भस्तद्
विविक्तान्योपलम्भरूपः । यस्मात्तस्यैकज्ञानसंसर्गिणो भूतलादेर्दर्शनात् तदनुपलम्भो निश्चीयते
तस्मात् ।


ननु भूतलादिज्ञाननिश्चय एव तदनुपलम्भनिश्चयहेतुत्वादनुपलम्भोऽस्तु भूतलादिकं तु
कथमित्याह--यावदिति । हिर्यस्मात् । अनेन ज्ञानविशिष्टं भूतलादि, भूतलाद्यवच्छिन्नञ्च
ज्ञानं दृश्यस्यानुपलम्भमुपलम्भाभावं व्यवहर्त्तव्यैकस्वभावं निश्चाययतीति दर्शितम् । वस्त्विति
भूतलादि । ज्ञानमिति तद्ग्राहि । चस्तुल्योपायत्वं समुच्चिनोति ।



103

का पुनरुपलब्धिलक्षणप्राप्तिरित्याह--


उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ॥ १३ ॥


उपलब्धिलक्षणप्राप्तिः--उपलब्धिलक्षणप्राप्तत्वं घटस्य उपलम्भप्रत्ययान्तरसाकल्यमिति ।
ज्ञानस्य घटोऽपि जनकः, अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि ।
तेषां साकल्यं सन्निधिः । स्वभाव एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः ।
तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं चैतद् द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ॥


यद्येकस्मिन् ज्ञाने ययोः संसर्गोऽस्ति तयोरेकतरोपलम्भस्तदितरानुपलम्भनिश्चयहेतुत्वाद्
अनुपलम्भस्तस्माच्च तस्याभावव्यहारस्तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात्
तयोरेकज्ञा42b नसंसर्गाभावात् । न हि भवन्मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वा
भावप्रसङ्गादिति चेत् । सत्यमेतत् । केवलमेकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वमिह
विवक्षितम् । तच्च ज्ञानेऽप्यस्ति । यदि हि तज्ज्ञानं विद्यमानं स्यात् तदा नीलज्ञानवत्संविदित
मेव भवेत् । न च संवेद्यते । तस्मान्नास्तीति व्यवह्रियत इति किमवद्यम् ।


स्यादेतत् । किं पुनर्ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नञा ज्ञातृज्ञेयधर्म
लक्षणा द्विविध पलब्धिः प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते
यथेश्वरसेनो मन्यत इत्याशङ्क्याह--दर्शनत्यादि । दर्शनमुपलब्धिस्तस्य निवृत्तिरभावस्तुच्छरूपः
सैव तन्मात्रं वस्त्वन्तरसंसर्गविरहः । तुः पूर्वस्मादनुपलम्भाद् वैधर्म्यमस्य द्योतयति ।
स्वयमनिश्चितत्वादिति ब्रुवताऽनुपलम्भात् तत्प्रतिपत्तावनवस्थादोषप्रसङ्गेन तस्य साधकाभावः
सूचितः । अनिश्चितत्वादेवागमकः । एवञ्च व्याचक्षाणेन इदं सूचितम्--तथाविधानुपलब्धिः
प्रमाणनिवृत्तावप्यर्थाभावाभावादभावव्यवहारे साध्येऽनैकान्तिकीति । वचनसामर्थ्यादित्युप
लब्धिलक्षणप्राप्तस्येतिवचनसामर्थ्यात्, अन्यथैतदतिरिच्येतेति भावः ॥


ननूपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिरस्ति । यथा यस्याप्ति
र्यथार्थदर्शनादिरूपाऽस्ति स आप्त इत्युच्यते । सा चोपलब्धिलक्षणप्राप्तिर्यद्यात्ममनःसन्निकर्षः,
इन्द्रियमन संयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वम्, रूपं चोद्भूतं
समाख्यातं तदा त्वन्मतेऽमीषामभावादुपलब्धिलक्षणप्राप्तिरसम्भविनीति मन्यमानः पृच्छति
का पुनरिति । सामान्यविशेषाकाराभ्यामयं प्रश्नः । आचार्यस्यापि नामून्युपलब्धिलक्षण
प्राप्तिशब्देन विवक्षितानि ।


किं तर्हीयमित्यभिप्रायेण यदुपलब्धिलक्षणेत्यादिप्रतिवचनं तदुपलब्धीत्यादिना व्याख्यातु
मुपक्रमते । व्याख्येयमेवोपलब्धिलक्षणप्राप्तिशब्दसमानार्थेनोपलब्धिलक्षणप्राप्तत्वशब्देनानु
वदति । अयं चास्याशयः--यस्योपलब्धिलक्षणप्राप्तिस्तस्यावश्यमुपलब्धिलक्षणप्राप्तत्वमस्तीति ।
अत एवोपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वमित्युक्तम् । कस्येत्याकाङ्क्षायामाह—
घटस्येति ।


ननु साकल्यं नामानेकधर्मः । न च ज्ञानस्य हेतवो बहवः । किञ्च यदि प्रतिषेध्योऽपि
ज्ञानस्य हेतुः स्यात्तदा तस्मात्प्रत्ययादन्ये प्रत्ययाः प्रत्ययान्तराण्युच्यन्त इत्याशङ्क्याह--ज्ञानस्येति । 104

कीदृशः स्वभावविशेष इत्याह--


508यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति 509स स्वभाव
विशेषः ॥ १४ ॥


सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्याद् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु
यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तदयमत्रार्थः--एकप्रतिपत्त्रपेक्षमिदं
प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान् भावः । अदृश्य
मानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु । यैर्हि
प्रत्ययैः स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता510 यद् द्रष्टुं 511प्रवृत्तः सः ।


न केवलं प्रत्ययान्तरसाकल्यमुपलब्धिलक्षणप्राप्तिः किन्त्वन्यदपीत्याह--स्वभावेति । स्तुल्य
बलत्वं समुच्चिनोति । तदन्यस्मात् पिशाचादेर्विशिष्यते । ज्ञानजननयोग्यतया विशेषणत्वेऽ
प्यस्य राजदन्तादिपाठाद् विशेषशब्दस्य पूर्वनिपाता43a भावः । कर्मसाधनस्यैव विशेष-
शब्दस्यार्थमाह--विशिष्ट इति ।


द्वयमेतन्मिलितमेवोपलब्धिलक्षणप्राप्तिशब्दवाच्यमुपसंहारव्याजेन तदित्यादिना दर्शयति ।
यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश्चोपलब्धिलक्षणप्राप्तिर्विवक्षिता तत्तस्मादुपलब्धि
लक्षणप्राप्तिशब्दवाच्यमुपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य ॥


अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्वित्पररूपामिश्रस्वलक्षणात्मक
इत्यभिप्रेत्य पृच्छति कीदृश इति । सत्स्वित्याद्युत्तरमुपलम्भस्येत्यादिना व्याचष्टे ।


ननु किमस्य सम्भवोऽस्ति यदुत प्रत्ययान्तरसाकल्ये सत्यपि स्वभावः प्रत्यक्ष एव
भवतीति । तथा हि सत्यपि घटस्य तादृशे स्वभावे विदूरवर्त्तिनः पुरुषस्य लोचनादि
प्रणिधानेऽपि नासौ प्रत्यक्षो भवतीत्याशङ्क्याह--तदयमिति । यस्माद् द्वयमेतदुपलब्धिलक्षण
प्राप्तिमवोचदाचार्यस्तत्तस्मादत्र प्रस्तावेऽयमर्थो वाच्योऽभिमतः ।


कोऽसावित्याह--एकेति । एकश्चासौ विवक्षितः प्रतिपत्ता चेति तथा तदपेक्ष
मिदं प्रत्यक्षलक्षणम् । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवतीत्येवं
रूपः । एकश्च प्रतिपत्ता स एव वाच्यो योऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश्च । तथाविधे च
द्रष्टरि तथाविधोऽवश्यं प्रत्यक्ष एव भवतीति ।


तथापि कथं पूर्वपक्षातिक्रम इत्याह--तथा चेति तस्मिश्च प्रकारे सति । दृश्यमान
इति हेतुभावेन विशेषणम् । उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश्च । यद्य


105

द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेष
युक्तास्तु । दूरदेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो
नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु512 द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तर
विकल । अन्ये तूभयविकला इति ॥


दृश्यमाना अपि स्वभावविशेषवन्तस्तदा किं स्वभावविशेषग्रहणेनेत्याह--अदृश्यमाना इति ।
तुर्दृश्यमानेभ्योऽदृश्यमानान् भिनत्ति । देशादिविप्रकृष्टत्वमदृश्यमानत्वे निबन्धनम्, हेतु
भावेन विशेषणात् । ते प्रत्ययान्तरसाकल्यवन्तः । तुः स्वभावविशेषविरहात्प्रत्ययान्तरसाकल्य
वत्त्वेन तान् विशिनष्टि । द्रष्टुं प्रवृत्तस्येत्यस्यानुवृत्ताविदं द्रष्टव्यम् ।


अयमत्र प्रकरणार्थः--एकप्रतिपत्त्रपेक्षया यस्तथाविधः स्वभावः सोऽपि यद्युपलब्धि
लक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषामपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्य
मुपलब्धिलक्षणप्राप्तिरस्तीत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादभावव्यवहारः प्रवर्त्तनीयः स्यात् ।
न चैतद् युज्यते । तस्माद् विशिष्टप्रतिपत्त्रपेक्षमिदं स्वभावविशेषस्य लक्षणमित्युपलब्धि
लक्षणप्राप्तिलक्षणं सूक्तमिति ।


प्रत्ययान्तरसाकल्यवत्त्वमेव तेषां साधयन्नाह--यैरिति । हिर्यस्मादर्थे । एतदेव कुतः
सिद्ध्यतीत्याह--अत इति ॥ अत इत्ययं निपातो वक्ष्यमाणहेत्वर्थः । चो वक्तव्यमेतदित्य
स्मिन्नर्थे । सन्निहितास्ते प्रत्यया यद् यस्माद् द्रष्टुं प्रवृत्तस्तद् विविक्तं द्रष्टुं प्रवृत्तो यत
इत्यर्थः । यद् वा तदेव निरीक्षितुं प्रवृत्तो यत इति । तदा तु43b प्रेक्षापूर्वकारीति द्रष्टव्यम् ।
दर्शनप्रवृत्तपुरुषापेक्षया तावदर्थस्यैवंप्रकारवत्त्वम्, द्रष्टुमप्रवृत्तस्य तु स कीदृश इत्याह—
द्रष्टुमप्रवृत्तस्येति । तुना द्रष्टुं प्रवृत्तादप्रवृत्तस्य भेदमाह । यावत्येव देशे सति तस्मिन् प्रत्यया
न्तरे दृश्यन्तेऽर्थाः स एव योग्यो देशः, तत्रस्थाः ।


तस्माद् दृश्यादन्ये ये चक्षुरादयो हेतवस्तानि प्रत्ययान्तराणि । तेषां वैकल्यमभाव
स्तद्वन्तः, हेतुभावेन विशेषणाद् । अत एव द्रष्टुं ते न शक्याः । स्वभावविशेषस्तु तेषामस्तीति
दर्शयन्नाह--स्वभावेति । तुना प्रत्ययान्तरवैकल्यवत्त्वात्स्वभावविशेषयुक्तत्वेनतान् विशिनष्टि ।
तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्त्तेत्याह--दूरेति । दूरौ देशकालौ येषां
ते तथोक्ताः । ये हि देशेन विप्रकृष्टास्ते दूरदेशाः, ये च कालेन ते दूरकाला भवन्तीति
भावः । । तुः पूर्वेभ्य इमान् भिनत्ति । अत्रापि द्रष्टुमप्रवृत्तस्येत्यनुवर्त्तते । तदेवमित्यादिनो
क्तमेवोपसंहरति ।


अथवा एकप्रतिपत्त्रपेक्षमिदमित्यन्यथा व्याख्यायते--इहोपलब्धिलक्षणप्राप्तस्येत्यनेन
देशकालस्वभावविप्रकृष्टतयाऽनुपलब्धिलक्षणप्राप्ताः किल व्यावर्त्तयितव्याः । न च तेऽप्यनु
पलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिद्येरन्, तथापि पिशाचोऽपि सजातीयैरुपलभ्यते ।
एवं देशविप्रकृष्टोऽपि तद्देशीयैः । तथा कालविप्रकृष्टोऽपि तत्कालिकैरिति व्यावर्त्त्याभावादुप
106

अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्त्तुमाह--


स्वभावः 513स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥ १५ ॥


514स्वभाव इत्यादि । स्वभावो हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्य515 स्वभाव
इत्याह--स्वस्य आत्मनः सत्ता । सैव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं
यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसत्ताया व्यतिरिक्तं
कञ्चिद्धेतुमपेक्षते स516 स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावः तस्य
साध्यस्य 517नान्यः ॥


उदाहरणम्--


यथा वृक्षोऽयं शिंशपात्वादिति518 ॥ १६ ॥


519यथेति । अयम् इति धर्मो । वृक्ष इति साध्यम् । शिंशपात्वादिति हेतुः ।
तदयमर्थः--वृक्षव्यवहारयोग्योऽयम्, शिंशपाव्यवहारयोग्यत्वादिति । यत्र प्रचुरशिंशपे520
देशेऽविदितशिंशपाव्यवहारो जडो 521यदा केनचिदुच्चां 522शिंशपामुपादर्श्योच्यते अयं वृक्षः
इति तदासौ जाड्याच्छिंशपाया उच्चत्वमपि 523वृक्षव्यवहारस्य निमित्तमधस्यति तदा
यामेवानुच्चां 524पश्यति शिंशपां 525तामेवावृक्षमवस्यति । स मूढः शिंशपात्वमात्रनिमित्ते


लब्धिलक्षणप्राप्तस्येति विशेषणमनर्थकमित्याशङ्क्याह--तदयमत्रार्थ इति । तदा तु प्रत्यक्ष
शब्देनोपलब्धिलक्षणप्राप्तत्वं वाच्यम्, तस्य लक्षणमिदं पूर्वोवतमिति योज्यम् । एकप्रतिपत्त्र
पेक्षमिदं प्रत्यक्षलक्षण
मुपलब्धिलक्षणमित्यर्थः ।


तथापि कथं चोद्यातिक्रम इत्याह--तथा चेति । शेषं पूर्वमेव कृतव्याख्यानम् ॥


सम्प्रति स्वभावहेतुं विवरितुमनुपलब्धिमित्यादिनोपक्रमते । सामान्यवृत्तिरप्ययं
स्वभावशब्दः साध्यधर्मस्य श्रुतत्वात्तस्यैव स्वभावे वर्त्तते इत्यभिप्रायेण साध्यस्य स्वभाव
इत्यभ्यवादीत् । हेतोः स्वरूपस्य चिन्तनात्स्वशब्देन तस्यैवात्मा विवक्षितः । एतदेव यो
हेतोरित्यादिना स्फुटयति । तस्मिन् साध्ये यो हेतुर्गमकः ॥



107

वृक्षव्यवहारे प्रवर्त्त्यते । नोच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य । अपि तु शिंशपा
त्वमात्रं निमित्तं--शिंशपागतशाखादिमत्त्वं निमित्तमित्यर्थः ॥


कार्यमुदाहर्त्तुमाह--


कार्यं यथा526 वह्निरत्र धूमादिति ॥ १७ ॥


527वह्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके
प्रत्यक्षानुपलम्भनिबन्धनः528 प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ॥


उदाहरणमस्यार्थस्येति प्रकरणात् । उदाह्रियते प्रदर्श्यते स्वभावहेतुरनेनेत्युदाहरणं
स्वभावहेतुप्रतिपादकं वाक्यम् । इदं च स्वभावहेतोरर्थकथनं न तु तत्प्रयोगोपदर्शनम् ।
प्रयोगस्तु--यः शिंशपात्वव्यवहारयोग्यः, स वृक्षत्वव्यवहारयोग्यः । यथा प्रवर्त्तितवृक्षत्वव्यवहारा
पूर्वाधिगता शिंशपा । शिंशपाव्यवहारयोग्यश्चायमिति ।


ननु च यः शिंशपां पश्यति स वृक्षं जानात्येव । तत्कथमत्र साध्यसाधनभाव इत्याह—
तदयमिति । यस्मात् शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन । न चैतद् यथाश्रुति
सङ्गच्छते तत् तस्मात्, वृक्षोऽयं--वृक्षव्यवहारयो44a ग्योऽयं शिंशपात्वात् शिंशपाव्यवहार
योग्यत्वादित्ययमर्थो वाच्यः--वृक्षोऽयं शिंशपात्वा
दित्यस्य वाक्यस्येति प्रकरणात् । इतिर्वाक्यार्थं
स्यैव स्वरूपं दर्शयति ।


ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्त्तयिष्यति तत्कथ
मस्यानुमानस्यावतार इत्याह--तत्रेति वाक्योपक्षेपे । निमित्तमित्यन्तं सुबोधम् ।


अनेन च प्रबन्धेन मूढं प्रत्येतद् व्यवहारसाधनमनुमानमिति दर्शितम् । केवल
मिदमत्र निरूपणीयम् । यदा च वृक्षत्वव्यहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादि
निमित्तः, तदा केन दृष्टान्तेन बोधयितव्यः ? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं
न गृहीतमिति । सत्यमेतत् । केवलं बोधे यत्नः करणीयः । तदासौ जाड्यादुच्चत्वमपि
निमित्तमवस्य
तीतीदमेतस्मिन् मूढे प्रतिपत्तरि योजनीयम् । यः प्रथमं तावत् शिंशपागतं
शाखादिमत्त्वमात्रमेव निमित्तमवसाय वृक्षव्यवहारं प्रावर्त्तयत् पश्चाज्जाड्यवशात्तन्मात्रं
निमित्तं विस्मृत्यान्यदेव वृक्षव्यवहारकाले उच्चत्वमपि निमित्तमासीदिति व्यामुह्य तदोच्चत्वमपि
वृक्षव्यवहारनिमित्तमवकल्पयतीति । स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथमं
प्रवर्त्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहार
योग्यतां बोधयितुं शक्यत एव । यः पुनरादित एवारोपितोच्चत्वादिनिमित्तस्तं प्रति हेतूपन्यास
एव न युज्यते । किन्तर्हि ? वृक्षव्यवहारसमयमेवासौ ग्राहयितव्य इति सर्वमवदातम् ॥



108

ननु त्रिरूपत्वादेकमेव लिङ्गं529 युक्तम् । अथ प्रकारभेदाद्भेदः । एवं सति स्वभावहेतो
रेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तमित्याह--


अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः ॥ १८ ॥


अत्र द्वौ इति । अत्रेत्येषु त्रिषु हेतुषु मध्ये द्वौ हेतू वस्तुसाधनौ--विधेः साधनौ गमकौ ।
एकः प्रतिषेधस्य हेतुर्गमकः । प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः ।


इदानीं कार्यहेतुं विवरीतुमाह--कार्यमिति । हेतोः प्रकृतत्वात्कार्यमिति कार्यहेतुमित्य
वसेयं सुखप्रतिपत्त्यर्थम् ।


साध्यादिस्वरूपमाह वह्निरिति । एतदपि हेतोरर्थकथनम् । न तु प्रयोगप्रदर्शनम् ।
व्याप्तेर्दर्शयितव्याया अप्रदर्शनात् । अनिर्देश्यायाश्च प्रतिज्ञाया निर्देशात् । व्याप्तिवेदिन्यपि
पुंसि हेतुरनुवाद्येनैव रूपेण निर्दिश्यमान प्रथमान्त एव निर्देश्यः--अत्र धूम इति । न तु धूमा
दिति । न च तथाविधं प्रत्यपि प्रतिज्ञा प्रयोज्या अन्यथा क एनामसाधनाङ्गं ब्रूयात् ।
साधनाङ्गत्वे च शतमुखी बाधा वादन्यायस्यापद्येत ।


ईदृशस्तु प्रयोगः करणीयः--यत्र धूमस्तत्र सर्वत्र वह्निर्यथा महानसे, धूमश्चात्रेति ।
स्वभावानुपलब्ध्योरिव कार्यहेतोरपि कस्माल्लक्षणमाचार्येण न प्रणीतमित्याशङ्कामपाकुर्वन्नाह—
कार्येति । लोके व्यवहर्त्तरि जने । प्रतीतः प्रसिद्धः । इतिर्हेतौ । नोक्तमाचार्येणेति शेषः ।


अयमभिप्रायः--अनुपलब्धौ खलु बहवो विप्रतिपन्नाः । उपलब्ध्यभावमात्रमनुपलब्धि
मीश्वरसेनो मन्यते । कुमारिलस्तु वस्त्वन्तरस्यैकज्ञानसंसर्गितामनपेक्ष्यैवान्यमात्रस्य ज्ञानमनुप
लब्धिमभावप्रमाणतया वर्णयति । तथा, विवक्षितज्ञानानाधारतालक्षणमात्मनोऽपरिणामं स्वापादि
साधारणम44b पि तथात्वेन वर्णयति । यदाह--सात्मनोऽपरिणामो वा विज्ञानं
वाऽन्यवस्तुनि
श्लोकवा० अभाव० ११ इति ।


तथा स्वभावेऽपि हेतौ बहवो विप्रतिपेदिरे । केचिदर्थान्तरापेक्षिण्यपि धर्मे स्वभावं
हेतुमध्यवसिताः । केचित्तु वस्तुनो धर्मविशेषमाश्रितं स्वभावमिति ।


तद्विप्रतिपत्तिनिराकरणार्थं तयोर्लक्षणमाख्यातम् । अत्र तु कार्यत्वरूपे न केचिद्
विप्रतिपद्यन्त इति नास्य लक्षणमुक्तमिति । कार्यकारणभावेन गम्यगमकभावे सर्वथा
गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्तावपि न कार्यस्य लक्षणे विप्रतिपत्ति ।
किन्तर्हि ? तस्य गमकत्वे । सा चान्यत्र निराकृताऽत्रापि प्राज्ञैः स्वयमभ्यूह्या प्राज्ञजना
धिकारेणास्य प्रारम्भादिति ॥


सम्प्रति त्रिरूपाणि च त्रीण्येवेत्यसहमानः प्राह--नन्विति । ननु प्रश्नः । अथशब्दो
यदिशब्दस्यार्थे । प्रकारस्य स्वरूपस्य भेदाद् विशेषात् भेदो नानात्वम् । एवमभ्युपगमे सति ।
एकस्येत्यभिन्नस्य । अभिन्नत्वञ्चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् ।


109

तदयमर्थः--हेतुः साध्यसिद्ध्यर्थत्वात् साध्याङ्गम्, साध्यं प्रधानम् । अतश्च साध्योप
करणस्य हेतोः प्रधानसाध्यभेदाद्भेदः न 530स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः, कश्चित्
प्रतिषेधः । विधिप्रतिषेधयोश्च 531परस्परपरिहारेणावस्थानात् तयोर्हेतू भिन्नौ । विधिरपि
कश्चिद्धेतोर्भिन्नः, कश्चिदभिन्न । भेदाभेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः
साध्यस्य परस्परविरोधात् हेतवो532 भिन्नाः, न तु स्वत एवेति ॥


कस्मात् पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वमित्याशङ्क्य यथा त्रयाणामेव
हेतुत्वमन्येषां चाहेतुत्वं तदुभ्यं दर्शयितुमाह--


स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेत् ॥ १९ ॥


अनन्तप्रकारत्वादिति ब्रुवतोऽयं भावः--सविशेषणनिर्विशेषणव्यतिरिक्ताव्यतिरिक्त
विशेषणत्वादिभेदेनानन्तस्वभावत्वादिति । गमकाविति विवृण्वन् साधयत इति साधनाविति
कर्त्तरि ल्युटं दर्शयति । अत्र च वस्तुनः साधनावेवेत्यवधारणीयं न तु वस्तुन एवेति । इतर
व्यवच्छेदस्यापि ताभ्यां साधनात् । प्रतिपत्त्रध्यवसायानुरोधात्तु विधिसाधनत्वमनयोरुच्यते ।
प्रतिषेधस्य हेतुरेवेत्यवधारणीयम्, न त्वयमेवेति, पूर्वाभ्यामपि सामर्थ्यात्प्रतिषेधस्य साधनात् ।


ननु न दृश्यानुपलम्भेनाभावः साध्यते, तस्य प्रत्यक्षसिद्धत्वात् । किन्तु व्यवहारः ।
तत्कथं प्रतिषेधोऽनुपलम्भसाध्यः ? अथाभावव्यवहारः प्रतिषेध उच्यते । तर्हि व्यापकानुप
लम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः ? ततः किमत्र प्रतिषेधशब्देन
प्रतिपत्तव्यमित्याशङ्क्याह--प्रतिषेध इति । इतिः प्रतिषेधशब्दं प्रत्यवमृशति ।


तेन प्रतिषेध इत्यनेन शब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्य इत्यर्थः । एकस्य प्रतिषेधेन
इति मुख्यया वृत्त्या सङ्ग्रहोऽन्यस्य प्रतिषेधाश्रयतया गौण्या वृत्त्येति भावः । नास्तीति ज्ञानं
नास्तीत्यभिधानं निःशङ्काऽत्र गमनागमनलक्षणा प्रवृत्तिर्व्यवहारः । स च हठात्प्रवर्त्तयितुं न
शक्यत इति तद्योग्यतैव साध्येति द्रष्टव्यम् । एवं तु स्वभावहेतावन्तर्भावेऽप्यनुपलम्भस्य
ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशादित्यवसेयम् ।


ननु विधिप्रतिषेधसाधनत्वेऽप्यमीषां त्रिरूपत्वमविशिष्टम् । तत्त्वादेव चाभेदश्चोदितः ।
तत्कथमिदमुत्तरं पूर्वपक्षमतिवर्त्ततामित्याशङ्क्याह--तदयमिति । यस्मादिदमुत्तरीकृतमाचार्येण
यथाश्रुति च पूर्वपक्षं नातिक्रामति तत्तस्मादयमर्थो वाक्यस्यायं तात्पर्यार्थ इत्यर्थः । एतमेवार्थं
हेतुरित्यादिना न तु स्वत एवेत्यन्तेन ग्रन्थेन प्रतिपादयति ॥


अथ कथमन्योऽर्थोऽन्यमर्थं न व्यभिचरति येनैते त्रयो हेतवः ? य45a था चामीषां
स्वसाध्यसाधनाद् गमकत्वं तथाऽन्येषामप्यकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः
प्रश्नेनोपक्रमते--कस्मादिति । कस्मादिति सामान्यतो हेतुं पृच्छति पुनरिति विशेषतः ।
त्रयाणामनुपलब्ध्यादीनाम् । चः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः । अन्येषा
मनीदृशात्मनां संयोग्यादीनाम् ।



110

स्वभावप्रतिबन्ध इति । स्वभावेन प्रतिबन्धः 533स्वभावप्रतिबन्धः । साधनं कृता व्या०
महा० २. १. ३३
इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे
534स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि
संग्रहः । हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थ गमयेत्, तस्मात्
त्रयाणां गमकत्वम्, अन्येषामगमकत्वम् ॥


कस्मात् पुनः स्वभावप्रतिबन्ध एव सति गम्यगमकभावो नान्यथेत्याह--


तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ॥ २० ॥


तदप्रतिबद्धस्येति । तद् इति स्वभाव उक्तः । तेन स्वभावेन अप्रतिबद्धः--तदप्रति
बद्धः । यो यत्र स्वभावेन न प्रतिबद्धः तस्य535 536तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात्537 ।
538तस्याप्रतिबन्धविषयस्याव्यभिचारः तदव्यभिचारः, तस्य नियमः तदव्यभिचारनियमः,
तस्याभावात् ।


539तदयमर्थः--न हि यो यत्र स्वभावेन540 न प्रतिबद्धः, स 541तमप्रतिबन्धविषयमवश्यमेव
न व्यभिचरतीति नास्ति तयोरव्यभिचारनियमः--अविनाभावनियमः । अव्यभिचार-


स्वभावेन स्वरूपेण । साधनं कृता व्या० महा० २. १. ३३इति पाणिनीयभाष्यकारस्येदं
सूत्रम् । तेन कर्त्तृकरणे कृता बहुलम् पाणिनि २. १. ३२ इति सूत्रमपनीय गलेचोपक
इत्यादिसिद्ध्यर्थ साधनं कृता इति सूत्रं कृतम् । वार्त्तिकसूत्रिकाणां तु तृतीया पाणिनि
२. १. ३०
इति योगविभागात्समासोऽवसेयः । अनेन च तृतीयासमासेनैव कार्यस्वभावयोः
संग्रहादावृत्त्या षष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत्पूर्वैर्व्याख्यातं तदप
व्याख्यानमिति ख्यापितम् ।


समस्तस्य पदस्यार्थमाह--स्वभावेति । अनेन प्रतिबन्धशब्देन प्रतिबद्धत्वमायत्तत्व
मुच्यत इति दर्शयति । अस्यैवार्थं स्पष्टयति । प्रतिबद्धेति । यः स्वरूपेण क्वचिदायत्तस्तस्य
स्वभावस्तत्र प्रतिबद्ध आयत्त इत्यर्थाभेदेन प्रतिबद्धस्वभावत्वमित्यर्थ इति स्पष्टीकृतम् ।


ननु पूर्वेषामभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किंस्विदति यो लब्धः ?
केवलमाहोपुरुषिका प्रकाशितेत्याशङ्क्य पूर्वं बुद्धिस्थमेव स्फुटयितुमाह--कारण इति । कस्यासौ



111

नियमाच्च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं
लिङ्गम् अपि त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे 542सत्यविनाभावित्व
निश्चयः, ततो गम्यगमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्यर्थोऽर्थं गमयेन्नान्यथेति स्थितम् ॥


ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते । तदिह साध्यसाधनयोः कस्य क्व
प्रतिबन्ध इत्याह--


स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य ॥ २१ ॥


प्रतिबन्ध इत्य काङ्क्षायामाह--कार्यस्वभावयोस्तयोरेव प्रकृतत्वात् । अविशिष्टः साधारणः ।
द्वयोरपि कार्यस्वभावयोरतिशये सङ्ग्रहः स्वीकारः । अयमेवातिशय इति भावः । साधन
लक्षणोऽर्थः साध्यलक्षणमर्थं गमयेत् बोधयितुं शवनोति । यत एवं तस्माद् अन्येषां तद्व्यति
रिक्तानाम् । तेषां स्वभावप्रतिबन्धाभावात् । तदभावश्च तेषां तादात्म्यतदुत्पत्त्यभावात् ।
तदन्यस्य च सम्बन्धस्याभावात् । तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोरेवान्तर्भाव
इति भावः ॥


तदित्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्येति योजयता धर्मोत्तरेण मूले तदप्रतिबद्ध
स्येति
पाठो दर्शितः । दृश्यते च बहुशस्तदप्रतिबद्धस्वभावस्येति पाठः । तत्रापि पाठे तदप्रतिबद्धः
साध्याप्रतिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः । प्रतिबन्धः प्रतिबद्धत्वमा
यत्तत्वं यत्साधनस्य, तस्य विषयोऽव्यभिचारस्तेन विनाऽभवितृत्वम् । तस्य नियमोऽवस्य543न्ता ।


ननु तदप्रतिबद्धत्वेऽपि अद्यतन आदित्योदयोऽस्तमयमप्रतिबन्धविषयं न व्यभिचरतीत्या
शङ्क्याह--तदयमर्थ इति । यत एवमुक्तम् तत्तस्मादयं तात्पर्यार्थः । आदित्योदयोऽपि हि
भविष्यति । न च तदहरस्तमयः, महर्षिणाऽन्येन वा महर्धिना केनचित्तस्यास्तमयविबन्ध
सम्भवात् । तस्मादादित्यस्य तस्मादस्तमययोःयतैव साध्या--अयमादित्योदयोऽस्तमययोग्य
उदयत्वात् । श्वस्तनोदयवदिति । सति चैवं स्वभावहेतुत्वमस्यायातमिति भावः ।


ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत्किं नियमेनेत्याह--अव्यभिचारेति । चोऽव
धारणे हेतौ वा । एतदेव कुत इत्याह--न हीति । 45b हिर्यस्मात् । प्रदीपो वैधर्म्य
दृष्टान्तः । अपि तु किन्त्वव्यभिचारित्वेन साध्यस्य प्रकृतत्वात् साध्याविनाभावित्वेन
निश्चितम् । नियमाभावे च कुतोऽव्यभिचारनिश्चय इत्यस्य तात्पर्यार्थः । निश्चीयतां
तदव्यभिचारोऽन्येषामपि, प्रतिबन्धस्तु कस्मान्मृग्यत इत्याह--तत इति । यतोऽवश्यमव्य
भिचारो निश्चेतव्यस्ततस्तस्मात् । अन्यथाऽव्यभिचार एव न शक्यते निश्चेतुमित्यर्थादनेन
दर्शितम् । एतावताऽपि कथं गमकत्वमित्याह--तत इति । ततो निश्चितादव्यभिचारा
ल्लिङ्गस्य गमकत्वे मिद्धे साध्यस्यापि गमक544त्वं सिद्ध्यतीति द्वयोरुपयासः । उक्त
मर्थमुपसंहरन्नाह--तस्मादिति । अर्थो लिङ्गलक्षणः, अर्थं लिङ्गिलक्षणम् ॥


तत्तस्मादिहानुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा ।


112

स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्गं परायत्तत्वात्
प्रतिबद्धम् । साध्यस्त्वर्थोऽपरायत्तत्वात् प्रतिबन्धवियो545तु प्रतिबद्ध इत्यर्थः । तत्राय
मर्थः--तादात्म्याविशेषेऽपि यत् प्रतिबद्धं546 तद् गमकम् । यत् प्रतिबन्धविषयः तद् गम्यम् ।
यस्य च धर्मस्य 547यो नियतः स्वभावः स तत्प्रतिबद्धः । यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे ।
यस्य तु स चान्यश्च स्वभावः च प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथाऽनित्यत्वाख्यः
प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नान्तरीयकत्वमेव
चानित्यत्वस्वभावं निश्चितम् । अतस्तदेव अनित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव
गम्यगमकभावः नान्यथेति ।


ननु भिन्नयोर्गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात्प्रतिबद्धम् । साध्यस्त्वपरायत्त
त्वात्प्रतिबन्धविषयः । तदाश्रयश्च साध्यसाधनभावनियमः स्यात् । स्वभावयोस्तु
तद्भावे हेतोस्तादात्म्यप्रतिबद्धत्वम् । तादात्म्यं चोभयोरविशिष्टम् । ततः प्रतिवद्धत्वं प्रतिबन्ध
विषयत्वं वा द्वयोरविशिष्टमायाति । तदाश्रयश्च नियतः साध्यसाधनभावः प्रसक्त इत्याह—
तत्रायमर्थ इति । न केवलमर्थान्तरत्व इत्यपिशब्दः । यत्प्रतिबद्धमिति यत्साध्यप्रतिबद्धतया
तदायत्ततया निश्चितमिति द्रष्टव्यम् । प्रतिबन्धविषयोऽपि तत्त्वेन निश्चितो द्रष्टव्यः ।


ननु तादात्म्याविशेषादेकस्तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्ययमेव विभागः कुत
इत्याह--यस्येति । यद्वा तादात्म्यानुभाविनि द्वये किन्तत्र प्रतिबद्धं यद् गमकं किञ्च प्रति
बन्धविषयो यद् गम्यमित्यजानन्तं प्रत्याह--यस्येति । चो हेतौ द्वितीयपक्षेऽवधारणे । यस्य
धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावो न तदन्योऽपि । स इति
यस्येति षष्ठ्यन्तेनोक्तः परामृष्टः । तदिति इति प्रथमान्तेनोक्तः प्रत्यवमृष्टस्तस्मिन् प्रतिबद्ध
इति विग्रहः । निश्चीयत इति शेषः । प्रकरणलभ्यं वा । कः पुनरीदृश इत्याह--यथेति ।
प्रयत्नः पुरुषव्यापारस्तस्यानन्तरमव्यवधानम् । तत्र भव इति दिगादित्वाद् यत् । ततः
स्वार्थे कन् । तस्य भावस्तत्त्वम् । तदाख्या नाम यस्य स तथा । प्रयत्नानन्तर्यकत्वस्य
ह्यनित्यत्वमेव स्वभावो न तु नित्यत्वमपि । ततोऽनित्यत्वे प्रतिबद्धं निश्चीयते ।


ईदृशस्य तावदियं गतिरन्यस्य तु का वार्त्तेत्याह--यस्येति । धर्मस्येत्यनुवृत्तेर्यस्येति
धर्मस्य । तुर्विशिष्टं धर्मं दर्शयति । स च सोऽपि प्रयत्नानन्तर्याख्योऽन्यश्चासश्च548
प्रयत्नानन्तरीयको वनकुसुमादिरपि । स प्रतिबन्धस्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः ।
एतदेव व्यतिरेकमुखेण द्रढयति--न त्विति । पुनरर्थे तुशब्दः । कोऽसावीदृश इत्याह--यथेति ।
अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्येन प्रतिबद्ध इति योज्यम् । एवञ्चार्थात्प्रतिबन्धविषये
चेत्यव46a तिष्ठते । एतच्चानित्यत्वस्य तदसत्स्वभावत्वेनानियतस्वभात्वमनित्यत्वसामान्या
भिप्रायेणोक्तम् । अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वमन्तरेण कुतोऽवस्थानम् ।
येनान्यस्वभावतयाऽस्यानियतत्वं स्यादिति ।



113

कस्मात् पुनः स्वभावप्रतिबन्धो 549लिङ्गस्येत्याह--


550वस्तुतस्तादात्म्यात्551 तदुत्पत्तेश्च ॥ २२ ॥


वस्तुत इत्यादि । स साध्योऽर्थ552 आत्मा स्वभावो यस्य तत् तदात्मा553 । तस्य
भावस्तादात्म्यम्554 । तस्माद्धेतोः । यतः साध्यस्वभावं साधनं तस्मात्555 तत्र स्वभावप्रतिबन्ध556
इत्यर्थः ।


यदि साध्यस्वभावं साधनं साध्यसाधनयोरभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्यादित्या
वस्तुत इति । परमार्थसता रूपेणाऽभेदस्तयोः । विकल्पविषयस्तु यत् समारोपितं रूपम् ।
तदपेक्षः साध्यसाधनभेदः । 557निश्चयापेक्ष558 एव हि गम्यगमकभावः । ततो निश्चयारूढ
रूपापेक्ष एव तयोर्भेदो युक्तः वास्तवस्त्वभेद इति । न केवलात् 559तादात्म्यादपि तु ततः
साध्यादर्थाद् उत्पत्तिर्लिङ्गस्य--तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ॥


स्यादेतत्तादात्म्यं तावत्तयोरस्ति । तत्किं प्रतिबद्धत्वप्रतिबन्धविषयत्वनिश्चयेन गम्य
गमकत्वव्यवस्थानिबन्धनीकृतेनेत्याह--निश्चयेति । हीति यस्मात् । तदपेक्षायामपि किमिति
प्रयत्नानन्तरीयकत्वमेव गमकमित्याह--प्रयत्नेति । चो यस्मादर्थे । यतस्तत्स्वभावं निश्चितम्
अतोऽस्मात्तदेवानित्यत्वे प्रतिबद्धमुच्यत इति शेषः । यतस्तादात्म्याविशेषेऽपि यत्प्रतिबद्धतया
निश्चितं तदेव गमकमितरद् गम्यं तस्मान्नियतः प्रतिनियतः प्रयत्नान्तरीयकमेव गमकम्,
अनित्यत्व च गम्यमेवेत्येवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा । एतदेव व्यतिरेकमुखेण
द्रढयति नान्यथेति ॥


ननु च य एकस्यान्यत्र प्रतिबन्धस्तदायत्तत्वं स तावन्नाहेतुकः । कश्चासौ हेतुरित्यभि
प्रेत्य प्रश्नयति--कस्मादिति । निमित्तप्रश्नश्चैषः । तादात्म्यादिति मौलमुत्तर व्याख्यातु
माह--यत इति । तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः ।


प्रतिज्ञा साध्यनिर्देशः । तस्या अर्थो धर्मधर्मिसमुदायः । अत्र च साध्यसाधनयोरैका
त्म्यस्य प्रस्तुतत्वात्साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुत्वमासक्तम् । ततश्च साध्यधर्मवत्साधन
धर्मस्याप्यसिद्धिः । सिद्धौ वा हेतुवैयर्थ्यमिति भावः । यदि परमार्थतोऽभेदः, कथं तर्हि
भेदनिबन्धनो गम्यगमकभाव इत्याह--विकल्पेति । तुः पारमार्थिकादभेदाद् वैधर्म्यमाह ।
कोऽसौ विकल्पविषयः ? यदि बाह्यस्तदा तदवस्थो दोष इत्याह--यदिति । तमपेक्षत

114

कस्मान्निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्मादित्याह--


अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् ॥ २३ ॥


अतत्स्वभावस्येति । स स्वभावोऽस्य560 सोऽयं तत्स्वभावः । न तत्स्वभावोऽतत्स्वभावः ।
तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः । न तथाऽतदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश्च
न भवति तस्य अतत्स्वभावस्य, अतदुत्पत्तेश्च । तत्र 561अतत्स्वभावे अनुत्पादके चाप्रतिबद्धः
स्वभावोऽस्येति 563सोऽयमप्रतिबद्धस्वभावः । तस्य 564भावोऽप्रतिबद्धस्वभावत्वम् । तस्मादप्रतिबद्ध
स्वभावत्वात् । यद्यतत्स्वभावेऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेदन्यतोऽपि565
निमित्तात्566 स्वभावप्रतिबन्धः । प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः567
कश्चिदायत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ॥


इति तदपेक्षः । इदं साधनमिदं साध्यमिति साध्यसाधनरूपो भेदो नानात्वमित्यर्थः । यदि
नाम कल्पनानिर्मितो भेदस्तथापि कथं गम्यगमकभाव इत्याह--निश्चयेति । हिर्यस्मात् ।
निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्यर्थः । यत एवं ततस्तस्मात्तयोः साध्यसाधनयो
र्भेदो नानात्वं युक्त्या सङ्गतो युक्तः । वस्तुनोऽकृत्रिमाद् रूपादागतो वास्तवः ।


स्यान्मतम्--भेदेन कल्पितयोर्न तादात्म्यं गम्यगमकभावनिबन्धनमस्ति । वास्तवेन
च रूपेणैकत्वान्न गम्यगमकभाव इति कथं स्वभावहेतोर्गमकत्वम् ? नाहेतुत्वम् । यद्दर्शनद्वारा
यातावेतौ धर्मौ तथाप्रतीयमानौ तत् तावत्परमार्थतस्तदात्मकमित्येकस्य धर्मान्तरा
व्यभिचारः । वास्तवं तादात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुरुच्यत इति को विरोधः ?


अयं प्रकरणार्थः--न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्य
गमके किन्तु स्वलक्षणत्वेनाध्यवसीयमाने । तत्र तादात्म्यमस्ति । एतदुक्तं भवति--आरोप्यमाणं
रूपमारोपितभेद46b म् । आरोपितसदृशं च स्वलक्षणम् । तेनारोपितेन रूपेणानुगम्यमानं
भिन्नमघ्यवसीयते । तदवध्यवसितभेदनिबन्धनो गम्यगमकभावस्तस्य स्वतश्च तादात्म्यमिति ।


द्वितीयं प्रतिबन्धकारणं व्याख्यातुमाह--न केवलादिति । चः साधारणं निमित्तं
समुच्चिनोति ॥


ननु च समवायादितोऽपि निमित्तात्प्रतिबन्धो नासम्भवी । तत्कथं तादात्म्यात्तदुत्पत्तेरेव
च स उच्यते इत्यभिप्रायवान् पृच्छति--कस्मादिति । अन्यनिमित्तस्यानभिधानान्निमित्त
द्वयादि
त्याह ।


अतत्स्वभावस्येत्यादि ब्रुवतश्चाचार्यस्यायमाशयः--भवेदेवान्यतः सम्बन्धात्प्रतिबन्धो

115
यदि समवायादिरन्यः सम्बन्धः प्रमाणबाधितो न भवेत् । न चासौ न बाध्यते । तत्कुतो
ऽसावसन्नस्य निमित्तं भवेदिति ।


समुदायार्थं व्याचष्टे--यो यत्स्वभाव इति । अप्रतिबद्धस्वभावत्वादिति मूलस्य भाव
प्रत्ययं त्यक्त्वा विग्रहमाह--अप्रतिबद्ध इति । तस्य भावस्तत्त्वम् । तस्मादिति तु योज्यम् ।
अमुमेवार्थं यदीत्यादिना स्फुटयति । कस्मात्पुनरन्यतो निमित्तान्न भवतीत्याह--प्रतिबद्धेति ।
हिर्यस्मात् । प्रतिबद्धस्वभावत्वमेवान्यस्यान्यत्र भविष्यतीत्याह--न चेति । चोऽवधारणे हेतौ
वा । अन्यस्य सम्बन्धस्याभावात्तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः
कश्चिदायत्तस्वभाव
इत्युक्तम् ।


ननु चासत्यपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावेऽनुत्पादके चान्यत्प्रतिबद्धं यथा—
आतपो वृक्षच्छायायाम् । तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः । अर्वाग्भागः
परभागे । रसो रूपे । पाणिः पादयोः । अपतज्जलमाधारे । बलाका सलिले । नदीपूर
उपरिवृत्तायां वृष्टौ । चन्द्रोदयः समुद्रवृद्धौ कुमुदविकासे च । कृत्तिकोदयो रोहिण्युदये ।
पिपिलिकोत्सरणं मत्स्यविकारश्च वृष्टौ । शरदि जलप्रसादोऽगस्त्योदये । विशिष्टो मेघो
यो वर्षकर्मणि । अद्यादित्योदयोऽस्तमये श्वस्तनोदये च । कुष्माण्डगुडकोऽन्तःस्थितबीजे ।
परिव्राजको दण्डे । सन्त्रस्तो नकुलः सर्पे । कियद् वा शक्यते निदर्शयितुम् ? एतावत्तूच्यते—
यद् येनाविनाभूतं दृश्यते तत्तत्र प्रतिबद्धम् । तस्य च लिङ्गम् । अत एव त्रीण्येव लिङ्गानीति
संख्यानियमोऽप्ययुक्तः । केवलं लिङ्गस्य रूपाण्येव वक्तव्यानि । यद्दर्शनात् हेतुत्वमवसीयत इति ।


नैष दोषः । अमीषां मध्ये येषां प्रतिबन्धोऽस्ति तेषां तादात्म्यतदुत्पत्त्योरन्यतर
सम्भवाद्, येषु च तदभावस्तेषामप्रतिबन्धादगमकत्वात् । तथाहि वृक्षस्य छायायामेकसामग्र्य
धीनतयैव प्रतिबन्धः । ततस्तत्प्रतिपत्तिः कार्यलिङ्गजैव । छाया हि प्रतिभासमानरूपसंस्थान
वती शैत्याद्यर्थक्रियाकारिणी वस्त्वेव, न त्वेवालोकाभावः । सा च पूर्वस्मादालोकोपादानात्
पूर्ववृक्षक्षणाद् वृक्षक्षणेन सार्धमुत्पद्यते । तथाऽर्वाग्भागनमनावनमने अपि तुलायाः परभागो
न्नमनावनमनाभ्यामेव समं पुरुषप्रयत्नादेव तथाविधात्तदुपादानसह47a कारिण उत्पद्येते ।
तथाऽर्वाग्भागपरभागयोरसरूपयोरप्येकसामग्र्यधीनतैव । पाणिस्त्वप्रतिबद्ध एव, व्यङ्गस्यापि
सम्भवात् । अव्यभिचारे चैकसंसर्गाधीनतैव निबन्धनम् । तादृशं च जलमाधारस्य कार्यमेव,
तादृशी च बलाका सलिलस्य । नदीपूरोऽपि तथाविध उपरिवृष्टेः । दृश्यादृश्यसमुदायश्च
यथायोगं सर्वत्र धर्मी कर्त्तव्यः । नदीपूरे चान्योऽपि प्रकारो वक्तुं शक्यः । नदी
धर्मिणी । उपरिवृष्टिमद्देशसबन्धित्वमस्याः साध्यम् । तथाविधपूरत्वमात्रं हेतुः । एवं चन्द्रो
दयसमुद्रवृद्धिकुमुदविकाशा568नामप्येकसामग्र्यधीनतैव । एकस्मादेव महाभूतविशेषात्
कालव्यवहारविषयादेतदुत्पादापेक्षिणस्तेषामुत्पादात् । तथा य एव कृत्तिकोदयहेतु
र्महाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुरिति तद्दर्शनाद्
हेतोस्तज्जननयोग्यताधर्मोऽनुमीयते एव । तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च
यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस्ततः पूर्ववद् हेतुधर्मानुमानम्, रूपरसयो
रिवैकसामग्र्यधीनतयैव वा तत्समकालिकवर्षणानुमानम् । तदा त्वश्रवणीयबहिःस्थितशब्दगर्भ
गृहादिव्यवस्थितोऽनुमाता प्रत्येतव्यः । तथा शरदादिजलप्रसादोऽगस्त्योदयस्य कार्यमेव । अथ
जलप्रसादं दृष्ट्वोदेष्यतीत्यनुमीयते, तदा तस्मादेव महाभूतात्कालसंज्ञिताज्जलप्रसादः । स 116

भवतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः । कार्यस्वभावयोरेव तु
गमकत्वं कथमित्याह--


ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ॥ २४ ॥


ते चेति । इतिः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते,
तन्निबन्धनश्च गम्यगमकभावस्तस्मात् ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः569 सिद्धिः ॥


अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह--


प्रतिषेधसिद्धिरपि570 यथोक्ताया एवानुपलब्धेः ॥ २५ ॥


प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मा
दन्यतो571 नोक्ता ॥


ततस्तावत् कस्माद्भवतीत्याह--


सति वस्तुनि तस्या572 असम्भवात् ॥ २६ ॥


सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद् दृश्यानुपलब्धिर्न सम्भवति तस्माद्--असम्भवात्
ततः प्रतिषेधसिद्धिः ॥


च कतिपयकालव्यवधानेन तदुदयनिमित्तमिति पूर्ववद् हेतुधर्मानुमानम् । मेघस्यापि तथाविध
स्यात्यन्तायोग्यताव्यावृत्त्या वृष्टिकरणयोग्यताऽनुमेया । न तु भाविवर्षं व्यभिचारसम्भवात् ।
सा च स्वभावभूतैवानुमीयत इति तादात्म्यमेव निबन्धनम् । आदित्योदयस्य तु प्रभावातिशय
वता योग्यादिना विबन्धसम्भवात् नास्त्येवाविनाभावः । अन्यथाद्य गर्दभदर्शनस्याप्यस्तमयश्व
स्तनोदययोस्तथात्वं स्यात् । एवं तु युक्तम्--अयमुदेता अस्तमयश्वस्तनोदययोग्य इति । तथा
चोदयतथाविधयोग्यतयोस्तादात्म्यमेव निबन्धनम् । कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव ।
परिव्राजकनकुलौ दण्डसर्पयोरप्रतिबद्धावेव । अन्यथापि सम्भवात् । कियद् वा शक्यते परि
हर्त्तुम् ? एतावदुच्यते--असति तादात्म्ये तदुत्पत्तौ वा कस्यचित्क्वचित्प्रतिबन्धे ताद्रूप्येण च
गमकत्वे सर्वं सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्येतेति ॥


कार्यस्वभावयोरेव तु गमकत्वं कथमिति ब्रुवतः पूर्वपक्षवादिनोऽयमाशयः--तादात्म्य
तदुपत्ती एवान्यस्य भविष्यतः, ततश्च गमकत्वमिति । कार्यस्वभावयोरिति द्वयोरुच्चारणे
चायं तस्य भावः--भवद्भिरेवानुपलम्भोऽनयोरन्तर्भावित इति ॥


573... ... ...नुपलब्धिरित्युक्ते कुतोस्य पूर्वपक्षस्योत्थानम् ?
सत्यमेतत्, केवलं तदेवा574... ... ...मित्यस्या अप्यनुपल47b ब्धेः

117

अथ तत एव कस्मादित्याह--


अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभाववि575प्रकृष्टेष्वर्थेष्वात्मप्रत्यक्ष
निवृत्तेरभावनिश्चयाभावात् ॥ २७ ॥


अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवादित्यन्यथाशब्दार्थः ।
एतस्मात् कारणात् नान्यस्या576 अनुपलब्धेः प्रतिषेधसिद्धिः ।


कुत एतत्--सत्यपि वस्तुनि तस्याः सम्भव इत्याह--अनुपलब्धिलक्षणप्राप्तेष्वित्यादि ।
इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्चोपलब्धिलक्षणप्राप्तोऽर्थ577 उक्तः । 578द्वयोरेकैक
स्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ579 उच्यते ।


तदिहानुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरवैकल्यवन्त उक्ताः । देशकालस्वभाव
विप्रकृष्टेष्विति 580स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा
इति विग्रहः । तेष्वभावनिश्चयस्याभावात् । सत्यपि वस्तुनि 581तस्या भाव इष्टः ।


कस्मान्निश्चयाभाव इत्याह--तेषु प्रतिपत्तुरात्मनो यत् प्रत्यक्षं तस्य निवृत्तेः कारणात्
निश्चयाभावः । यस्मादनुपलब्धिलक्षणप्राप्तेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात्
सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया
एव प्रतिषेधसिद्धिः ॥


प्रतिषेधसम्भवादित्यभिप्रायेण पूर्वपक्षप्रवृत्तेरदोष एषः । प्रतिषेधशब्देन व्यवहारोऽभिप्रेत इति
प्रतिषेधव्यवहार इति विवृतम् । मूले त्वपिशब्दः साध्यान्तरसमुच्चये । काऽसौ यथोक्ते
त्याह--येति ।


मूलसामर्थ्यस्थितमभिव्यनवित--तस्मादन्यतोऽदृश्यानुपलब्धेर्नोवता प्रतिषेधसिद्धिरिति
प्रकृतेन सम्बन्धः ॥


यद्यदृश्यानुपलब्धेर्न भवति तदाऽनुपलब्धित्वाविशेषे विवक्षिताया अपि मा भूदित्यभि
प्रेत्याह--ततस्तावदिति । तस्मादसम्भवात् कारणातत इति तत एव दृश्यानुपलब्धेरिति
विवक्षितमितरथाऽन्यस्या अपि प्रतिषेधसिद्धिकथनप्रसङ्गात् ॥


ननु ततोऽप्यस्त्यन्यतोऽपि । कथं पुनस्तत एवेति नियमो लभ्यते इत्यभिप्रायवानाह—
अथेति । अथशब्दः प्रश्ने । अन्यथा चेत्युत्तरं व्याचक्षाण इहैवच्छेदं दर्शयति चशब्दञ्च
यस्मादर्थे । दृश्यानुपलब्धेरुक्तात्प्रकाराददृश्यानुपलब्धेरन्यप्रकारत्वमन्यथात्वं विवक्षितमाचार्य


118

अथेयं दृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्, किंस्वभावा, किंव्यापारा चेत्याह--


अमूढस्मृतिसंस्कारस्यातीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य 582निवृत्ति
रभावव्यवहारप्रवर्त्तनी583 ॥ २८ ॥


584अमूढेत्यादि । प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः तद्भावस्य
भावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः, सिद्धत्वात् । 585अविद्यमानोऽपि
586च घटादिरेकज्ञानसंसर्गिणि 587भूतले भासमाने समग्रसामग्रीको ज्ञायमानो 588दृश्तया सम्भावित
त्वात् प्रत्यक्ष उक्तः । अत एकज्ञानसंसर्गो589 दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते ।
ततो हि दृश्यमानादर्थात् तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्ति
रवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्र
मिहाभावः, निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयात् ।


स्येति दर्शयन्नाह--सतीति । एतस्मात्सति वस्तुनि तत्सम्भवात् । मूले त्वन्यथा चानुपलब्धि
लक्षणप्राप्ते
ष्वित्येकवाक्यतयैवार्थः सङ्गच्छते । ना यशब्दार्थव्याख्या, नाप्युत्तरपदव्याख्याने पूर्व
पक्षवचना590प्रयासः कश्चित् । तथा तु न प्रक्रान्तं धर्मोत्तरेणेति किमत्र कुर्मः ? कुत एतदिति
सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्यपीति । एतच्च विग्रह इत्यन्तं सुगमम् । तेष्वनुप
लब्धिलक्षणप्राप्तेष्वभावनिश्चयाभावात् । सत्यपि वस्तुनि तस्या अनुपलब्धेर्भाव इष्टः ।
अनेनैतदाह--नास्माकमत्र प्रमाणमस्ति यत्सत्येव वस्तुनि सा भवतीति । किन्तु तस्यां सत्यामपि
यस्मात्प्रत्ययो दोलायते तस्मादेवमुच्यत इति ।


सम्प्रति निश्चयाभावस्यावधिं पर्येषमाण आह--कस्मात्सकाशादिति । परप्रत्यक्ष
निवृत्तेरशक्यनिश्चयत्वे तन्निवृत्त्यर्थमात्मप्रत्यक्षग्रहणम् । ननु यद्ययमपादानप्रश्नो न तु हेतु
प्रश्नस्तदा कथमिदमाह--तस्य निवृत्तेः कारणान्निश्चयाभाव इति चेत् । न । अन्यार्थत्वात्
कारणशब्दस्य । निश्चयाभावस्य शाब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् । जनिकर्त्तुः
प्रकृतिः
पाणिनि १. ४. ३०इत्यनेन लब्धापादानसंज्ञकादस्मादित्यर्थस्य विवक्षितत्वात् । अन्यथा
त्वसमञ्जसं स्यात् । यस्मादित्यादिनोवतमर्थमुपसंहरति । एतच्च प्रतिषेधसिद्धिरित्येतदन्तं
सुगमम् ॥


सम्प्रत्यनुपलब्धेरनुमानज्ञानहेतुत्वात् प्रामाण्यं स्वभावविशेषो व्यापारश्चोक्तोऽपि
कालपुरुषविशेषपरिग्रहेण वक्तुम्--अथेत्यादिना प्रश्नपूर्वमुपक्रमते । अथशब्द आरम्भे पूर्ववत् ।



119

ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञान
संसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृश्यः सम्भावितः । 591ततो दृश्यानु
पलब्धिर्निश्चिता । 592दृश्यानुपलब्धिनिश्चयसामर्थ्यादेव च593 दृश्याभावो निश्चितः । 594यदि
हि दृश्यस्तत्र भवेद् दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दश्याभावः
सामर्थ्यादवसितः, न595 व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्त्तव्यः ।


तस्मादर्थान्तरम्--एकज्ञानसंसर्गि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात्
प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् ।


प्रत्यक्षपरिच्छेद्यत्वात् प्रत्यक्षो घटादिः । निवृत्तिशब्देनाचार्यस्यानुपलब्धिर्विवक्षितेति
दर्शयति तस्य निवृत्तिरनुपलब्धिरिति । अनुपलब्धिशब्देनापि विवक्षितकर्त्तृकर्मधर्मोपलब्धि
पर्युदासेनान्यदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् । 48a एतदेव स्पष्टयति तदभाव
स्वभावेति यावदि
ति । तस्य प्रतिषेध्यस्य घटादेरभावो विशिष्टो भावस्तत्स्वभावा । तदभाव
स्वभावशब्देन यावानर्थ उक्त तदनुपलब्धिशब्देनापीति इति यावदित्यस्यार्थः । यतोऽन्यो
पलब्धिरेव तदनुपलब्धिः । सैव च तदभावो नान्योऽत एवास्मादेव कारणादभावो घटादेर्न
साध्यः । कुतो न साध्य इत्याह--स्वभावानुपलब्धेर्लिङ्गात् । कुतो न साध्य इत्याह—
सिद्धत्वात् निश्चितत्वात् घटाभावस्येति प्रकरणात् ।


एवं मन्यते--तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस्तदभावश्च । तच्चेन्द्रियजेन
प्रत्यक्षेण स्वसंवेदनेन च सिद्धमिति न लिङ्गादभावः साध्यत इति । नन्वविद्यमानो घटादिः कथं
प्रत्यक्षः ? अथ प्रत्यक्षः, कथं तदनुपलब्धिरुच्यत इत्याह--अविद्यमानोऽपि चेति । न केवलं
विद्यमानः प्रत्यक्ष उच्यते इत्यपिशब्दः । समग्रा समस्ता सामग्रीकारणकलापो यस्येति विग्रहः ।
शेषाद्विभाषा पाणिनि ५. ४. १५४ इति कप् । न कपि पाणिनि ७. ४. १४ इति ह्रस्वत्व
प्रतिषेधः । ज्ञायमानो निश्चीयमानो घटादिरेकज्ञानसंसर्गिणि प्र596...तदुपलब्धेरेवेत्यव
धारणीयम् । प्रत्यक्षनिवृत्तिर्घटाद्यनुपलब्धिः । कस्मात्तु द्वयं तथोच्यत इत्याह--ततो हीति । हीति
यस्मात् । यस्मादमू एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात् कारणात् । अर्थ
एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव । एतदेव व्यतिरेकमुखेण द्रढयति--न त्विति ।
निवृत्तिमात्रमुपलब्ध्यभावमात्रम् । तस्य तथात्वे को दोष इत्याह--निवृत्तिमात्रादिति ।
दृश्यनिवृत्त्यनिश्चयाद् दृश्याभावानिश्चयात् । इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो
निश्चेतुमशक्यत्वान्न हेतुत्वं युज्यत इति धर्मोत्तरस्याशयो निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चया
दिति ब्रुवतः । पूर्वपक्षवादिना त्वेवं ज्ञातम्--निवृत्तिमात्रान्निर्विशेषणादयमेवं प्रतिषेधति ।
तदहं सविशेषणं निवृत्तिमात्रमेव दर्शयामीति प्रमोदमान आह--ननु चेति ।
दृश्यनिवृत्तिर्दृश्याभावः । दृश्यानुपलम्भादित्यत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षित
मितरथा पूर्वपक्षवादिनः प्रकृतं हीयेत । अनेन सविशेषणमेवोपलम्भाभावमात्रं प्रसज्यप्रति


120

यथा597 चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितम् असतोऽपि, तथा तस्मिन्नेक
ज्ञानसंसर्गिण्यतीते598 चामूढस्मृतिसंस्कारे, वर्त्तमाने च घटस्य तत्त599द्रू600 पमारोपितमसत इति
द्रष्टव्यम् । अनेन च601 दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा ।
तेन न602 घटाभावः साध्यः, अपि तु अभावव्यवहार इत्युक्तम् ।


षेधरूपं लिङ्गमस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी
दर्शयति । सत्यमित्यादिना प्रतिविधत्ते । किन्त्वेकज्ञानसंसर्गिणि भूतलादौ दृश्यमाने सति
दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् । ततो दृश्यत्वसमारोपात् दृश्यानु
पलब्धि
र्दृश्यज्ञानाभावस्तुच्छरूपो व्यवहर्त्तव्यमात्रं निश्चिता भवति । निश्चीयतामुपलब्ध्य
भावो ज्ञेयाभावस्तावन्न निश्चित इति तन्निश्चयार्थं निवृत्तिमात्रं व्यापरिष्यत इत्याह--दृश्येति ।
दृश्यज्ञानाभावनिश्चयसामर्थ्यादन्यथाऽनु48b पपत्तेः । चो हेतौ । दृश्यस्य ज्ञेयस्याभावो
व्यवहर्त्तव्यैकरूपः । सामर्थ्यमेव यदीत्यादिना दर्शयति । हिर्यस्मादर्थे । दृश्यानुपलम्भ इति
दृश्योपलम्भाव इत्यर्थः । अतोऽस्माद् दृश्यानुपलम्भनिश्चयात् । दृश्यस्य ज्ञेयस्याभाव उक्ता
त्सामर्थ्यादवसितः । दृश्योपलम्भाभावनिश्चयस्त्वेकज्ञानसंसर्गिवस्त्वन्तरोपलग्भेनेति द्रष्टव्यम् ।


ननु यदि ज्ञेयाभावोऽप्यवसितस्तर्हि कथं लिङ्गेन साध्यत इत्याह--न व्यवहृत इति ।
अदृष्टानामपि सत्त्वशङ्कया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः । केन तर्हि व्यवह्रियत
इत्याह--दृश्यानुपलम्भेन लिङ्गभूतेन ।


603...ऽभावव्यवहार एव 604... ... ...ज्ञानं चेति । चकारस्तुल्यकक्षतां दर्शयति ।
द्वयोश्च निवृत्तिनिश्चयहेतुत्वम्; ज्ञानमन्तरेण--यस्मादयं केवलः प्रदेशस्तस्मात् घटादिर्नास्ति
इत्यध्यवसातुमशक्यत्वात्; तथा विषयमन्तरेण--यस्मात्केवलप्रदेशापरोक्षीकरणं तस्मात् तज्ज्ञानं
नास्ति
इति निश्चेतुमशक्यत्वादिति द्रष्टव्यम् । प्रत्यक्षस्य घटादेनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्ष
निवृत्ति605रुक्तं द्रष्टव्यम्
 ।


ननु च प्रतिषेध्यस्य घटादेरसतोऽपि तथाऽस्तु प्रत्यक्षत्वम् । यत्पुनस्तत्र नासीदेव तस्य
कथमतीतत्वम्; यच्च तत्र नास्त्येव तस्य कथं वर्त्तमानत्वम्, कथं च तत्रानुपलब्धेर्व्यापार
इत्याशङ्कामपाकुर्वन्नाह--यथेति । येन प्रकारेण घटो यदि भवेद् दृश्य एव भवेदित्येवं
रूपेण । चो हेतौ । तस्मिन्नेकज्ञानसंसर्गिण्यतीतेऽमूढस्मृतिसंस्कारे । चो वक्तव्यान्तरसमुच्चये ।
वर्त्तमाने च । समुच्चये चकारः । तथा तेन प्रकारेण--यदि तत्र पूर्वं घटः स्थितो यदि स्यात्,
उपलब्धः स्यात्, न चोपलभ्यते--इत्येवमात्मना घटस्यारोपात् प्रत्यक्षस्य तदानीमसत
स्तद्रूपम
तीतत्वं वर्त्तमानत्वञ्चारोपितमारोपसिद्धम् इतिरेवं द्रष्टव्याकारं दर्शयति । द्रष्टव्यं
ज्ञातव्यमिति योजनीयमिदम् ।



121

606अमूढोऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः ।
तस्य अतीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः ।
अमूढस्मृतिसंस्कारग्रहणं तु न वर्त्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृति
संस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति । वर्त्तमाने तु607 घटरहितप्रदेशदर्शने न
स्मृतिसंस्कारमोहः । अत एव 608न घटाभावे, नापि घटानुपलम्भे मोहः । तस्मान्न वर्त्तमाननिषेध्य
विशेषणममूढस्मृतिसंस्कारग्रहणम्, 609स्मृतिसंस्कारव्यभिचाराभावाद् वर्त्तमानस्यार्थस्य । अत एव
वर्त्तमानस्य चेति चशब्दः कृतः, विशेषणरहितस्य वर्त्तमानस्य विशेषणवतातीतेन समुच्चयो
यथा विज्ञायेतेति610 ।


तदयमर्थः--अतीतोऽनुपलम्भः स्फुटः611 स्मर्यमाणः प्रमाणम्, वर्त्तमानश्च । ततो
नासीदिह घटः, अनुपलब्धत्वात्, नास्ति अनुपलभ्यमानत्वात् इति शक्यं ज्ञातुम् । न तु
न भविष्यत्यत्र घटः, 612अनुपलप्स्यमानत्वात् इति613 शक्यं ज्ञातुम् । अनागताया अनुपलब्धेः
सत्त्वसन्देहादिति कालविशेषोऽनुपलब्धेर्व्याख्यातः ।


ननु दृश्यानुपलब्धिः कस्मिन् काले प्रमाणं किंस्वभावा किंव्यापारा चेति त्रितयं पृष्ट
आचार्यस्तत्रानेन किमाख्यातमाचार्येणेत्याशङ्कामपाकुर्वन्नाह--अनेनेति । अनेन प्रतिपत्तृप्रत्यक्षस्य
निवृत्तिरिति वचनेन । चोऽवधारणे । स्वभावस्ये614त्यस्यानन्तरं द्रष्टव्यः ।
प्रत्यक्षस्य घटस्य । प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुप
लब्धिः । नञः पर्युदासवृत्त्या । तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या
दृश्यानुपलब्धेः सा तथोवता व्याख्यातेति शेषः ।


ननु दृश्यानुपलब्धिरूपं लिङ्गमस्तु पर्युदासरूपम्, साध्यस्तु प्रसज्यप्रतिषेधरूपः किं न
भवतीत्याह--सेति । चो यस्मात् । सा तथाविधाऽनुपलब्धि... ... ...उक्तमाचार्येण
साऽभावव्यवहारप्रवर्त्तनीत्यनेन शब्देनेति भावः । धर्मोत्तरेण चात एव अभावो न साध्य इत्यनेन ।


घटविविक्तप्र49a देशदर्शनेनाहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका
वासना, न तु पराभिमतो भावनाख्यः । अनुरूपस्मरणं जनयितुमनीशानो मूढ इति व्यपदिश्यते ।
दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे । अत एव च दृश्ये घटे । अमूढस्मृति
संस्कारग्रहणं कस्मान्न वर्त्तमानविशेषणमित्याह--वर्त्तमाने त्विति । तुरतीताद्वर्त्तमानस्य वैधर्म्य
माह । अतो मोहाभावान्न घटाभावे व्यवहर्त्तव्यैकरूपे । नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छ
रूपे । प्रत्यक्षवदारोपाद् वर्त्तमानस्यार्थस्य घटादेः । अत एव वर्त्तमानग्रहणस्य
निर्विशेषणत्वादेव ।


615 122

व्यापारं दर्शयति । अभावस्य व्यवहारः नास्ति इत्येवमाकारं ज्ञानम्, शब्दश्चैव
माकारः, निःशङ्कं616 गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभावव्यवहारः । घटाभावे हि
ज्ञाते निःशङ्कं गन्तुमागन्तुं च प्रवर्त्तते ।


618तदेतस्य त्रिविधस्याप्य619भावव्यवहारस्य दृश्यानुपलब्धिः 620प्रवर्त्तनी साधनी प्रवर्त्तिका ।


यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति, अयमेव चाभावनिश्चयः, तथापि
यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मात् इह घटो नास्ति इत्येवं 621च प्रत्यक्षव्यापारमनु
सरत्यभावनिश्चयः; तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः ।


ननु यथा विकल्पेन विषयीक्रियमाणोऽतीतोऽनुपलम्भः प्रमाणमुच्यते तथा विकल्पस्या
व्याहतप्रसरत्वादनागतोऽप्यनुपलम्भो विकल्प्यमानः किं न तथाप्रमाणमित्याह--तदयमिति ।
यस्मात्केवलप्रदेशदर्शनाहितः संस्कारोऽतीते घटादावमूढो गृह्यते, वर्त्तमाने तु तस्मिन् स्मृति
संस्कारे मोहो न सम्भवत्येव तत्तस्मादयं तात्पर्यार्थः । अनुपलम्भनिश्चयहेतुत्वादनुपलम्भः
केवलप्रदेशादिः स्फुटो यथाऽसौ केवलोऽनुभूतस्तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् । वर्त्त
मानश्च
तादृगनुपलम्भः स्फुटोऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् । यत ईदृशोऽनुपलम्भः
प्रमाणं ततस्तस्मात् । कुतो न शक्यते ज्ञातुमित्याह--अनागताया इति । तथात्वेन निश्चितो हि
हेतुर्गमकोऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्यादित्यभिप्रायः । प्रत्यक्षनिवृत्तिशब्देन तावद्
दृश्यानुपलब्धेः स्वभावो दर्शितोऽमूढेत्यादिना तु किं दर्शितमित्याह--कालेति । इतिरेवमर्थे ते
नैवं कालविशेषोऽनुपलब्धेर्व्याख्यात इति । कालविशेषोऽतीतो वर्त्तमानश्च व्याख्यातः कथितो
ऽनेनेति शेषः । एतच्चातीते वर्त्तमाने च कालेऽनुपलब्धेः प्रामाण्याख्यानमस्योपलक्षणं द्रष्टव्यम्,
कार्यस्वभावहेत्वोरपि तयोः कालयोः प्रामाण्यात् । तथा ह्यासीदत्र वह्निर्धूमस्योपलब्धत्वात् ।
अस्ति वह्निरिह धूमस्योपलभ्यमानत्वात् । तथाऽसीदिह पादपः शिंशपाया उपलब्धत्वात् ।
अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वाद् इत्यपि भवत्येव ।


ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः । कायिकस्तु कथमित्याह--घटेति ।
हिर्यस्मात् । प्रवर्त्तत इति योग्यतयोच्यते । प्रवृत्तियोग्यस्तावद् भवतीति । अत एव चाभाव
योग्यता साध्योच्यते ।


तदेतस्येति लोकोक्तिरेषा । तच्चैतच्चेति विग्रहः कार्यः । यद्वा यतोऽभाव
निश्चयोऽनुपलब्धिनिमित्तकस्तत्तस्मात् । अपिरतिशये । आस्तामेकस्य द्वयोर्वा प्रवर्त्तनी,
त्रिविधस्य यावत्प्रवर्त्तनीत्यर्थः । प्रवर्तनीत्यस्य द्वयमेतद् विवरणं स्पष्टार्थं साधनी प्रवर्त्तिके
49b ति प्रवर्त्तयतीति प्रवर्त्तनीति योग्यतयोक्तम् । साभावत्रितयमभावव्यवहारं प्रवर्त्तयितुं
योग्या तावन्मात्रनिमित्तकत्वात्तस्य । सत्यर्थित्वे पुरुषस्तान् व्यवहारानाचरतु मा वा ।
अत एवाभावव्यवहारयोग्यता प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः ।



123

किञ्च । दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो
निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्, सत्त्वशङ्कया न शक्नोत्यसत्त्वं622 व्यवहर्त्तुम् ।
अतोऽनुपलम्भोऽभावं623 व्यवहारयति--दृश्यो यतोऽनुपलब्धः, तस्मान्नास्ति इति । अतो
दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्त्तयति, न तु अकृतं करोती624त्यभावनिश्चयोऽनुपलम्भात्
प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्त्तित उक्त इत्यभावव्यवहारप्र625 वर्त्तन्यनुलब्धिः ॥


कस्मात् पुनरतीते वर्त्तमाने चानुपलब्धिर्गमिकेत्याह--


तस्या एवाभावनिश्चयात् ॥ २९ ॥


तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव
सन्दिग्धस्वभावा । तस्या असिद्धाया नाऽभावनिश्चयोऽपि त्वतीतवर्त्तमानाया इति ॥


ननु यदि नास्तीत्येवमाकारं ज्ञानमनुपलब्धेर्लिङ्गाद् भवति, कथं तर्हि प्रत्यक्षावसितोऽभाव
उक्त इत्याह--यद्यपि चेति निपातसमुदायो यद्यपिशब्दवद् विशेषाभिधाननिमित्ताभ्युपगमे
वर्त्तते । अभावनिश्चयशब्दसामानाधिकरण्यादयमेवेति निर्देशः । चशब्दो वक्तव्यमेतदित्यस्यार्थे
ऽत्र वर्त्तते । अभावनिश्चयस्य तदा स्थैर्यलाभादनुपलम्भादेवेत्युक्तं द्रष्टव्यम् । तथापीति
लौकिकोक्तिरियं निगदाभिधानारम्भे । तस्माच्छब्देन यस्माच्छब्द आक्षिप्तः । तेनायमर्थः ।
यस्मात्केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्यभावनिश्चयः तस्मात्प्रत्यक्षकृत उच्यत
इति शेषः । कस्य व्यापारानुसारीत्याकाङ्क्षायामुक्तम्--प्रत्यक्षस्य प्रमाणविशेषस्येति ।


अथ स्याद्--यद्ययं प्रत्यक्षकृतस्तदा प्रत्यक्षप्रवर्त्तितोऽपि । तत्किं दृश्यानुपलम्भेन क्रियत
इत्याशङ्क्याह--किञ्चेति वक्तव्यान्तरसमुच्चये । तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणैवाभावो
निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः । कथं ? दृश्यस्यानुपलम्भ उपलम्भाभाव
स्तुच्छरूपस्तन्निश्चयकरणसामर्थ्यादन्यथाऽनुपपत्तेः । पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस्तत्र
भवेत्, दृश्यानुपलम्भो न भवेदित्येवमात्मिकया । यदि प्रत्यक्षमित्थं प्रतिषेध्याभावं निश्चाययति,
व्यवहारयितुमपि शक्नोत्येवेत्याह--केवलं किन्तु न शक्नोति व्यवहर्त्तुमित्यन्तर्भूतणिजर्थत्वान्नि
र्देशस्य व्यवहारयितुमित्यर्थः । कुतो शक्नोतीत्याह--सत्त्वशङ्कयेति प्रतिषेध्यसत्त्वस्य
स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना ।


नन्वदर्शनेऽपि कथं सन्देह इत्याह--अदृष्टेति । तेन प्रत्यक्षेणादृष्टानामपि पिशाचादीनां
सत्वस्य सद्भावस्य सम्भवात् सम्भाव्यमानत्वात् नित्यं शङ्क्यमानानुपलम्भव्यभि
चारो ह्यभाव इति भावः । अतः प्रत्यक्षस्य तत्राशक्तत्वात् साऽपि कथं व्यवहारयतीत्याह—
दृश्य इति । अतोऽस्मात्कारणात्कृतं प्रत्यक्षेणेति प्रकरणात् । एतदेव व्यतिरेकमुखेण
द्रडयति--न त्विति । यस्मात् प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस्तस्मात् । अभाव


124

सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह--


सा च प्रयोगभेदादेकादशप्रकारा ॥ ३० ॥


सा च एषानुपलब्धिः 626एकादशप्रकारा--एकादश प्रकारा अस्या इत्येकादशप्रकारा ।


कुतः प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधाव्यापार627
उच्यते । शब्दो हि साक्षात् क्वचिदर्थान्तराभिधायी628, क्वचित् 629प्रतिषेधान्तराभिधायी ।
सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न
तु स्वरूपभेदादिति यावत् ॥


प्रकारभेदान् आह--


स्वभावानुपलब्धिर्यथा--नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥ ३१ ॥


निश्चयोऽनुपलम्भात् प्रवृत्तोऽपि दृढीभूतोऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात् कृत
उत्पादितोऽनुपलम्भेन दृश्यानुपलम्भेन प्रवर्त्तितः साधित उक्त आचार्येणाभावव्यवहारप्रवर्त्तनी
त्यनेन
शब्देनेति बुद्धिस्थम् । इतीत्यादिनोपसंहारः । इतिरेवमुक्तेन क्रमेणानुपलब्धिर्दृश्या
नुपलब्धिस्तस्या एव प्रकृतत्वात् ।


कस्मादित्यादि वर्त्तमानाया इत्यन्तं सुगमम् ।


अनागताया अप्यनुपलब्धेरभावनिश्चयः कस्मान्न भवतीत्याह--अनागतेति । हिर्यस्मादर्थे ।
तस्या इति पञ्चम्यन्तमिदम् । अयमेव च सामर्थ्यावसितो मौलोर्थोऽनागता हि इत्यादिना
धर्मोत्तरेण631...काङ्क्षोपशमार्थं पुरस्तादुक्तः ।


स्यादेतत्--प्रतिषेधसिद्धिरित्यादिना निश्चयाभावादित्यन्तेन 50a ग्रन्थेनास्यार्थस्य
गतत्वात्तस्या एवाभावनिश्चयादित्ययमाचार्यीयो ग्रन्थः पुनरुक्त इति । न पुनरुक्तः । यतो
यथाऽतीतेऽपि काले घटादेस्तत्कालवर्त्तिदृश्यानुपलब्धेरतीतायाः स्मृत्यारूढाया स्व632भावनिश्चय
स्तवाऽनागतेऽपि काले घटादेरभावनिश्चयः किं न भवतीति केनापाकृतं येनायं पुनरुक्तः स्यादिति ॥


सम्प्रति अनुपलब्धेः प्रकारस्य स्वरूपस्य भेदं नानात्वं633...प्रकारभेद634...
द्रष्टव्यम् । चो वक्तव्यान्तरसमुच्चये । सेति मूलानुवादः । एषेति तस्य व्याख्यानम् ।
एकादशग्रहणं चाचार्यस्योपलक्षणार्थं यथा प्रमाणवार्त्तिके635...ग्रहणं636...षोडशप्रकारेति
तु द्रष्टव्यम् । एतच्च कारणविरुद्धकार्योपलब्धिव्याख्यानानन्तरं दर्शयिष्यामः । विवक्षिता
न्योपलम्भैकरूपत्वाद् दृश्यानुपलब्धेः, कथमयं भेद उपपद्येतेत्यभिप्रेत्य पृच्छति कुत इति ।

125

स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति । अत्रेति धर्मी । न
धूम इति साध्यम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः, अयं च हेतुः पूर्ववद्व्याख्येयः ॥


प्रतिषेध्यस्य यत् कार्यं तस्यानुपलब्धिरुदाह्नियते--


कार्यानुपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति,
धूमाभावादिति637 ॥ ३२ ॥


यथेति । इहेति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्यं येषां तान्य
प्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् । धूमाभावदिति हेतुः ।


प्रयोगभेदादित्याचार्यीयमुत्तरमनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति । प्रयुक्त्यर्थमाह--शब्देति ।
शब्दशब्देन प्रकरणाद् वाचकः शब्दो गृह्यते । अभिधा अर्थप्रकाशनम् । तत्र व्यापारो व्यापृतिः
प्रवृत्तिः, यद्वाऽभिधा अर्थप्रकाशनं तल्लक्षणो व्यापारस्तस्य प्रयोगस्य भेदाद् भिद्यमानत्वादिति
तु सुबोधत्वात् धर्मोत्तरेण न व्याख्यातम् ।


ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस्तत्कथं प्रयोगभेदो येनानुपलम्भस्य
प्रकारभेद उच्यत इत्याह--शब्दो हीति । हिर्यस्मात् । साक्षादव्यवधानेन । क्वचिद् विरुद्धोप
लम्भादौ प्रतिषेध्याच्छीतस्पर्शादेरर्थान्तरमग्न्याद्यभिधत्ते । क्वचिद् व्यापकानुपलब्ध्यादौ
विवक्षितात् शिंशपादिप्रतिषेधात्प्रतिषेधान्तरं वृक्षादिप्रतिषेधमभिधत्ते । यद्यर्थान्तरविधिरर्था
न्तरप्रतिषेधश्च क्रियते तर्हि638... ... ...द्यत इत्याह--सर्वत्रेति । तुर्विशेषार्थः ।
अशब्दोपात्ता स्ववाचकपदानुपात्ता । यथा चाशब्दोपात्ताऽपि सा प्रतीयते तथा पुरस्तादभिधास्यते ।
अपिरवधारणे अतिशये वा । इतिस्तस्मादर्थे एवमर्थे639... ... ...अत एवार्थीं
गतिमाश्रित्योक्तं न तु शाब्दीमिति द्रष्टव्यम् ॥


अनुपलम्भस्य प्रकृतत्वात् प्रकारभेदान्--इति मन्तव्यम् । तस्यानुपलब्धिः पूर्वोक्तया
नीत्या तद्विविक्तः प्रदेशस्तज्ज्ञानं चावसेयम् । एवं कार्यानुपलब्ध्यादिषु द्विरूपैवाऽनुप
लब्धि640...ति निदर्शनेन ।


ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथञ्चाविद्यमान641... ... ...अयञ्चेति ।
पूर्व
स्मिन्ननुपलब्धिलक्षणाख्यान इव । चो50b यस्मादर्थे, अवधारणार्थे वा पूर्ववदित्यस्यानन्तरं
द्रष्टव्यः । एतच्च स्वभावानुपलम्भस्यार्थकथनं कृतमाचार्येण न प्रयोगो दर्शितः, असाधनाङ्गस्य
प्रतिज्ञाया उपादानात् साधनाङ्गस्य च व्याप्तेरप्रदर्शनात् हेतोश्चानुवाद्यरूपस्य प्रथमान्तस्या
निर्देशात् । एवमितरासु सर्वास्वेवानुपलब्धिषु बोद्धव्यम् ।


प्रयोगः पुनरीदृशः--यद् यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्सर्वं तत्रासद्व्यवहार
योग्यम्--यथा--तुरङ्गमोत्तमाङ्गे शृङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति ।
अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितमाचार्येण तुल्यन्यायत्वा
दित्य वसेयम् ।



126

कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः
साध्यः,642 न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसम्भवात् ।


कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव
गमिका ।


तत्र 643धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चर्तुषु पार्श्वेष्वङ्गणभित्तिपर्यन्तं पश्यति ।
भित्तिपर्यन्तसमं 644चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयाद् ।
यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च645 वह्नेरप्रतिबद्धसामर्थ्यस्याभावः
प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन646 च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्मात् तद्देशस्य
648वह्नेरभावः प्रतिपत्तव्यः ।


तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेना
काशदेशेन सह धर्मिणं करोति ।


इह--अनुपलम्भः केवलप्रदेशादिः, अभावव्यवहारयोग्यता च साध्या, दृश्यानुपलम्भस्य
तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनम्--इति केषाञ्चिन्मतम् । केचित्तु—
अनुपलम्भाऽभावव्यवहारयोग्यतयोर्गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तमिति
प्रतिपेदिरे । अत एवानुपलम्भः कार्यस्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धा
नपेक्षणाद्, इतरयोश्च तद्वैपरीत्यादिति च । एवं चैतत् समादधतीति । तथा हि--उप
लब्ध्यव्यभिचारात् तादृशी अनुपलब्धेरेव सत्ता । तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयो
स्तादात्म्यादेवानुपलम्भासद्व्यवहारयोर्गम्यगमकभावः । यदि तु तद्विविक्तप्रदेशाद्युपलम्भ
रूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्तायाश्च यत्तादात्म्यं तन्निमित्तमुच्येत, तदा तस्य
भूतलादेरनुपलब्धिलक्षणप्राप्ताऽसद्व्यवहारयोग्यताऽप्यात्मभूतैवेति पिशाचाद्यभावव्यवहारमप्य
नुपलम्भः साधयेत् तत्प्रतिबन्धादिति ॥


ननु कार्याभावात् कारणाभावः साध्यताम् । किमप्रतिबद्धसामर्थ्यस्येति साध्यधर्म
विशेषणेनेत्याह--कारणानीति । चो यस्माद् । इतिस्तस्मात् । साध्यः साधयितुं युज्यत इत्यर्थः ।
एतदेव व्यतिरेकमुखेण द्रढयति न त्विति । तुर्वैधर्म्यार्थ एवकारार्थो वा । नान्येषां
कारणकारणतयोपचरितकुर्वद्रूपाणाम् ।


अथ परिपूर्णया अपि सामग्र्या विधारकसम्भवात् प्रतिबन्धः सम्भाव्यते । तदसम्भवीदं

127

तस्माद् 649दृश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्नयभावप्रतीति
सामर्थ्यायातो धर्मी, न दृश्यमान650 एव । इह--इति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः ।


न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि त्वन्यत्रापि । शब्दस्य क्षणिकत्वे
साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्य
धिकरणभूतो दृश्यादृश्यावयवो दर्शितस्तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥


विशेषणमित्याह--अप्रतिबद्धेति चशब्दस्तुशब्दस्यार्थे हेतौ वा । कुत एतदित्याह—
अन्येषामिति । अन्त्यक्षणप्राप्तानि च कारणानि योगिनाऽपि प्रतिबद्धु651मशक्यानि,
इतरथा ताद्रूप्यमेव हीयेत । अतस्तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते ।
ततः कार्यं निवर्तमानं कारणानि तादृशानि निवर्त्तयतीति द्रष्टव्यम् ।


इह यद्यप्यनेनान्त्यक्षणेनेदं कार्यं कृतमिति नावगतं तथापि वस्तुनः काचिदवस्था कार्यं
कुर्वती प्रतीतैव यदनन्तरं कार्यमुपलब्धम् । सैव चावस्थाऽत्रापि निषिध्यते । अत एवायं
क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः ।


ननु कार्यस्य ता51a वद् दृश्यस्यात्रानुपलम्भो हेतुरुपादातव्यः । तत्किमस्य
सम्भवोऽस्ति यत्कार्यमेव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्याशङ्क्य
विषयमस्या दर्शयितुमाह--कार्येति ।


कोऽसावेवंविधो विषय इत्याह--तत्रेति वाक्योपक्षेपे ।


यदि पुनर्गृहाङ्गणं पश्येत् दृश्यानुपलब्धिरेव प्रयुक्ता स्यादित्यभिप्राथेणाह--गृहाङ्गण
मपश्यन्नपीति । अपि
रवधारणे । अङ्गणभित्तेः पर्यन्तमवसानं । भित्तिपर्यन्तेन समं तुल्यम् ।


सौत्रान्तिकानामालोकतमः स्वभाव एवाक श इति । तन्मयत्या652 आलोक
संज्ञाकमित्युक्तम् ।


अत्राकाशे किं प्रत्येतव्यमित्याह--यद्देशेति । यदा यद्देशे चेति पाठस्तदा यो
देशोऽस्येति विग्रहः । यदा तु यद्देशस्थेनेति तदा यश्चासौ देशश्च तत्र तिष्ठतीति तद्देशस्थ
इति । स देशोऽस्येति विग्रहः ।


एतावताऽपि न ज्ञायते कस्तेन प्रतिपत्त्रा धर्मी कृत इत्याह--तद्गृहेति । स चासौ
गृहाङ्गणदेशश्चेति समासः । अङ्गणस्य प्रकृतत्वाद् भित्तिः तस्यैव, तया परिक्षिप्तं परिच्छिन्नं
धर्मिणं करोतीति सम्बन्धः । किमेतावदेवेत्याह भित्तीति । भित्तिरङ्गणस्यैव । भित्तेश्च
प्रान्तो वाच्यस्तस्याः पर्यन्तोऽवसानं निष्ठा तेन परिक्षिप्तं परिच्छिन्नं तेन । स्तुल्यबलत्व
समुच्चयार्थः ।


तस्मादित्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति । दृश्यादृश्य
समुदायो
लोकेनैकत्वेनाकलितः । तावान् देशो दृश्यमानः किमात्मकः ? देशावयवो भागो यस्य

128

प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मस्तस्यानुपलब्धिरुदाह्नियते--


स तथा । कथमेवंविधो धर्मीत्याह--वहन्यभावेति । वह्निरिति विशिष्टो धूमजननेऽव्य
वधेयशक्तिः । तस्याप्युपलक्षणत्वादन्यस्य धूमजननेऽप्रतिबद्धस्याभावप्रतीतिर्ग्रहीतव्या ।


अयमर्थः--लोकस्तावत्तथाविधदेशे धूममनुपलभमानस्तावति देशे तथाभूतवह्न्यभावं
प्रत्येति । न चैतदेवंविधं धर्मिणमन्तरेण घटत इति सामर्थ्यमन्यथाऽनुपपत्तिस्तस्माद् आयात
उपस्थितः । अत एवाचार्येणापि

इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् ।
प्रमाणवा० ३. ५
इति ब्रुवतैवं धर्मीष्ट एवेति भावः ।


नन्वप्रत्यक्षस्यापि धर्मित्वे कथमिहेतीदमो हप्रत्ययान्तस्य निर्देश इत्याशङ्क्याह—
इहेति । तुशब्दो यस्मादर्थे । इतिरिहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति । प्रत्यक्ष
वस्तुप्रतिपादको निर्देशस्तथोक्तः ।


ननु यदि दृश्यादृश्यसमुदायो धर्मीं घटते तदा कार्यस्वभावहेत्वोरपि किमयं न सम्भवती
त्याह--न केवलमिति । इहैव कार्यानुपलम्भ एव । अपि तु किन्त्वन्यत्रापि कार्यविशेषे
स्वभावविशेषे च तत्र तत्र कार्यहेतोर्धूम-वाक्यादग्नि-पौरुषेयत्वादिसिद्धौ तथाविधो धर्मी
सुव्यक्त इति न तत्र दर्शितस्तुल्यत्वा653यतया वा द्रष्टव्यः ।


कथं हेतावप्येवंविधस्य धर्मिणः सम्भव इत्थाह--शब्दस्येति । कश्चिदेव श्रूयमाणः
प्रत्यक्षोऽन्यस्त्वश्रूयमाणः परोक्षः । अनेनावश्यं दृश्यादृश्यशब्दसमुदायोऽत्र धर्मीति दर्शितम् ।
दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यमिति प्रतिपाद्यजनसंशयारोपाभ्यामायातम् । नहि
प्र51b तिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात् घटशब्द एव, श्रूयमाण एव च
सन्देग्धि, विपर्यस्यति वा । किन्त्विहे654घटपटादिशब्दे श्रूयमाणे श्रुते श्रोष्यमाणे च । ततस्तद
नुरोधात् प्रत्यक्षाप्रत्यक्षशब्दसमुदायोऽनित्यत्वे साध्ये धर्मीं प्रसह्य पतितः । तद्वदिहापि
कार्यानुपलम्भे
 ।


अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह--यथा चेति । चोऽवधारणे साध्यप्रतिपत्त्यधि
करणभूत
इति विशेषणव्याजेन धर्मिणो लक्षणमुक्तम् ।


कार्यानुपलब्धिप्रयोगस्त्वेवं कर्त्तव्यः । यत्र यस्य कार्यमुपलब्धिलक्षणप्राप्तं नोपलभ्यते
तत्तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति । यथा क्वचिद् दृश्यमानेऽङ्कुरे तथाविधं बीजम् ।
नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति ।


अनेन च कार्यानुपलम्भप्रदर्शनेन यज्जल्पितं जल्पमहोदधिना निःशब्दे देशे शब्दमात्रा
भावे साध्ये कस्तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेद्

इति तत्प्रत्युक्तं द्रष्टव्यम् । तथाहि--नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति ।
श्रोत्रज्ञानाभावादिति कार्यानुपलब्धिः स्फुटैव । श्रोत्रज्ञानानुपलम्भश्च तदन्यज्ञानोपलम्भरूपः
संविदितोऽस्त्येव । एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वमित्युक्तं पुरस्तात् ।
प्रयोगस्त्वनन्तरवद्विज्ञातव्य इति ॥

129

व्यापकानुपलब्धिर्यथा655--नात्र शिंशपा, वृक्षाभावादिति656 ॥ ३३ ॥


यथेति । अत्रेति657 धर्मी । न शिंशपेति शिंशपाऽभावः साध्यः । वृक्षस्य व्यापकस्या
भावादिति हेतुः ।


इयमप्यनुपलब्धिर्व्याप्यस्य शिंशपात्वस्या658ऽदृश्यस्याभावे659 प्रयुज्यते । उपलब्धिलक्षण
प्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिप्टौ समुन्नतौ देशौ भवतः,
तयोरेकस्तरुगहनोपेतो660ऽपरश्चैकशिलाघटितो निर्वृक्षकक्षकः661 । द्रष्टापि तत्स्थान् वृक्षान्
पश्यन्नपि शिंशपादिभेदं662 यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षं अप्रत्यक्षं663 तु शिंशपात्वम् । स
हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भादवस्यति । शिंशपात्वाभावं तु
व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे664 विषयेऽस्या665 अभावसाधनाय प्रयोगः ॥


स्वभावविरुद्धोपलब्धिर्यथा--नात्र शीतस्पर्शो 666वह्नेरिति ॥ ३४ ॥


प्रतिषेध्यस्य स्वभावेन विरुद्धस्योपलब्धिरुद्राह्रियते 667यथेति । अत्रेति धर्मी । न
शीतस्पर्श 668इति शीतस्पर्शप्रतिषेधः साध्यः । वह्नेरिति हेतुः । इयं चानुपलब्धिस्तत्र
प्रयोक्तव्या यत्र शीतस्पर्शोदृश्ऽयः, दृश्ये669 दृश्यानुपलब्धिप्रयोगात् ।


व्यापकानुपलब्धिं व्याख्यातुमाह--प्रतिषेध्यस्येति । तादात्म्याविशेषेऽपि यथा कश्चिदेव
धर्मो व्याप्य इतरो व्यापकश्च तथा प्रागेव धर्मोत्तरेण निर्णीतम् । धर्म इति च धर्म्यपेक्षया
वृक्षत्वादि । न शिंशपेति न शिंशपात्वमित्यर्थः । वृक्षस्येति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः ।


ननूपलब्धिलक्षणप्राप्तस्य तावद् वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या । तथा च शिंशपात्व
मपि दृश्यमेव निषेध्यमिति दृश्यानुपलब्धिरेव प्रयोगार्हेत्याह--इयमपीति । न केवलं
पूर्विका विशिष्टे विषये किन्त्वियमपीत्यपिशब्दः । शिंशपात्वस्यादृश्यस्येति--यदि स्याद्
दृश्यमेव स्यादिति सम्भावनामतिवृत्तस्येत्यर्थः । एवमुत्तरत्राप्यदृश्यत्वमीदृशमेव द्रष्टव्यम् ।
तस्याभावे साध्य इत्यध्याहारः ।



130

तस्माद् यत्र वर्णविशेषाद् वह्निर्दृश्यः, शीतस्पर्शो दूरस्थत्वात्670 सन्नप्यदृश्यः, तत्रास्याः
प्रयोगः ॥


विरुद्धकार्योपलब्धिर्यथा--नात्र शीतस्पर्शो धूमादिति ॥ ३५ ॥


प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका--यथेति । अत्रेति धर्मी । न
शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः


कोऽसावेवंविधो विषय इत्याह--तत्रेति वाक्योपन्यासे । उपश्लिष्टौ प्रत्यासन्नौ
समुन्नतावुच्चौ । तरूणां गहनं गह्वरं तेनोपेतो युक्तः । द्वितीय एकया शिलया घटितो निर्मित
एकशिलारूपस्तूप इति यावत् । तत्त्वेनैव च निर्वृक्षकक्षकः । कक्षस्तृणम् । निर्गतौ वृक्षकक्षौ
यत इति विग्रहः । भवत्वेवं तथापि कथमस्याः प्रयोग इत्याह--द्रष्टापीति । अपिरवधारणे—
न विवेचयतीत्यस्यानन्तरं द्रष्टव्यम् 671 । तस्य तादृशस्य द्रष्टुः ।


भवतु द्रष्टुस्तावद् दूरदेशस्थायितया शिंशपाया अविवेकस्तथापि येनैव वृक्षाभावं
प्रतिपद्यते तेनैव शिंशपाऽभावमपि किं न प्रतिपद्यत इत्याह--स हीति । हिर्यस्मात् । कथं
दृश्यानुपलम्भादवस्यतीत्याह--दृश्यत्वाद् वृक्षत्वस्येति प्रकरणात् । कुतस्तर्हि शिंशपा52a
त्वाभावमवैतीत्याह--शिंशपेति । तुशब्दो वैधर्म्ये । इतिस्तस्मादर्थे । अभावशब्देनाभावोऽभाव
व्यवहारश्चोक्तो द्रष्टव्यः । एवमुत्तरत्रापि प्रत्येयम् ।


प्रयोगः पुनरीदृशः कार्यः--यत्र यस्य व्यापकं नास्ति न तत् तत्रास्ति । यथा--असति
प्रमेयत्वे प्रामाण्यम् । नास्ति च वृक्षत्वं शिंशपात्वस्य व्यापकमिति । अनेन व्यापकानुप
लम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानामर्थक्रियाकारित्वाभावः क्रमयौगपद्ययो
व्यपिकयोरभावादित्यादि दर्शितं द्रष्टव्यम् ॥


प्रतिषेध्येत्यादिना स्वभावविरुद्धोपलब्धिं व्याचष्टे--मूले तूदाह्रियत इत्यध्याहार इति
दर्शयन्नाह--उदाह्रियत इति ।


सुखप्रतिपत्त्यर्थं मौल धर्म्यादिप्रविभागं दर्शयन्नाह--अत्रेति ।


एतेनेश्वरेऽप्येकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन
दर्शितः । विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसन्ताने सिद्धत्वात् । ततश्च
तस्यानिरूप्यकर्त्तृत्वमायातम् । अन्यथा युगपद्दृष्टोत्पादानामनुत्पत्तिः प्रसज्येत । अनिरूप्यकर्त्तृत्वे
चाऽऽधिपत्यमात्रेण कर्त्तृत्वं स्यात् । तथा च कर्मणा सिद्धसाधनत्वमीश्वरसाधनानां कार्यत्वादीना
मित्यादि दर्शितम् ॥


विरुद्धकार्योपलब्धिं व्याचक्षाण आह--प्रतिषेध्येनेति । मूलगमिका विवक्षिताभाव
प्रतिपादकेति विवक्षितमिति दर्शयितुमाह--गमिकेति । पूर्ववद् धर्म्यादिकथनम् ।


131

स्यात् तत्रदृश्यानुपलब्धिर्गमिका । यत्र विरुद्धो वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका672 ।
द्वयोरपि तु परोक्षत्वे 673विरुद्वकार्योपलब्धिः प्रयुज्यते ।


674तत्र समस्तापवरकस्थं शीतं निवर्त्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं
निर्यान्तमपवरकात् पश्यति, तदा विशिष्टाद्वह्नेरनुमितात् शीतस्पर्शनिवृत्तिमनुमिमीते675 । इह
दृश्यमानद्वारप्रदेशसहितः 676सर्वोऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववद्
द्रष्टव्य इति677 ॥


विरुद्धव्याप्तोपलब्धिर्यथा--न ध्रुवभावी भूतस्यापि भावस्य विनाशः,
हेत्वन्तरापेक्षणादिति678 ॥ ३६ ॥


प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्त्तव्या । यथेति ।
ध्रुवम् अवश्यं भवतीति679 ध्रुवभावी नेति ध्रुवभावित्वनिषेधः680 साध्यः । विनाशो धर्मी ।


कस्मिन्नियं प्रयोक्तव्येत्याह--यत्रेति । द्वयोर्विरुद्धशीतस्पर्शयोः । अपिरवधारणे ।
तुः पूर्वस्माद् वैधर्म्ये ।


कः पुनरीदृशो विषय इत्याह--तत्रेति ।


ननु च प्रदीपशिखाप्रभावे681 धूमेऽपि न शीतस्पर्शाभावः, तत्कथमियं गमिकेत्याह—
समस्तेति । 682अपवरकग्रहणं शीतस्थानोपलक्षणार्थम् । अपवरकात् निर्यान्तं निर्गच्छन्तम् ।
अन्यत्र च गम्यमानो धूमः कथमन्यत्र शीताभावं साधयतीत्याह--इहेति । इह विरुद्धकार्यो
पलब्धौ । दृश्यमानश्चासौ द्वारदेशश्च तेन सहितः ।


उपपत्तिमाह--साध्येति । साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिरवबोधस्तस्य प्रतिपत्ते
रनुसरणं
निरूपणं तस्मात् । पूर्ववदिति यथापूर्वं कार्यानुपलम्भे वह्न्याद्यभावप्रतीतिसामर्थ्या
यातस्तादृशो धर्मी तद्वत् ।


अयमस्य भावः--शीतस्पर्शाभावप्रतीतिरेवेयं विमृश्यमाणाऽवश्यमेवंविधधर्मिणमाकर्षतीति ।


प्रयोगः पुनरस्या एवं कर्त्तव्यः--यत्र धूमविशेषस्तत्र शीतस्पर्शाभावः । यथा महानसादौ ।
तथाविधश्चात्र धूम इति । एतच्चात्यन्ताभ्यासाज्झटिति धूमदर्शनाच्छीतस्पर्शा
भावप्रतीत्युदये विरुद्धकार्योपलम्भजमेकमनुमानमाचार्येणोक्तमिति द्रष्टव्यम् । अनभ्यासदशया

132

भूतस्यीपि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यम्भावी,
किमुताजातस्येति अपिशब्दार्थः । 683जनकाद्धेतोरन्यो हेतुः हेत्वन्तरं मुद्गरादि684 । तदपेक्षते
विनश्वरः685 । तस्यापेक्षुणादिति हेतुः । हेत्वन्तरापेक्षणं 686नामाध्रुवभावित्वेन व्याप्तं यथा
वाससि रागस्य 687रञ्जमादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम्688 । ध्रुवभावित्वविरुद्धं
चाध्रुवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्ध
व्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः ।


इह ध्रुवभावित्वं नित्यत्वम्, अध्रुवभावित्वं 689चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च
परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा690 च सति परस्परपरिहारवतोर्द्वयोर्यदैकं
दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च 691दृश्यतयाऽभ्युपगतस्य
सम्भवति । 692यत एवं तादात्म्यनिषेधः क्रियते--यद्ययं दृश्यमानो नित्यो भवेन्नित्यरूपो दृश्येत ।
न च नित्यरूपो दृश्यते । तस्मान्न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमाना693
त्मकत्वमभ्युपगम्य प्रतिषेधःकृतो भवति । 694वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि696दृश्यघटात्मक697-


पुनरज्ञातेऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः । तथाहि--यत्र धूमस्तत्र सर्वत्र वह्निर्यथाऽ
यस्कारकुट्याम्, धूमश्चात्रेति कार्यलिङ्गजमेकमत्र नियतप्राग्भावि, तदनु यत्र वह्निर्न तत्र
शीतस्पर्शो यथा रसवतीप्रदेशे, वह्निश्चात्रेति विरुद्धोपलम्भजं द्वितीयमिति ॥


प्रतिषेध्यस्येत्यादिना विरुद्धव्याप्तोपलब्धिं52b व्याचष्टे । पूर्ववत्साध्यादिप्रदर्शनम् ।


किमुतेति निपातसमुदायः किम्पुनरित्यस्यार्थे वर्त्तते ।


ननु किमजातस्यापि वस्तुनो नाशमवश्यं भाविनं केचिदिच्छन्ति येनापिशब्दः समुच्चये
व्याख्यायत इति ? नैष दोषः । अजातस्य तावदनिष्टत्वादेव नावश्यम्भावी विनाशः,
जातस्यापि नावश्यम्भावीतीत्थं मूलेऽपिशब्दः । केवलं किमुताजातस्येति व्याचक्षाणेन धर्मोत्तरेणा
मर्थो न व्यक्तीकृतः । तत्रापि किम्पुनरजातस्य यस्य विनाश एव नेष्ट इत्यभिप्रायेण

133

त्वनिषेधः क्रियते दृश्यात्मक698 त्वमभ्युपगम्य कर्त्तव्यः । 699यद्ययं घटो दृश्यमानः पिशाचात्मा
भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात् न पिशाच इति । दृश्यात्मत्वाभ्युपगम
पूर्वको दृश्यमाने घटादौ700 वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्य701प्रतिषेधः ।
तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य 702प्रतिषेधो दृश्यानुपलम्भादेव तद्वत् सर्वस्य
परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भादेव । तथा 703चास्यैवंजातीयकस्य
प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥


योजनीयः । यद्वा प्रागभावस्यानादेरजातस्यापि नाशमवश्यम्भाविनं केचिदिच्छन्तीति तदपेक्षया
अपिशब्दः समुच्चये । तन्मुद्गराद्यपेक्षते विनश्वरो विनंष्टुमिति शेषः । तस्य हेत्वन्तरस्य ।


प्रयोगः पुनरीदृशः कर्त्तव्यः--यद्यदवस्थाप्राप्तौ हेत्वन्तरमपेक्षते न तदवश्यं तद्रूपं भवति ।
यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति । अपेक्षते च भावो
विनंष्टुं हेत्वन्तरमिति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः । अत एव मूलेऽपिशब्दः प्रसङ्गसाधनत्व
प्रसङ्गार्थो लक्ष्यते । स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यमेवं द्रष्टव्यम्--यो
विरुद्धधर्मसंसर्गवान्नासावेको यथा द्रवकठिने । विरुद्धधर्मसंसर्गवांश्च सामान्यादिरिति ।


ननु च कोऽर्थयोर्विरोधः, किञ्चास्य विरोधस्य साधकं प्रमाणमित्याशङ्कामपाकर्त्तु
माह--इहेति । नित्यत्वशब्देनावश्यम्भावित्वम्, अनित्यत्वशब्देनाऽनवश्यभ्भावित्वमुक्तं द्रष्टव्यम् ।
अन्यथा केन नित्यो विनाशोऽभ्युपेतो येनास्याऽनित्यताऽपो704द्येत । यच्च पूर्वं ध्रुवभावित्व
शब्दं विवृण्वताऽनेन ध्रुवमवश्यं भवतीति विवृतं तच्च व्याहन्येत ।


सम्प्रति विरोधमुपपादयति--नित्यानित्ययोरिति । चो हेतौ ।


इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुमाह—
तथा चेति । कथं दृश्यतयाऽभ्युपतस्य निषेध इत्याह--यत इति । एवं वक्ष्यमाणेन
प्रकारेण । तमेवाह--यद्ययमिति । न च नैवं नित्यरूपोऽवश्यम्भाविस्वरूपो दृश्यते प्रतीयते ।
यद्यप्येवं तथापि दृश्यात्मकाभ्युपगम इत्याह--एवमिति चो यस्मात् । एवमनन्तरोक्तेन
क्रमेण दृश्यमानस्यादृश्येनावस्तुनाऽन्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावदेवं दृश्यानु
पलम्भ उपायः । वस्तुनाऽप्यदृश्येन तथात्वव्यवस्थायामयमेवोपाय इति दर्शयितुं वस्तुनोऽपीत्या
दिनोपक्रमते । न केवलं कल्पितस्यावस्तुन इत्यपिशब्दः । इतिर्हेतावेवमर्थे वा । दृश्यस्येति
वस्त्वपेक्षया ।



134

कार्यविरुद्धोपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति,
705वह्नेरिति ॥ ३७ ॥


प्रतिषेध्यस्य यत् कार्यं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्--यथेति । इहेति धर्मी ।
अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां शीतजननं प्रति706, तानि न सन्ति इति साध्यम् ।
वह्नेरिति हेतुः ।


यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शोऽप्यदृश्यः, तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे
तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर्दृश्यानुपलब्धिर्वा गमिका । तस्मादेषाप्य
भावसाधनी । ततो यस्मिन् 707उद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च708 दूरस्थत्वात्
प्रतिपत्तुर्वह्निर्भास्वरवर्णत्वाद् दूरादपि दृश्यस्तत्रायं प्रयोग इति709 ॥


वाशब्दार्थश्चकार इति केचित् ।


अन्ये तु अवस्तुनोऽदृश्यत्वस्य सिद्धत्वात् किं तदनुवादेन कार्यम् ? ततो द्वयमप्येतद्
वस्त्वपेक्षया योज्यम् । वस्तुनो दृश्यस्य घटादेः, अदृश्यस्य पिशाचादेः । अन्यथा पिशाचादिवस्तुन
स्तथात्वं नोक्तं स्यात् । प्रकृतं च तदेव
इति प्रतिपन्नाः ।


भवत्वेवं ततः किं सिद्धमित्याह--तथा च सतीति । तद्वद् घटवत् । अन्य53a त्र
अन्यस्मिन् दृश्यमाने वस्तुनि ।


ननु भवतु दृश्यानुपलम्भाद् दृश्यमानेङ्गुल्यादौ सर्वस्य सुमेर्वादेस्तादात्म्यनिषेधस्तथाप्यु
क्तास्वनुपलब्धिषु कुत्रायमन्तर्थवतीत्याशङ्कामपाकर्त्तुमुपसंहारव्याजेनातिदेशमप्याह--एवमिति ।
एवंजातीयकस्यै
वम्प्रकारवतः । एवम्प्रकारस्येत्युक्ते वचनभं 710 स्यात् । तत्रान्तर्भावो
दर्शित एवेति भावः ।


अथ यदि दृश्यानुपलम्भादन्यत्रान्यस्य दृश्यस्यादृस्यश्य वा तादात्म्यनिषेधः कथं विरुद्धे711
व्याप्तोपलब्धेरवतार इति चेत् । न दोषः । विरोधप्रतिपत्तिकाले दृश्यानुपलम्भस्य व्यापारात् ।
तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भादेव विवक्षिताभावप्रतीतिरिति
किमवद्यम् ॥


प्रतिषेध्यस्येत्यादिना कार्यविरुद्धोपलब्धिं विवृणोति । पूर्ववद् धर्म्यादिप्रदर्शनम् ।
वह्नेरिति शीतनिवर्त्तनक्षमाद् विशिष्टादिति द्रष्टव्यम् । अन्यथा प्रति712पाद्यात्मनः शीतऽ
निवर्त्तकत्वेनानैकान्तिकतापत्तेः ।



135

व्यापकविरुद्धोपलब्धिर्यथा--नात्र तुषारस्पर्शो 713वह्नेरिति ॥ ३८ ॥


प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिरुदाहर्त्तव्या यथेति । अत्रेति
धर्मी । तुषारस्पर्शो नेति साध्यम् । 714वह्नेरिति हेतुः ।


यत्र 715व्याप्यस्तुषारस्पर्शो व्यापकश्च716 शीतस्पर्शो न दृश्यस्तत्रायं हेतुः । तयोर्दृश्यत्वे717
स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या718 । तथा च719 सत्यभावसाधनीयम् ।
दूरवर्त्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः, शीतमात्रं 720च परोक्षम् । वह्निस्तु
रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वह्नेः शीतमात्राभावः । ततः शीतविशेषेतुषारस्पर्शा
भावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति 721विशिष्टविषयेऽस्याः प्रयोगः ॥


कारणानुपलब्धिर्यथा--नात्र धूमो 722वहायभावादिति ॥ ३९ ॥


प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणं यथेति । अत्रेति धर्मी । न धूम


कीदृशि विषयेऽस्याः प्रयोग इत्याह--यत्रेति । न केवलं पूर्व इत्यपिशब्दः । अभावो
ऽभावव्यवहारश्चाभावशब्देनोक्तः ।


स्यान्मतम् । कथं पुनः शीतस्पर्शशीतकारणेऽदृश्ये वह्निस्तु दृश्यः सम्भवति येनास्याः
प्रयोगो घटत इत्याह--यस्मिन्निति । उद्देशे प्रदेशे प्रतिपत्तुर्दूरस्थत्वादिति शीतस्पर्शशीतकारणयो
रदृश्यत्वे कारणम् । भास्वरवर्णत्वादिति वह्नेर्दृश्यत्वे निबन्धनम् । भास्वरो भासनशीलो
वर्णो यस्य तद्भावस्तस्मात् । न केवलं निकट इत्यपिशब्दः । तत्र तस्मिन् देशे ।


प्रयोगः पुनरेवं कार्यः--यत्र विशिष्टो वह्निर्न तत्र शीतोपजननाप्रतिबद्धशक्तीनि
शीतकारणानि । यथा क्वचिदनुभूते प्रदेशे । तथाभूतश्चात्र वह्निरिति ।


एतच्चाभ्यासाज्झटिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्येकं कार्य
विरुद्धोपलम्भजमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा तु विरुद्धोपलम्भकार्यानुपलम्भजे
द्वे एते अनुमाने । तथा हि यत्र वह्निर्न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजमेक
मनुमानम् । यत्र च यत्कार्यं नास्ति, न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यमस्तीति
कार्यानुपलम्भजं द्वितीयमिति ॥



136

इति साध्यम् । वह्न्यभावादिति हेतुः । यत्र कार्यं सदपि 723अदृश्यं भवति तत्रायं प्रयोगः ।
दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततोऽयमप्यभावसाधनः724 । निष्कम्पायतसलिलपूरिते
ह्रदे हेमन्तोचितबाष्पयोद्गमे विरले सन्ध्यातमसि सति सन्नपि तत्र धूमो न दृश्यत725 इति
कारणानुपलब्ध्या 726प्रतिषेध्यते । वह्निस्तु यदि तस्याम्भस उपरि प्लवमानो भवेत्727 प्रज्वलितो,
रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु 728इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधि
करणमिन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य729 एव वह्निरिति तत्रास्य730 प्रयोग
731इति ॥


व्यापकविरुद्धोपलब्धिं व्याख्यातुमाह--प्रतिषेध्येत्यादि । पूर्ववद् धर्म्यादिप्रदर्शनम् ।
अत्रापि विशिष्टाद् वह्नेरिति द्रष्टव्यम् ।


अस्यापि प्रयोगविषयमाह--यत्रेति । कथं तयोरदृश्यत्वम्, वह्नेश्च दृश्यत्वम्, कथं
च न शीतस्पर्श एव तुषारस्पर्श इत्याशङ्कात्रितयमपाकुर्वन्नाह--दूरेति । चो हेतौ नियमे वा ।
तयोर्भेदमुपपादयति तुषारेति । शीतमात्रमशीतव्यावृत्तिमात्रम् । ततः शीतमात्राऽभावात् ।
शीतविशेषश्चासौ तुषारस्पर्शश्चेति विग्रहः ।


कथं तदभावनिश्चय इत्याह--शीतविशेषस्येति । एष च वास्तवो निवृत्तिक्रमः
परामर्शदशायां दर्शितो न तु तत्प्रयोग53b कालिकः । तथात्वे हि नैकमनुमानमिदं स्यात् ।
इतीत्यादिनोपसंहरति । इतिरेवमर्थे । तस्मादर्थे वा । एतेन यद् यत्र नियतसहोपलम्भं
तत्ततो न भिद्यते । यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमा । नियतसहोपलम्भस्तु नीलादिर्ज्ञानेने
त्यादि दर्शितं द्रष्टव्यम् ॥


कारणानुपलब्धिं विवरिषुराह--प्रतिषेध्येति ।


ननु द्वयोरपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात् तुल्यदृश्यत्वमिति कथमस्याः प्रयोग
इत्याशङ्क्य विषयमस्या दर्शयितुं यत्रेत्यादिनोपक्रमते ।


ननु मनोमोदकोपयोगमात्रमेतत् न पुनरीदृशो विषयोऽस्ति यत्राग्निरेव दृश्यो न धूम
इति कथं पूर्वोक्तातिक्रम इत्याह--निष्कम्पेति । ह्रदो जलाधारविशेषः । निर्गतः कम्पश्चलनं
यस्मात्स तथा स चासावायतो महानिति तथा । स चासौ सलिलपूरितश्चेत्येवं विग्रहः कार्यः ।
आयतग्रहणेन ह्रदस्य महत्त्वाद् बाष्पे भूयस्त्वमत एव धूमस्य ततो भेदेनानुपलक्षणमिति दर्शयति ।


पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले । उचितोऽधिकृतश्चासौ बाष्पश्चेति

137

कारणविरुद्धोपलधिर्यथा--नास्य रोमहर्षादिविशेषाः,
सन्निहितदहनविशेषत्वादिति ॥ ४० ॥


प्रतिषेध्यस्य यत् कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणं यथेति । अस्येति
धर्मी । रोम्णां हर्ष उद्भेदः । स आदिर्येषां दन्तवीणादीनां शीतकृतानाम्, ते विशि 732ष्यन्ते
तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्यम् । दहन एव
विशिष्यते733 तदन्यस्माद्दहनाच्छीतनिवर्त्तनसामर्थ्येनेति दहनविशेषः । कश्चिद् दहनः सन्नपि
न शीतनिवर्त्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । सन्निहितो दहनविशेषो
यस्य स तथोक्तः । तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादि
विशेषाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या ।
शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्धि दूराद्


तथा तस्योद्गम ऊर्ध्वं गमनं यस्मिन् यस्माद् वा स तथा । कालविशेषेऽप्यस्याः प्रयोग इति
दर्शयति विरले । सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे । कुत्र ? ह्रदे
तथाविधे च तमसि सति । इतिस्तस्माद् । वह्नेरपि तत्रेयं गतिर्भविष्यतीत्याह—
वह्निस्त्विति । तुः पूर्ववत् । अम्भस इति षष्ठी पुनः षष्ठ्यतसर्थे पाणिनि २. ३. ३०
त्यादिना उपरिशब्दस्यातसर्थप्रत्ययान्तत्वात् । तथाहि ऊर्ध्वंर्ध्वशब्दाद् उपर्युपरिष्टाद्
पाणिनि ५. ३. ३१इतिरित्प्रत्ययो निपातितः । तेनैव सूत्रेणोर्ध्वशब्दस्योपादेशोऽपि ।


प्लवमानोऽवतिष्ठमानः । अनेकार्थत्वाद् धातोर्गच्छन्निति वा । स्वरूपेण ज्वाला
रूपेणाधाररूपेणेन्धननिविष्टेन । इतिर्हेतौ । तत्र तस्मिन् स्थानविशेषे । अस्य कारणानुपलम्भस्य ।


तमिस्रायामेव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरः, तत्र वह्नेर्दृश्य
त्वाद् धूमस्य सतोऽप्यदृश्यत्वात् । अनेन पुनरेवंविधं विषयं परित्यज्यान्यं विषयमुपपादयता
किमित्यात्माऽऽयासित इति न प्रतीमः ।


एवं तु प्रयोगः कार्यः--यत्र यस्य कारणं नास्ति न तत्तत्रास्ति । यथा बीजाभावेऽ
ङ्कुरः । नास्ति चात्र धूमस्य कारणं वह्निरिति ।


एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानमुपपद्यते । यथोपलशकले ।
नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायामिति कारणानुपलब्धिप्रसङ्गः सूचितस्तुल्यन्यायार्थः ॥


कारणविरुद्धोपलब्धिं व्याख्यातुमाह प्रतिषेध्यस्येति । पूर्ववद् धर्म्यादिप्रदर्शनम् । उद्भेदः
पुलक इत्यर्थः । दन्तवीणाऽधरोपरिस्थितदन्तपङ्क्तिभ्यां सत्वरमभिहन्यमानाभ्यां... ... ...
कटकटकरणम् । आदिशब्देन शरीरकम्पस्य ग्रहणम् । 734सुखादित्यादिग्रहेण हर्षवीररसयोर्ग्रहणम् ।



138

व्धनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याऽभावं735
प्रतिपद्यत इति तत्रास्य प्रयोग736 इति ॥


कारणविरुद्धकार्योपलब्धिर्यथा--न रोमहर्षादिविशेषयुक्तपुरुषवानयं
प्रदेशः, धूमादिति ॥ ४१ ॥


प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्त्तव्या—
यथेति अयं737 प्रदेश इति धर्मी । योगो युक्तम् । रोमहर्षादिविशेषैर्युवतं 738रोमहर्षादि
विशेषयुक्तम् । तस्य सम्बन्धी 739पुरुषो 740रोमहर्षादिविशेषयुक्तपुरुषः । तद्वान् न भवतीति
साध्यम् । धूमादिति हेतुः ।


किं 54a शीतनिवर्त्तनाऽक्षमोऽप्यस्ति दहनो येन ततो विशिष्यत इत्याह--कश्चिदिति ।
सन्निहितो दहनविशेषो
यस्येति विगृह्णन् सन्निहितश्चासौ दहनविशेषश्चेति यदन्येन व्याख्य तं
तदपहस्तयति । तदा हि व्यधिकरणासिद्धो हेतुः स्यादिति ।


क्व पुनरस्याः प्रयोग इत्याह--यत्रेति ।


ननु शीतस्पर्शरोमहर्षविशेषाणामदृश्यत्वे कथं वह्नेर्दृश्यत्वमित्याह--रूपेति । हिर्यस्मात् ।
इतिरेवमनन्तरोक्तेन न्यायेन । तत्र विशेषेऽस्य कारणविरुद्धोपलम्भस्य । एष तु प्रयोगोऽभिधानीयः
यत्र यत्कारणविरुद्धमस्ति न तत्तत्रास्ति । यथा श्लेष्मविरुद्धे पित्ते न श्लैष्मिको व्याधिः ।
अस्ति च रोमहर्षादिकारणविरुद्धो वह्निरत्रेति ।


एतदप्यत्यन्ताभ्यासाज्झटिति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभाव
प्रतीत्युदये सत्येकमाचार्येणोक्तम् । धर्मोत्तरेणापि तथा व्याख्यायत इति द्रष्टव्यम् । अन्यथा
तु विरुद्धोपलम्भकारणानुपलम्भसम्भवे द्वे इमे अनुमाने । तथा हि--यत्र वह्निर्न तत्र शीतस्पर्श
इति विरुद्धोपलम्भजमेकमनुमानम् । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति
कारणानुपलम्भजं द्वितीयमिति ॥


प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धिं व्याचष्टे । पूर्ववद् धर्म्यादिप्रदर्शनम् ।


रोमहर्षादिविशेषैर्युक्तश्चासौ पुरुषश्चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वानिति
शान्तभद्रेण व्याख्यातम् । तच्चावद्यम् । यतः कर्मधारयमत्त्वर्थीयाद् बहुव्रीहिरेव लाघवेन
इति वचनाद् रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्येवं विशिष्टे प्रदेशेऽवगते किं मत्वर्थीयेनेति
मन्यमानो महावैयाकरणोऽयं धर्मोत्तरः प्राहः--योगो युक्तमिति भावे निष्ठा । यद्येवं कृष्णः सर्पो

139

741रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे
कारणानुपलब्धिः । वह्नेस्तु742 प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वेऽयं
प्रयोगः । तस्मादभावसाधनोऽयम् । 743तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा
अप्रत्यक्षाः सन्तोऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस्तु 744यादृशस्तद्देशे स्थितं
शीतं निवर्त्तयितुं समर्थस्य वह्नेरनुमापकः स इह ग्राह्यः । धूममात्रेण 745तु वह्निमात्रेऽनुमितेऽपि
न शीतस्पर्शनिवृत्तिः, नापि 746रोमहर्षादिविशेषनिवृत्तिरवसातुं 747शक्येति न धूममात्रं हेतुरिति
द्रष्टव्यमिति ॥


यस्मिन् वल्मीके, लोहितः शालिर्यस्मिन् ग्रामे, गौरः खरो यस्मिन्नरण्य इति बहुव्रीहिणा भवितव्यम् ।
ततश्च कृष्णमर्पवान् वल्मीको, लोहितशालिमान् ग्रामः, गौरखरवदरण्यमिति न स्यात् ।
साधवश्चामी प्रयोगास्तत्कथमनेनैवं व्याख्यातमिति चेत् । नैष दोषः । यस्मात् कर्मधारयमत्वर्थीयाद्
बहुव्रीहिर्लाघवेन
इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यम् । संज्ञाशब्दाश्चैते कृष्णसर्प
लोहितशालिगौरखरशब्दा इति साधूक्तं योगो युक्तमिति । रोमहर्षादिविशेषयुक्तमिति रोम
हर्षादिविशेषयोग इत्यर्थः । तस्य तद्युक्तस्य तद्योगस्य सम्बन्धी । सम्बन्धीत्यनेन सम्बन्ध
षष्ठीयं समस्यत इति दर्शयति । यतोऽयं रोमहर्षादिविशेषयोगः स्वात्मना पुरुषं व्यवच्छिनत्ति ।
ततो व्यवच्छेदकः सन्पुरुषं स्वसम्बन्धिनमुपपादयति ।


कदाऽयं प्रयोगो द्रष्टव्य इत्याह--त्रयाणामिति वह्निशीतस्पर्शरोमहर्षादिविशेषाणाम् ।
अपिरवधारणे । कस्मादेवमित्याह--रोमहर्षादिविशेषस्येत्यादि । हिशब्दार्थश्चात्रार्थाद् द्रष्टव्यः ।
यत एवं तस्मात् । 54b अयमित्ययमपीति द्रष्टव्यम् ।


क्व पुनस्त्रयाणामप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वमित्याह--तत्रेति वाक्योपक्षेपे । विद्यमाना
अप्यप्रत्यक्षा यद्यभविष्यन्, नियतमुपालप्स्यन्तेति सम्भावनामतिवृत्ताः । दूरस्थस्येति हेतुभावेन
विशेषणम् । ततोऽयमर्थः--दूरस्थत्वात् प्रतिपत्तुस्ते सन्तोऽप्यप्रत्यक्षा इति ।


तत्र स्थाने । एतत् कारणविरुद्धकार्यरूपं साधनं प्रमाणमित्यनुमानाख्यप्रमाण
जनकवात् । अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशेऽयं प्रयोगो द्रष्टव्यः । धूमशब्देन
विशिष्टो धूमो विवक्षित इति दर्शयति--धूमस्त्विति । तुशब्दो विशेषार्थः ।


एतदेव व्यतिरेकमुखेण द्रढयन्नाह--धूममात्रेणेति । तुः पूर्वस्माद् वैधर्म्यमाह । इति
र्हेतौ । द्वितीय इतिरेवमर्थः ।



140

यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादशाऽभावहेतव इत्याह--


इसे सर्वे कार्यानुपलध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ
सङ्ग्रहमुपयान्ति ॥ ४२ ॥


748इमे सर्वे इत्यादि । इमेऽनुपलब्धिप्रयोगाः । इदमानन्तरप्रक्रान्ता749 निर्दिष्टाः ।
तत्र कियतामपि ग्रहणे प्रसक्त आह--कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनामपि
त्रयाणां चतुर्णां वा ग्रहणे प्रसक्त750 आह--दशेति । 751तत्र दशानामप्युदाहृतमात्राणां ग्रहण
प्रसङ्गे 752सत्याह--सर्व इति ।


एतदुक्तं भवति--अप्रयुक्ता753 अपि प्रयुक्तोदाहरणसदृशाश्च सर्व एवेति । दशग्रहण
मन्तरेण सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकार्त्स्न्यं 754गम्येत । दशग्रहणात्755 756तूदाहरण
कार्त्स्न्येऽवगते सर्वग्रहणमतिरिच्यमानमुदाहृतसदृशकार्त्स्न्यावगतये757 758जायते ।


प्रयोगः पुनरीदृशो वाच्यः--यत्र यत्कारणविरुद्धकार्यमस्ति तत्र तन्नास्ति । यथा
रुदितविशेषे सति न स्मितविशेषः । रोमहर्षादिविशेषयुक्तपुरुषवत्त्वकारणशीतस्पर्शविरुद्ध
वह्निकार्यञ्चात्र धूम इति ।


एतदप्यत्यन्ताभ्यासाज्झटिति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति
कारणविरुद्वकार्योपलब्धिजमेकमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा कार्यहेतुविरुद्धो
पलम्भकारणानुपलम्भसम्भवानि त्रीण्यमून्यनुमानानि । तथा हि--तदेयं परिपाटिः--यत्र
धूमस्तत्राग्निरिति कार्यहेतुजमेकमनुमानम् । यत्र वह्निर्न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं
द्वितीयम् । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानु
पलम्भजं तृतीयमिति ।


एते च प्रकारा अनुपलब्धेरुपलक्षणं वेदितव्याः । अन्यासामपि विधानसम्भवात् ।
तथाहि व्यापकविरुद्धकार्योपलब्धिरप्यस्ति--यथा त्र तुषारस्पर्शो धूमादिति । कार्यविरुद्ध
कार्योपलब्धिरप्यस्ति । यथा--नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।
व्यापकविरुद्धव्याप्तोपलब्धिरप्यस्ति--यथा नायं नित्यः कदाचित्कार्यकारित्वादिति । प्रतिषेध्यस्य
नित्यत्वस्य व्यापकं निरतिशयत्वम् । तस्य विरुद्धं सातिशयत्वम् । तेन व्याप्तं कदाचित्कार्य
कारित्वमिति । आसाञ्च यथास्वं यथायोगं प्रयोगाः स्वयमूह्याः ।



141

ते स्वभावानुपलब्धौ सङ्ग्रहं 759तादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा760
इत्यर्थः ॥


ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादयः । तत् 761कथमन्त
र्भवन्ति ? इत्याह--


पारम्पर्येणार्थान्तरविधिप्रतिपेधाभ्यां प्रयोगभेदेऽपि ॥ ४३ ॥


प्रयोगभेदेऽपि--प्रयोगस्य शब्दव्यापारस्य भेदेऽपि अन्तर्भवन्ति । कथं प्रयोगभेद
इत्याह--अर्थान्तरविधीति762 । 763प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धाद्यु
पलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तर-


केचित्तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति, तुषारस्पर्शादिति कार्यविरुद्ध
व्याप्तोपलब्धिमिच्छन्ति । नात्र धूमस्तुषारस्पर्शादिति कारणविरुद्धव्याप्तोपलब्धिमपीति ॥


सा च प्रयोगभेदादेकादश प्रकारेति यदुक्तं तदसहमानश्चोदयति यदीति । 764अत्र द्वौ
वस्तुसाधनावेकः प्रतिषेधहेतुरित्यनेनैकः प्रतिषेधहेतुरुक्त इति चोदयितुराशयः । कार्येत्यादिना
दशग्रहणस्य तात्पर्यार्थं व्याचष्टे । अपिशब्दः शङ्कायाम् । सर्वग्रहणस्यापि तात्पर्यार्थमाह—
तत्रेति वाक्योपन्यासे । अपिः पूर्ववत् । उदाहृत एवोदाहृतमात्राणि तेषाम् । अनेन
द्रव्यकार्त्स्न्यवृत्तः सर्वशब्दो गृहीत इति दर्शितम् ।


तर्हि 55a सर्वग्रहणमेवास्तु किं दशग्रहणेनेत्याह--दशेति । प्रयुक्तोदाहरणकार्त्स्न्यं
गम्येतेति
लोके सर्वे पदातु765योऽत्र योद्धारः इत्यादौ सर्वशब्दस्योपदर्शितकार्त्स्न्यवृत्तस्य
दर्शनादुक्तम् । यद्येवं दशग्रहणेऽप्येवं किं न स्यादित्याह--दशग्रहणादिति । तुर्दशग्रहणरहित
पक्षाद् वैधर्म्यमाह । अतिरिच्यमानमधिकीभवद् गतार्थं सदिति यावत् उपदर्शिततुल्यावबोधाय
सम्पद्यते ।


स्यादेतत्--इमे सर्वे दशानुपलब्धिप्रयोगा इत्येतावतैव कियतां ग्रहणप्रसङ्गो निराकृत
एवेति कथं कार्यानुपलब्ध्यादिग्रहणमाचार्यस्य नातिरिच्यते, कथं च धर्मोत्तरस्यैषा तात्पर्यार्थ
व्याख्या--तत्कियतामपि प्रसक्त आहेत्यपर्यालोचितव्याख्यानं भवतीति चेत् । नैष
दोषः । तथाहि--प्राक्तनैकादशग्रहणस्योपलक्षणार्थत्वेनान्येषामपि व्यापकविरुद्धव्याप्तोप
लब्ध्यादिप्रयोगाणामभिमतत्वादाद्यान् कार्याऽनुपलब्ध्यादिप्रयोगान्विहाय दशसंख्यापूरणं कृतं
भवत्येवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतमाचार्येण । धर्मोत्तरेणाऽपि तथा
व्याख्यातमिति । न तर्हि दशग्रहणं कर्त्तव्यमिति चेत् । न । अस्योपलक्षणार्थत्वाददोष एषः ।

142

प्रतिषेधेन च प्रयोगा भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ कथं 766तर्हि
अन्तर्भवन्ति ? इत्याह--पारम्पर्येणेति प्रणालिकयेत्यर्थः ।


एतदुक्तं भवति--न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलब्ध्य
व्यभिचारिणं त्वर्थान्तरस्य विधिं निषेधं वाऽभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ
सङ्ग्रहो न साक्षादिति ॥


यदि प्रयोगभेदादेष767 भेदः; परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः ।
शब्दश्च768 परार्थानुमानमित्याशङ्क्याह--


प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति769 स्वार्थेऽप्यनुमाने
ऽस्याः प्रयोगनिर्देशः ॥ ४४ ॥


प्रयोगदर्शनेत्यादि । प्रयोगाणां 770शास्त्रपरिपठितानां दर्शनमुपलम्भः । तस्याभ्यासः
पुनः पुनरावर्त्तनम् । तस्मान्निमित्तात् । स्वयमपीति प्रतिपत्तुरात्मनोऽपि । एवम् इत्य
नन्तरोक्तेन 771क्रमेण । व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर्भवतीति772 इतिशब्दस्तस्मादर्थे ।


कथं सङ्ग्रहमन्तर्भावं गच्छन्तीत्याह--तादात्म्येनेति । तस्याः स्वभावानुपलब्धेरात्मा
तदात्मा तस्य भावस्तेन स्वभावानुपलब्धित्वेन । अनुपलब्धिस्वभावा इत्यर्थः--इतीदं स्पष्टी
करणमपि स्वभावानुपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यम् ॥


773...रेव किं न शब्दाख्या यत इति चेत् न--पारम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षादेत
इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच्चेति । शब्दस्य व्यापारोऽभिधालक्षणः
तस्य भेदे भिद्यमानत्वेऽपि । स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणम् ।
कार्यानुपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणम् । अर्थान्तरविधिप्रतिषेधाभ्या
मिति मूले करणतृतीयाद्विवचनान्तमेतदिति दर्शयन्नाह--अर्थान्तरेति । स्तुल्यबलत्वं
समुच्चिनोति । भिद्यन्ते नानारूपा भवन्ति । प्रयोगान्तरेष्वित्यन्तरशब्दोऽन्यवचनः
स्वभावानुपलब्ध्यपेक्षया । परम्परा परिपाटिः । सैव पारम्पर्यमिति स्वार्थिकः प्रत्ययः ।
एतदेव स्पष्टयति--प्रणालिकयेति ।


ननु यद्यमीषां दृश्यानुपलब्धावन्तर्भावस्तदा साक्षात्तदभिधानं तथात्वे च कथं पारम्पर्येणे
त्याशङ्क्याह--एतदुक्तं भवति । यदि नाभिदधति तदा--न साक्षादिति न कर्त्तव्यम् ।

143

तदयमर्थः--यस्मात् स्वयमप्येवमनेनोपायेन774 प्रतिपद्यते प्रयोगाभ्यासात्, तस्मात्
स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः । 775यत् पुनः परप्रति
पत्तावेवोपयुज्यते तत् परार्थानुमान एव वक्तव्यमिति ॥


सङ्ग्रहश्च कथमित्याह--दृश्येति । तुर्विशेषार्थे यस्मादर्थे वा । विधिमग्न्यादेः । निषेधं व्यापकादेः ।
चकारो वाशब्दार्थे । ततस्तदव्यभिचारिविधिनिषेधाभिधानात् । न साक्षात्
नाव्यवधानेन । अर्थान्तरविधिप्रतिषेधयोश्च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादि
ग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यम् ।


एष भे55b द इति स्वभावानुपलब्ध्यादिरूपः । कस्मात्तत्र वाच्य इत्याह शब्देति ।
हिर्यस्मात् । शब्दभेदस्त्रिरूपलिङ्गवाक्यनानात्वम् । यद्यप्येवं तथापि कथं तत्र वक्तव्य
इत्याह--शब्दश्चेति । चो हेतौ ।


शास्त्रपरिपठितानामिति शास्त्रपरिपठितद्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादि
वाचकानां वाक्यानामिति द्रष्टव्यम् । उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश्च । अत
एवावर्त्तनमपि द्वेधा शब्दरूपावर्त्तनम्, अर्थावर्त्तनं च । तत्रार्थावर्त्तनं पुनः पुनश्चेतसि निवेशनम् ।
शब्दावर्त्तनं पुनः पुनरुच्चारणम् ।


मूले स्वयंशब्द आत्मन इति षष्ठ्यर्थे वर्त्तमानो गृहीत इत्याशयेनाह--प्रतिपत्तुरात्मन
इति । स्वार्थानुमानप्रस्तावात्प्रतिपत्तृशब्देन यस्त्रिरूपेण लिङ्गेन परोक्षमर्थं प्रतिपद्यते स गृह्यते ।
अपिशब्दात्परोऽपि तस्मात्प्रतिपद्यत इति सम्बन्धनीयम् । मूले तु न केवलं परस्येति
योजनीयम् । अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोग
क्रमेण ।


यत इतिशब्दस्तस्मादर्थे तत्तस्माद् अयं वक्ष्यमाणोऽर्थः । तस्माच्छब्देन यस्मा
च्छब्दस्यान्वयाद् यस्मादित्युक्तम् । अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत
इत्याशङ्क्य पूर्वमेव स्मरयति प्रयोगाऽभ्यासादिति ।


स्यान्मतम्--न स्वयमुच्चरितः शब्दस्तत्प्रतिपत्तेर्निमित्तम् । प्रतिपन्ने शब्दप्रयोगात् ॥
अन्यथा प्रतिनियतप्रयोगायोगात् । तत्कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति
नैतदस्ति । यतो लिङ्गदर्शनेनान्यतो वा निमित्तात्प्रबुद्धवासनो मन्दप्रचारार्थस्मरणोऽत्यन्ताभ्यस्त
प्रयोगस्तथाविधप्रयोगमुच्चार्यैवं तत्त्वमवगाहमानस्तदर्थं प्रतिपद्यते--यथा कश्चिदभ्यासात्सति
धर्मिणि धर्माणां लोके चिन्ता प्रवर्त्तत इत्युच्चार्यैवास्यार्थं प्रतिपद्यते, तद्वत् त्रिरूपाख्यानं वाक्य
मुच्चार्यैव कश्चिदभ्यस्तप्रयोगः परोक्षमर्थं प्रतिपद्यते । ततोऽयमुपायो भवत्येव ।


ततो परस्यापि प्रतीत्युदयात् परार्थानुमानमपि स्यादिति चेत् । भवतु । का क्षतिः ?
स्वप्रतिपत्तिप्रयोजनं सत्स्वार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत्
परार्थानुमानम् । अत एवमशब्दोऽपि कश्चिन्नियतोऽस्तीत्यवाचामेति ।



144

ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव 776निषेधः, दृश्यनिषेधे स्वभावा
777नुपलब्धिप्रयोगप्रसङ्गात् । तथा च सति778 न तेषां779 दृश्यानुपलब्धेर्निषेधः । तत् कथ
मेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भाव इत्याह--


सर्वत्र 780चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुप
लब्ध्या781 कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलधिलक्षणप्राप्ताना
मेवोपलब्धिरनुपलब्धिश्च वेदितव्या ॥ ४५ ॥


782सर्वत्र चेत्यादि । अभावश्च 783तद्व्यवहारश्च अभावव्यवहारौ । रवभावानुप
लब्धावभावव्यवहारः साध्य । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति
चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ784 येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षण
प्राप्तानां 785दृश्यानामेवं 786प्रतिषेधस्तस्माद् दृश्यानुपलब्धावन्तर्भावः ।


कुत एतद् दृश्यानामेवेत्याह--स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्
स्वभावविरुद्ध आदिर्येषां तेषामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्माद्
दृश्यानामेव प्रतिषेध इत्यर्थः ।


यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या787 च प्रतिषेध उक्तस्तथापि
कथं दृश्यानामेव प्रतिषेध इत्याह--उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद्
ये विरोधिनः, व्याप्यव्यापकभूताः, कार्यकारणभूताश्च ज्ञातास्तेषामवश्यमेवोपलब्धिः, उपलब्धि
पूर्वा चानुपलब्धिर्वेदितव्या 788ज्ञातव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव ।
तस्मात् स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां
प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।


केचित्पुनरेवं व्याचक्षते--स्वयमित्यादिना ग्रन्थेन वार्त्तिककृतेदमुक्तम्--स्वभावादीनामनुप
लब्ध्या विरुद्धादीनाञ्चोपलब्ध्या यथायोगमभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एव प्रतिपत्ता
प्रत्येति । न केवलं प्रयोगाभ्यासात् प्रतिपत्तिसमय एव प्रयोगमुच्चारयति । न तु ततो
ऽपूर्वमवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेदिति । अनेनोपायेनेति चोपाय इहोपाय
स्तथाशब्दोच्चारणक्रमस्तेनेति वर्णयन्ति । एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन ।



145

बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं
च समाधानमस्ति तस्मात् तत्तच्चोद्यमयुक्तमिति चकारार्थः ॥


कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह--


अन्येषां विरोधकार्यकारणभावाभावासिद्धेः789 ॥ ४६ ॥


अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भ्योऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च
कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य790 व्यापकस्याभावे791 न सिध्यति यस्मात् ततो
विरोध792 कार्यकारणभावाभावासिद्धेः कारणाद् उपलब्ध्यनुपलब्धिमन्त एवं विरुद्धादयो
निषेध्याः । उभयवन्तश्च दृश्या एव । तस्माद् दृश्यानामेव प्रतिषेधः ।


तदयमर्थः । विरोधश्च793 कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानु
पलब्धेरेवेति । 794एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः । कारणाभिमताभावे च
कार्याभिमताभावप्रत्ययेऽवसितः795 कार्यकारणभावः । व्यापकाभिमताभावे च 796व्याप्याभि-


अन्ये पुनरन्यथा व्यवस्थिताः--स्वयमपीत्यादिकं नाविर्भूतप्रयोगमधिकृत्योक्तम्, किन्त्वन्त
र्जल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभा56a विनमिति ।


अत्र च साध्वसाधु वा व्याख्यानं साधुभिरेव ज्ञातव्यमिति ।


स्यादेतत्--यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद् वाच्यं परार्थानु
माने स्यादित्याशङ्क्याह--यत्पुनरिति । परप्रतिपत्तावेव, न तु स्वप्रतिपत्तावपीत्यवधारणार्थः ॥


सम्प्रति दृश्यानुपलब्धावन्तर्भावं सर्वानुपलब्धीनामसहमान आह--ननु चेति । तथा
च सति
कारणादीनामदृश्यानां निषेधप्रकारे सति ।


शिष्टेषु परिशिष्टेषु अभाव इत्यभावोपीति द्रष्टव्यम् । न त्वभाव एव व्यवहारस्यापि
साधनात् ।


कारणाद्यनुपलब्ध्या च करणभूतया । कार्यकारणभावादिग्रहणकाले योपलब्धिरनु
पलब्धिश्च पूर्वमासीत् तद्वतां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यो ज्ञातव्यः । यथा
अर्थविरोधादिग्रहणकालेऽवश्यंभाविनी दृश्यानुपलब्धिस्तथाऽनन्तरमेव धर्मोत्तरेण प्रसाधयिष्यते ।


ननु च कारणादीनां चेत्यनेन प्र797कारेणावश्यं समुच्चयार्थेन भाव्यम्, तत्कथं हेत्वर्थे
व्याख्यायत इत्याशङ्क्य पूर्वं बुद्धिस्थं स्पष्टयन्नाह--बहुष्विति ।


एवम्मन्यते--समुच्चयार्थे वर्त्तमान एवायं हेत्वर्थे वर्त्तते । न त्वेवं समुच्चयार्थो
निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् । तथा स न हेत्वर्थो भवति । इतिरेवं
चकार
स्यार्थः प्रयोजनम् ॥



146

मताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र798 व्याप्यव्यापकभावप्रतीतेर्निमित्तमभावः
प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिंशपात्वाभावप्रतीतौ 799प्रतीतो व्याप्यव्यापकभावः ।
अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधम् कार्यकारणभावम्, व्याप्यव्यापक
भावं च स्मरता विरोध-कार्यकारणभाव-व्याप्यव्यापकभाविविषयाभावप्रतिपत्ति800 निबन्धनं
दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीनामस्मरणम् । तथा च सति
न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च
दृश्यानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः ।


तत्र यद्यपि संप्रतितनी 801नास्ति दृश्यानुपलब्धिर्विरोधादिग्रहणकाले त्वासीत् । या
दृश्यानुपलब्धिः संप्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः संप्रति नास्ति 802दृश्यानु
पलब्धिरित्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।


विरुद्धशब्देन प्रतिषेध्यस्य विरुद्धं ग्राह्यम् । आदिशब्देन विरुद्धकार्यादीनां ग्रहणम् ।
येषामेकदोपलब्धिस्तेभ्योऽन्येऽनुपलब्धा एव । कदाचित्क्वचिदज्ञाता एव । व्यापकस्याभावेऽ
भावश्च व्याप्यस्य न सिद्ध्यिति यस्मात्
 ।


अयमाशयः--यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत् तदा
व्याप्यव्यापकभावः सिद्ध्येत्, तदा च व्यापकानुपलब्धिर्गमिका स्यात्, नान्यदेति ।


अयमत्र प्रकरणार्थः--प्रबन्धेन भवतो यद्भावे यस्याभावस्तस्य विरोधगतिर्यत्स्व
भावश्च येनोपलभ्यते तेन सह कार्यकारणभावोऽपि पञ्चप्रत्यक्षानुपलम्भसमधिगम्यः, व्याप्य
व्यापकभावोऽपि प्रत्यक्षानुपलम्भावसेय इति कथमदृश्यस्य सिद्ध्यन्तीति ।


ननु भवन्तु तेऽन्यत्र दृश्याः, तत्र तावददृश्या एव वक्तव्याः । दृश्यत्वे दृश्यानुपलम्भ
प्रयोगात् । तत्कथं दृश्यानुपलब्धावितरासामनुपलब्धीनामन्तर्भाव इत्याशङ्क्य तथा तत्रान्तर्भा
वस्तथा दर्शयितुमाह--तदिति । यस्मादन्यत्र दृश्यत्वेऽपि विरुद्धादीनां दृश्यानुपलम्भेऽन्तर्भावो
न घटते, स चाचार्येणोक्तस्तत्तस्मादयमर्थः--सर्वत्र चेत्यादेर्वाक्यस्य तात्पर्यार्थः । कथं
दृश्यानुपलब्धेरित्यमुमर्थं तावत्प्रसाधयति--एकेति ।


कार्यकारणभावे का वार्तेत्याह--कारणेति ।


यद्येवं व्याप्यव्यापकभावस्य का गतिरित्याह--व्यापकेति ।


ननु व्याप्यव्यापकभावनिश्चये तयोरेकत्वात् किमभावनिश्चयेनेत्याह--तत्र व्याप्य
व्यापकभावनिश्चये कर्त्त56b व्ये । कथमभावप्रतीतिर्व्याप्यव्यापकभावप्रतीतेर्निमित्त
मित्याह--इहेति ।



147

विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता ततो दृश्यानुप
लब्धेरेव803 कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां
दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलब्धिप्रयोगाणां
पारम्पर्येण दर्शित इति वेदितव्यम् ॥


आस्तां सर्वत्र विरोधादावभावप्रतीतिः, दृश्यानुपलब्धिस्तु क्वोपयुज्यत इत्याह—
अभावेति । चो हेतौ ।


ननु यदि नाम विरोधादिग्रहणकाले दृश्यानुपलब्धिरासीत्, तथापि न सा विरुद्धोप
लब्धि-व्यापकानुपलब्ध्यादिप्रयोगविषये सम्प्रत्यनुवर्त्तते । तत्कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव
इत्याह--तस्मादिति । यतोऽभावप्रतीतिमन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश्च दृश्यानु
पलब्धेस्तस्माद् हेतोर्विरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति
द्रष्टव्यम् । तदस्मरणे हि यतो विरुद्धादिरिहास्ति, यतोऽयं व्यापकादिर्नास्ति, तस्मात्तत्तन्ना
स्तीत्यस्याः प्रतीतेरयोगात्--इत्यपि द्रष्टव्यम् । स्मरतेति च तदानीं विरोधादेर्ग्रहणाद् गृहीतस्यैव
विकल्पनादुक्तम् । कुतः पुनरवश्यस्मर्त्तव्या सेत्याह--दृश्येति ।


अथ स्यात्--प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथमसौ विवक्षिताभाव
सिद्धावुपयोगं भजते, येनात्मनीतरा अनुपलब्धौ804रन्तर्भावयतीत्याह--विरोधेति । चो
यस्मात्तस्यां नियतस्मरणायां सत्याम् ।


ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत्कथमविद्यमाना सैवा
भावप्रतीतेर्निबन्धनमित्याह--तत्रेति वाक्योपन्यासे । सम्प्रतीदानीं स्मर्यमाणा सैवाभावप्रती
तेर्निबन्धनं
विरुद्धाद्यभावज्ञानस्य करणम् ।


कथं तर्हि दृश्यानुपलब्धेर्विरुद्धोपलब्ध्यादीनां भेद इत्याह--तत इति । ततो विरोधादि
ग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः स्मर्यमाणत्वात्, सम्प्रति सा नास्ति । इतिस्तस्माद
त्राभावः साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते विरुद्धोपलब्ध्यादिप्रयोगाः ।


विरुद्धविधिनेत्यादिनोक्तमर्थमुपसंहरति । विरुद्धविधिनेत्युपलक्षणम । विरुद्धकार्या
दिविधिनाऽपि दृश्यानुपलम्भाक्षेपात् । अन्यथा तासां तत्रान्तर्भावो न स्यात् ।


ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस्तत्र चानुपलब्धी
नामन्तर्भावः, न त्वाचार्यस्यायमभिप्रेत इत्याशङ्क्याचार्यस्यैवायमभिप्रेतोऽर्थ इति दर्शयन्नाह—
तदनेनेति । अनेन इमे सर्व २. ४२ इत्यादिना805 व्यापकभावासिद्धेरित्यन्तेन ।


यदि साक्षात्तस्यामन्तर्भावस्तदा दश्यानुपलब्धिः स्यात्, न बिरुद्धोपलब्ध्यादिभेद इत्याह—
पारम्पर्येणेति । विरुद्धादिप्रयोगकाले न साऽस्ति केवलं प्राक्प्रवृत्ता सा स्मर्यत इति ।


अयमत्र प्रकरणार्थः--दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानामप्यनुपलब्धोनां तत्रान्तर्भावः,
विरुद्धाद्यभावप्रतीतावनुपयोगश्चेति ।



148

उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारे च साध्ये प्रमाणम् । अदृश्यानुपलब्धिस्तु806
किंस्वभावा, किंव्यापारा807 चेत्याह--


विप्रकृष्टविषया808 पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ॥ ४७ ॥


विप्रकृष्टेत्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभावविप्रकर्षैर्यस्या विषयः सा विप्रकृष्ट
विषयेति संशयहेतुः । किंस्वभावा सेत्याह--प्रत्यक्षानुमाननिवृत्तिर्लक्षणं स्वभावो यस्याः
सा प्रत्यक्षानुमाननिवृत्तिलक्षणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥


केचित्पुनरत्रैवं ब्रुवते--इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽनुपलम्भः । न च शीतस्य
निषेधे साध्ये दूरत्वाद् वह्नेर्भास्वररूपोपलब्धिः शीतस्पर्शानुपलब्धिर्युज्यते । येनानुपलब्धिः
सिद्ध्येत्, रूपस्पर्शयोरेकज्ञानसंसर्गित्वाभावात् । 57a न च विरोधग्रहणकालप्रवृत्त
दृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्व
प्रसंङ्गात् । अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो
न युज्यते । नापि स्मृतायास्तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानु
मानस्य तत्प्रमाणान्तर्भावप्रसङ्गात्, तत एव स्मर्यमाणात् प्रमाणाद् विवक्षितप्रतीतिप्रसङ्गाच्च ।
तस्मात्सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस्तद्बलेनैवाभावनिश्चयो वाच्यः, न तु
प्राक्प्रवृत्ताद् दृश्यानुपलम्भात् स्मृत्या विषयीकृतादभावनिश्चयः । नापि तत्स्मारकत्वेनानुप
लब्धीनां तथात्वमिति ।


यद्येवं कथङ्कारं स प्रदर्श्यतामिति चेत् । उच्यते । दूराद् वह्ने रूपविशेषं दृष्ट्वा
यत्रैवंविधरूपविशेषस्तत्र तावद्देशव्यापकस्तुषारस्पर्शविशेषोऽस्ति । यथा महानसादौ तथा
विधमेवरूपमित्यानुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः । सैव च शीतस्पर्शानुपलब्धिरुष्णशीत
स्पर्शयोरेकज्ञानसंसर्गित्वात् । विवक्षितोपलम्भादन्य उपलम्भोऽनुपलम्भः । स क्वचित्प्रत्यक्षात्मा
क्वचिदनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः । तत एव तद्दृश्यानुपलम्भाच्छीतस्प
र्शाभावप्रतीतिः ।


आहत्यन्तं 809 दृश्यानुपलब्धेरनुदयाद् दृश्यानुपलब्धेर्भेदेन निर्देशः । अत एव चानु
मिताऽनुमानमेतत् । केवलमत्यन्ताभ्यासाञ्झटिति तथाप्रतीत्युदये सत्येकमनुमानमुक्तम् ।
वस्तुतस्त्वनेकमनुमानमेतत् । एवं व्यापकविरुद्धकार्योपलब्ध्यादावपि सर्वं द्रष्टव्यम् । तथा
च व्यापकविरुद्धोपलब्ध्यादिष्वपरमनुमानमेकं प्लवमानमवसेयम् । ययोश्च परस्परपरिहा
रस्थितलक्षणो विरोधस्तत्र दृश्यानुपलब्धिः स्फुटैव । तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्येव
दृश्यानुपलब्धिरस्ति । भेदस्तु पारम्पर्येण तदुदयात् । एवं व्यापककारणानुपलब्ध्यादिष्व
कारणव्यापकादेर्धर्मस्यैवानुपलम्भादभावे 810 न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य । दृश्यानुप
लम्भस्य च साक्षात्कारणे व्यापारात् पारम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात् दृश्यानुप
लब्धेर्भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति ॥


149

ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभाबात् प्रमेयाभावप्रतित्तिर्यु
क्तेत्याह--


प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ॥ ४८ ॥
 ॥ 811स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥


प्रमाणनिवृत्तावपीत्याह । कारणं व्यापकं च निवर्तमानं कार्यं व्याप्यं च निवर्तयेत् ।
न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् । अतः प्रमाणयोर्निवृत्तावपि अर्थस्य प्रमेयस्य
निवृत्तिर्न सिध्यति । ततोऽसिद्धेः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनः
प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद् युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारण
मन्तरेण कार्यमस्ति । न 812तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात्
प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणामावात् प्रमेयाभावव्यवस्थेति ॥


813आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमानो द्वितीयः परिच्छेदः ।


सम्प्रत्यदृश्यानुपलब्धिमधिकृत्योक्तं व्याचक्षाण आह--उक्तेति ।


ननु यदि प्रत्यक्षाऽनुमाननिवृत्तिमात्ररूपाऽदृश्यानुपलब्धिरभावे साध्ये संशयहेतुरनैकान्तिकी
तर्हि सा ततश्च हेत्वाभासावसर एव वक्तव्या । तत् किमिहोच्चयत इति चेत् । नैतम814स्ति । यतो
न सा वचनव्यक्त्याऽनुपलब्धिक्षणप्राप्तस्यानुपलब्धिरसद्व्यवहारे साध्ये न प्रमाणम्, ऐकान्तिक
सद्व्यवहारनिषेधे तु प्रमाणमिति प्रदर्शनात् ।


न ज्ञानज्ञेयस्वभावेति यावदित्यार्थं न्यायमाश्रित्योक्तं न शाब्दमिति द्रष्टव्यम् ॥


यदि प्रमाणनिवृत्त्या57b प्रमेयानिवृत्तिस्तर्हि तत्सत्तयाऽपि न प्रमेयसत्ता सिद्ध्ये
दित्याशङ्क्य तत्रोपपत्तिं दर्शयन्नाह--यत्पुनरिति । ननु कारणमप्यवश्यं कार्यवद् भवति
ततश्च सति ज्ञेये ज्ञानेनाप्यवश्यभाव्यम् । तच्चेन्नास्ति ज्ञेयमपि नास्त्येव । ततः सिद्ध्यत्येवाऽ
दृश्यस्याप्यभाव इत्याशङ्क्याह--न त्विति । तुना कार्यधर्मात् कारणधर्मस्य वैधर्म्यमाह । एतच्च
कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्रागेव निर्णीतम् । तस्मादित्यादिनाऽस्यैव प्रकृत
स्योपसंहार इति ॥


॥ पण्डितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धस्य द्वितीयः परिच्छेदः ॥



  1. व्याख्यातुमाह--A.

  2. निर्देशार्थमेव A. C.

  3. ज्ञात्वा प्रथमं प्रका० C. D.

  4. तत्र त्रिरू० E.

  5. ०मेयज्ञानं C.

  6. वक्ष्यमाणानि D.

  7. अस्पष्टम्--सं०

  8. त्रिरूपलिङ्गजं ज्ञानमित्यर्थः । हेतुः कारणम्--टि० ।

  9. ०षणम् । त्रिरूपा० C. D.

  10. स्वार्थानु० D.

  11. प्रमाणफलमिति । प्रमाणस्य यत्--B. C. D.

  12. ०स्थाऽत्रा० A. B. P. H. E.

  13. ०पि प्रत्यक्षवत् प्रत्यक्ष इव P. H. E.

  14. नीलस्वरूपं C. D.

  15. ०रूपमेवावस्था० C.

  16. ०रूप्यं नीलव्यव० C.

  17. ०रूपं त्ववस्था० D. ०रूपत्वमवस्था० C.

  18. ०प्यं प्रमा० C.

  19. ०रूपं तु प्रमा० B. D.

  20. पुनस्त्रैरूप्यम्--A.

  21. परोक्षं ज्ञानस्य--C.

  22. पङ्क्तिबाह्यं लिखितं न पठ्यते--सं०

  23. ननु च यदा धूमस्वरूपमेव प्रत्यक्षेण ज्ञायते तदा परोक्षस्य निश्चायकं भवति ।
    आह ।--टि०

  24. परोक्षप्रका० C.

  25. धूमात्--टि०

  26. अग्नेः--टि०

  27. ०क्षार्थाना० E.

  28. दि निषिद्धम् B. D.

  29. ०सिद्धो यथा A. N. P. ०सिद्धो निरस्तो हेतुः यथा B. D. E. H.

  30. अग्रे कृतेन--टि०

  31. इति ब्रूयात्--B. D.

  32. असर्वज्ञः कश्चित् वक्तृत्वात्--टि०

  33. अत्र D. प्रतौ पङ्क्तिबाह्यभागे अनित्यः शब्दः प्रमेयत्वात् इति टिप्पणं वर्त्तते ।
    तच्च B. प्रतौ मूले निवेशितम् इति प्रतिभाति । H. N. प्रतावपि एवमेव--सं०

  34. सपक्षव्या० B. H.

  35. ०णे हि अय० A. C.

  36. निश्चयवच० A.

  37. पूर्ववदत्रापि D. प्रतौ नित्यः शब्दः कृतकत्वात् खवत् इति पङ्क्तिबाह्यं टिप्पणत्वेन
    लिखितः पाठः B. प्रतौ मूलत्वेन संनिविष्ट इति भाति--N. प्रतौ अपि तथैव कृतम् । H. प्रतौ
    तु विपक्षैकदेशवृत्तेर्निरासः इत्यनन्तरं मुद्रितः--सं०

  38. प्रयत्नानन्तरीयकः शब्दः, अनित्यत्वात् घटवत्--टि०

  39. नियमतोऽस्य C.

  40. असत्त्ववचनात् पूर्व० A. P. H. E. N. ०शब्दात् पूर्व० B. C. D.

  41. ०पि नास्ति--B. E.

  42. असर्वज्ञः कश्चित् वक्तृत्वात्--टि०

  43. ०र्थमुभ C. D.

  44. तदुच्यते--A. P. H. E.

  45. द्वयोरुपादानं--B. C. D.

  46. अनियमे हि A. P. H. E. N.

  47. च नास्ति स A. B. D. P. H. E. N.

  48. श्यामः त्वत्पुत्र० C.

  49. एव कर्त्तव्यो न A.

  50. प्रयुज्यमानः इति पाठः मूले नोपलभ्यते । प्रदीपानुरोधात्
    तत्र कोष्ठके स्थापितः ।

  51. ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ।
    व्याप्तिकाले भवेद् धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥--टि०

  52. साध्ये प्रति०--C.

  53. सदृशोऽर्थो यः पक्षेण C.

  54. पक्षेण स सपक्ष B. C. D. P. H. E. N.

  55. सशब्द आदेशः E.

  56. वे
  57. शे
  58. साम्यम् B.

  59. पक्ष--टि०

  60. र्मे
  61. इयं पृष्वी, गन्धवत्त्वात् । यत्तु पृथ्वी न भवति तद् गन्धवदपि न, यथा अबादिः ।
    अत्र अबादिर्दृष्टान्तीकृतः साध्यादन्य इति--टि०

  62. तेन विरु० B.

  63. वह्निनिवृत्तौ धूमनिवृत्तेरास्पदं जलाशय इति साध्येन सह विरुद्धः--टि०

  64. यथा क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तेरास्पदं खरविषाणमिति साध्याभावमात्रम्--टि०

  65. वि
  66. ०भावकार्यं E. ०भावकार्ये D. B. P. H. N.

  67. ०भावस्त्रिरूपः A. B. D. P. H. E. N.

  68. उपलब्धिज्ञानम् । तस्य लक्षणं जनिका--A.

  69. कारणम्--टि०

  70. ह्यनुपल० H.

  71. आलम्बनत्वेन--टि०

  72. यश्चार्थ--टि०

  73. पट-भूतल--टि०

  74. गम्यते B.

  75. भूतले--टि०

  76. घटः--टि०

  77. दृश्यमा० A. P. H. E. N.

  78. घटादिविविक्त० B.

  79. वस्तु तज्ज्ञानं चा504

  80. वा
  81. न निश्चितम् न तावद् B. वस्तु तज्ज्ञानं वा न निश्चितम्
    न तावद् D.

  82. वा
  83. ०गमकमेव C.

  84. ०कम् । तादृशघटरहितः । B.

  85. यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष एव भवति स स्वभावः B. P. H.
    सत्स्वन्येषूपलम्भप्रत्ययेषु यः प्रत्यक्ष एव भवति स स्वभावः E.

  86. स स्वभावविशेषः इति नास्ति C. D. प्रतयोः

  87. ०हिताय द्रष्टुं A. P. E. ०हिता यः द्रष्टुं H. ०हिता यैः द्रष्टुं N.

  88. प्रवृत्ताः B.

  89. ०स्तु शक्यो द्रष्टुं योग्य० A. P. H. E. N.

  90. स्वभावः सत्ता० C. स्वभावः स्वसत्ताभावि E.

  91. स्वभाव इत्यादि इति नास्ति A. P. H. E. N.

  92. साध्यस्यैव स्व० A. P. H. E. N. साध्यस्य भाव B.

  93. इति नास्ति A.

  94. नान्यः इति नास्ति C.

  95. त्वाद् । C.

  96. यथेति इति नास्ति H. E. N.

  97. शिंशपदेशे--C.

  98. यथा B.

  99. ०मुपदर्श्य B.

  100. वृक्षत्वव्यवहारनिमि० C. ०व्यवहारनिमि० A. P. E. H. N.

  101. ०च्चां शिंशपां पश्यति तामे० A. P. H. E. N.

  102. ०मेवावृक्षत्वम० A.

  103. यथाग्निरत्र B. D. P. H. E. N.

  104. अग्निरिति B. D. P. H. E. N.

  105. ०पलम्भः निबन्धनं प्र० B.

  106. लिङ्गमयुक्तम् B. C. D. P. H. E. N.

  107. स्वरूपात् C.

  108. परस्परं परि० B. D.

  109. हेतवोऽपि भिन्ना B.

  110. स्वभावप्रतिबन्धः इति नास्ति C.

  111. स्वभावे स्वोत्पत्तौ सत्यां प्रतिबन्धः स्वसत्तायाः प्रतिबन्धः ।--टि०

  112. लिङ्गस्य--टि०

  113. स्वभावेन अप्रतिबद्धस्य--टि०

  114. ०नियमाभावः--A. P. H. E.

  115. तस्याप्रतिबद्धविषयस्य A. P. H. तस्य प्रति० N.

  116. अयमर्थः A. B. C. D. P. H. E. N.

  117. स्वभावेन प्रति B.

  118. तमप्रतिबद्धविष० A. P. H.

  119. सत्यविनाभावनिश्चयः । A. P. H. E. N.

  120. श्य
  121. गम्य
  122. न प्रतिब० A. B. D. P. H. E. N.

  123. लिङ्गम्--टि०

  124. यन्नियतः A. B. C. D. P. H. E. N.

  125. चा
  126. लिङ्गस्य न वस्तुन इत्याह--B. D. H. लिङ्गस्य साध्येनेत्याह N.

  127. वस्तुनः P.

  128. तादात्म्यात्साध्यार्थादुत्प० B. P. H. E. N.

  129. स साध्यः स्वभावो--B. ऽर्थस्वभाव आत्मा यस्य D.

  130. तदात्म--C. D.

  131. तादात्म्यं तत्स्वभावत्वम् तस्मा० B.

  132. तत् तत्र B. N. H.

  133. प्रतिबद्धमित्यर्थः--A. B. P. H. E. N.

  134. विकल्प०--टि०

  135. निश्चयापेक्षया--B. C. D.

  136. केवलं तादा० A. B. D. P. H. E. N.

  137. ०भावो यस्य सो D. ०भावो यस्येति सो C.

  138. असाध्य561

  139. ध्येऽ
  140. कारणे च--टि०

  141. ध्येऽ
  142. ०ति अप्रति० D.

  143. तस्य भावस्तस्मात्--D. C.

  144. संयोगसमवायादेः--टि०

  145. निमित्तत्वात् स्व० C.

  146. संयोग्यादिः--टि०

  147. सा
  148. साध्यस्य--टि०

  149. ०सिद्धिर्यथोक्ता० E.

  150. अदृश्यानुपलब्धेः--टि०

  151. तस्यासम्भवात् C.

  152. अस्पष्टम्--सं०

  153. अस्पष्टम्--सं०

  154. ०प्रकृष्टेष्वात्मप्र०--B. P. H. E. N.

  155. अदृश्यानुपलब्धेः--टि०

  156. प्राप्तार्थ उक्तः A. B. P. H. प्राप्तेऽर्थे C.

  157. द्वयोरेकस्याप्य० B. द्वयोरेकैकस्याभावे--C.

  158. प्राप्तेऽर्थे उच्यते--C.

  159. स्वभावविशेषविप्रकृष्टाः A. P. H. E. N. स्वभावविप्रकृष्टा--C.

  160. अदृश्यानुपलब्धेः--टि० । तस्याभावः P. H. E. N.

  161. निवृत्तिरनुपलब्धिरभाव० C. D.

  162. ०हारसाधनी B. C. D. P. H. E. N.

  163. अमूढेति A. P. E. नास्ति H. N.

  164. यथा च प्रतिपत्तृप्रत्यक्षनिवृत्तिरनुपलब्धिः प्रदेशस्तज्ज्ञानं चोच्यते तथा अविद्यमानो
    ऽपीत्यादिना दर्शयति--टि०

  165. ०मानोपि घटा० C.

  166. ०र्गिर्णि भास० A. E. P.

  167. दृश्यमानतया B. D. H. N.

  168. संसर्गात् B.

  169. विविक्तप्रदेशज्ञानात्०--टि०

  170. दृश्यानुपलम्भनिश्च C. D.

  171. ०देव दृश्या० E.

  172. अमुमेवार्थं व्यतिरेकमुखेन भावयति--टि०

  173. न तु व्यव० A. P. H. E. N.

  174. अस्पष्टम्--सं०

  175. प्रतिपत्तृप्रत्यक्षस्यैतद् व्याख्याय अतीतस्य वर्त्तमानस्यैतद् विशेषणद्वयं व्याचष्टे--टि०

  176. ०तीते वर्त्तमाने चामूढस्मृतिसंस्कारे च घट० A. B. C. D. P. H. N.

  177. तद्रूप A. B. P. H. E. N.

  178. अतीतादि--टि०

  179. अनेन दृश्या A. B. P. H. E. N.

  180. तेन घटा० B.

  181. अस्पष्टम्--सं०

  182. अस्पष्टम्--सं०

  183. अस्पष्टम्--सं०

  184. पदानां प्रयोजनं प्रतिपाद्येदानीं सम्बन्धमर्थं च दर्शयति--टि०

  185. वर्त्तमाने च घट० A. B. P. H. E. N.

  186. अतएव न घटानुपलम्भे नापि घटे मोहः A. C. D. P. H. E. N. अत एव घटा
    नुपलम्भे नापि घटे मोहः--B.

  187. ०हणम् व्यभि० C.

  188. विज्ञायेत । तदय० B.

  189. स्फुटं B. P. H. E. N.

  190. अनुपलभ्यमानत्वात्--A.

  191. इति ज्ञातुं शक्यम्--C.

  192. भावे
  193. अस्पष्टम्--सं०

  194. निःशङ्कगमागमलक्ष० D. B. निःशङ्का गमनागमनयो 616

  195. ?
  196. लक्ष० C.

  197. ?
  198. तदेवमस्य C. D. तदेवमेतस्य A. P. H. E. N. तदेव तस्य--B.

  199. प्यभावस्य व्यव० C.

  200. प्रवर्त्तनी इति नास्ति A. B. C. D. P. H. E. N.

  201. त्येवं प्रत्य० C.

  202. शक्नोत्यभावं व्य० C.

  203. ०लम्भो व्यव० A.

  204. करोत्यभाव० C.

  205. ०हारे प्रवर्त्त्यनुपलब्धिः C. प्रवर्तन्युपल A. प्रवर्तिन्युपल P. H. प्रवर्तिन्यनु० B.

  206. ब्धिरेकादश प्रकारा अस्या A. P. E.

  207. भिधानव्या० A. B. C. D. P. H. E. N.

  208. शीतादिविरुद्धवह्न्यभिधायी--टि०

  209. वृक्षाप्रद्य 629

  210. ?
  211. भावप्रतिषेधाभिधायी--टि०

  212. ?
  213. अस्पष्टम्--सं०

  214. अस्पष्टम्--सं०

  215. अस्पष्टम्--सं०

  216. अस्पष्टम्--सं०

  217. अस्पष्टम्--सं०

  218. इति नास्ति । B. P. H. E. N.

  219. अस्पष्टम्--सं०

  220. अस्पष्टम्--सं०

  221. अस्पष्टम्--सं०

  222. अस्पष्टम्--सं०

  223. साध्यते न त्व० C.

  224. ०गृहस्योपरि० B. C. D.

  225. आलोकतमसी आकाश इति बौद्धमतम्--टि०

  226. एवार्थः--टि० । तस्य वह्ने० B.

  227. तद्गृहाङ्गणदेशस्थेन वह्निना--C. D. तद्गृहाङ्गणदेशेन भ646

  228. A. तद्गृहाङ्गण
    स्थेन च वह्निना--B. तद्गृहाङ्गणदेशेन वह्नि P. H. E.

  229. अप्रतिबद्धसामर्थ्यस्येत्यर्थः--टि०

  230. दृश्यमानाका० C. A.

  231. दृश्यमान इव C.

  232. न्धु
  233. तन्मत्या
  234. न्या
  235. नुपलब्धेर्य० C.

  236. इति नास्ति E.

  237. अत्र धर्मी--A. B. P. H. E.

  238. शिंशपात्वदृश्यस्याभाव B. शिंशपात्वस्य दृश्याभावे A. P. H. E. N. शिंशपात्वस्य
    दृश्यस्याभावे--C. D.

  239. साध्ये टि० ।

  240. ०पेताऽपर C.

  241. तृणोत्करः--टि० । ०कक्षः । द्र० A. B. C. D. P. H. E. N.

  242. ०भेदं न यो विवे--A. P. H. E.

  243. ०त्यक्षं शिंश० A. B. C. H. E. N.

  244. तादृशविष० A.

  245. स्याः प्रयोगोऽभावसाधनाय C.

  246. अग्नेरिति--B. P. H. E. N.

  247. ०ह्रियते । अत्रेति--B. C. D.

  248. इति नास्ति A.

  249. दृश्ये तु दृश्या० B. C. D.

  250. दूरत्वात् B. D.

  251. व्यः
  252. ब्धिः । द्वयो० A. B. P. H. E. N.

  253. विरोधका० A.

  254. यत्र A.

  255. निवृत्तिरनुमीयते A. C.

  256. सर्वापवरका० A. P. H. E. N.

  257. इति नास्ति A. B. C. P. H. E. N.

  258. इति नास्ति E.

  259. भवति ध्रु० B. C. D.

  260. ०त्वप्रतिषेधः--C.

  261. भवे
  262. प्रतौ सर्वत्र अववरकेत्यादि दृश्यते टीकायां तु अपवरकेति ।

  263. जननाद् A. P. H. E.

  264. मुद्गरादिः C.

  265. विनश्वरस्यापेक्ष० A.

  266. पेक्षणं नाध्रुव० B.

  267. राजकादि० B. C. D.

  268. व्याप्तं तद्वद् । ध्रुव० C.

  269. नास्ति B. D.

  270. स्वभावानुपलब्धिरूपता स्यात् । स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यै
    रित्याह--टि०

  271. धश्च तयाभ्यु० A.

  272. य एवं--A.

  273. दृश्यमानात्मत्वमभ्यु A. P. H. E. N.

  274. अथ न वस्त्वेकत्वविरोधोऽनयोः परं यो निषेधो ध्रुवभावित्वस्य विधीयते स ।
    यद्यया 694

  275. ?
  276. दृश्यत्वे सति पूर्वानुपलब्धिष्विव भवेत् तदा नास्यानुपलब्धेः । अथ भवतु
    नित्यत्वस्यावस्तुन एवं निषेधः, पिशाचादीनां तु सतां कथं निषेध इत्याह--टि०

  277. ?
  278. यदैव B.

  279. ०त्मत्वं० A. P. H. E. N.

  280. ०त्मत्वं० A. P. H. E. N.

  281. यद्ययं दृश्य० A. P. H. E. N.

  282. ०माने वस्तुनि घटादौ C.

  283. निषेधः A. B. P. H. E. N.

  284. निपेधः B.

  285. तादात्म्यनिषेधसंसूचकस्य व्यापकानुपलब्धिप्रयोगस्य । स च एवं--नित्यस्य
    सत्ता स्थिरोपलम्भत्वेन व्याप्ता । तस्य स्थिरोपलम्भविषयत्वस्य तत्र घटादौ अनुपलब्ध्या
    नित्यसत्ताया व्याप्तायाःनिषेधः--टि०

  286. ऽऽपा
  287. अग्नेरिति--B. C. P. H. E. N.

  288. प्रति न तानि सन्ति इति--A. P. H. E. N.

  289. देशे A. B. C. D. P. H. E. N.

  290. अदृश्यः--टि०

  291. इति नास्ति A. B. P. H. E. N.

  292. वचनलभ्यं ?
  293. द्ध
  294. दी
  295. अग्नेरिति B. C. P. H. N. E.

  296. अग्नेरिति D. B.

  297. यत्र प्रतिषेध्यतुषार० C.

  298. व्यापकं च शी० D.

  299. यथासंख्यम्--टि०

  300. प्रयोगश्चैवम्--नात्र तुषारस्पर्शः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । नात्र तुषार
    स्पर्शः, शीतस्पर्शाभावात् ।

  301. नास्ति B. P. E.

  302. नास्ति B.

  303. विशिष्टे विष० B.

  304. अग्न्यभावादिति । B. D. P. H. N. अग्न्यभावात् E.

  305. सदपि न दृश्यं भवति C. सदपि दृश्यं न भवति A. P. H. E. N.

  306. ०साधकः C.

  307. दृश्य इति A. P. H. E. N.

  308. प्रतिषिध्यते B.

  309. भवेज्ज्वलितो रूप० A. P. H. N. भवेज्ज्वलितरूप० E.

  310. तु वनमध्य० B.

  311. दृश्यमानरूप एव C.

  312. तत्रास्याः प्रयोगः A. B. C. D. P. H. E. N.

  313. इति नास्ति A. B. P. H. E. N.

  314. विशेष्यन्ते B.

  315. विशेष्यन्तेऽन्यस्मा० B. विशिष्यतेऽन्यस्मा० C. D.

  316. टीकायां नास्ति सुखादीति पाठः--सं०

  317. ०भावः प्रति P. H. E. N. भाव प्रति A.

  318. तत्रास्याः प्रयोग०--A. B. C. D. P. H. E. N.

  319. अयं देश इति A. P. H. E. N.

  320. ०हर्षविशेष० C. रोमहर्षादिविशेषयुक्तम् नास्ति--B.

  321. पुरुषो नास्ति--C.

  322. विशेषगुणयुक्तः B.

  323. रोमहर्षविशेष D. B.

  324. वह्नेः प्रत्य० C. D.

  325. यत्र A.

  326. यादृशस्तस्मिन्देशे A. C. P. H. E. N.

  327. तु नास्ति--A.

  328. हर्षादिनिवृत्ति D. B.

  329. शक्यत इति C. शक्येति धूम० A. शक्येते न धू० H.

  330. इमे सर्वे इत्यादि नास्ति--H. N. इम इत्यादि A. B. D. E. P.

  331. ०न्तरप्रयोगान्ता H. E. ०न्तरप्रयोक्तानां नि० A.

  332. प्रसक्ते सत्या P. H. E. N. प्रसक्तेत्याह A.

  333. तत्र नास्ति--A. B. P. H. E. N.

  334. ङ्गे आह--B.

  335. भवति । प्रयुक्ता C.

  336. गम्यते A. B. C. D. P. H. E. N.

  337. दशग्रहणोदाहरण० B.

  338. ०दाहृतका० C.

  339. ०याधिगतये C.

  340. जातम् E.

  341. तत्स्वाभाव्येन--टि०

  342. स्वभावा आत्मोत्पादकाः । भावध्वनिरुत्पादकपर्यायः--टि०

  343. ०मन्तर्भाव इत्याह--C.

  344. विधीत्यादि P. H. E. N.

  345. प्रतिषेध्यादर्थान्तरस्य B.

  346. न्यायबिन्दुः २. १७.

  347. कथमन्तर्भ० C.

  348. भेदेन भेदः A. P. H. E. N. प्रयोगभेदादेव भेदः B. C.

  349. शब्दस्तु परा० B. C.

  350. प्रतीतिरिति स्वार्थानुमानेऽप्यस्याः प्रभेदनिर्देशः--C.

  351. शास्त्रघटितानाम् A. P. H. E. N. शास्त्रपरिघटितानाम् B. शास्त्रगदितानां
    पाठान्तरम्--टि०

  352. प्रयोगदर्शनाभ्यासक्रमेण--टि०

  353. भवति इतिश० C. B.

  354. अस्पष्टम्--सं०

  355. मनेन मेयेन--पाठः--टि०

  356. यत् पुनस्त्रिरूपं लिङ्गाख्यानम्--टि०

  357. ०मेव प्रतिषेधः A. P. H. E. N.

  358. ०नुपलम्भप्र० A. B. P. H. E. N.

  359. अदृश्यानां निषेधे सति--टि०

  360. कारणादीनाम्--टि०

  361. चास्यामभावाभावव्यव E.

  362. विरुद्धानामुप० C.

  363. सर्वत्र चेत्यादि नास्ति H. N.

  364. अभावश्च तस्य च व्यवहारोऽभावव्य० A. P. H. E.

  365. लब्धौ सत्यां--B. H. L.

  366. दृश्यमानानामेव B.

  367. मेव स प्रति० A. P. H. E. N.

  368. कारणानुपलब्ध्या--C.

  369. ज्ञातव्या नास्ति A. B. P. H. E. N.

  370. ०कारणभावासिद्धेः E. ०कारणभावासिद्धिः B. P. H.

  371. व्याप्यस्येति व्याप्यरूपाणामिति व्याख्येयम् । बहुस्थानेषु पाठोऽपि न--टि०

  372. व्यापकाभावे C.

  373. विरोधिकार्य० A. B. P. E. H. N.

  374. विरोधः कार्य० A. P. H. E.

  375. ०संनिधाने परा० C.

  376. ०वसितकार्य० P. H. A. B.

  377. व्याप्याभावे A. B. D. P. H. E. N.

  378. तत्--C.

  379. ०भावप्रतीतौ व्या० B.

  380. देशकालस्वभावविप्रकृष्टाः पिशाचादययस्तेषां पिशाचादीनां विरोधश्च केनचिदग्निना
    सह न सिध्यतीति सम्बन्धः । तथा कार्यकारणभावश्च पिशाचादीनां केनचिद्धूमेन सार्धं
    न सिध्यति । टि० ।

  381. संप्रति नास्ति--A. P. H. E. N.

  382. दृश्योपलब्धि० A. B. P. H. E. N.

  383. ०लब्धिरेव C.

  384. ब्धी
  385. अत्र मूले प्रदीपानुसारी पाठो नोपलभ्यते । तत्र तु विरोध
    कार्यकारणभावाभावासिद्धेः
    २. ४६ इति लभ्यते ।

  386. लब्धिः किं A. P. H. E.

  387. पारेत्याह--B. D.

  388. विषयानुप०--B. C. H. E. N.

  389. आहत्य
  390. सिद्धे तत एव सामर्थ्यात्कार्यादेरभावावसाय इतीदा
    नीन्तनस्यैव दृश्यानुपलम्भस्योपयोगो
  391. ॥ द्वितीयपरिच्छेदः ॥--D. B. ॥ न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥--E.

  392. न च--B. D.

  393. ॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ A. B. P. H. E. ॥ न्याय
    बिन्दुटीकायां द्वितीयः परिच्छेदः ॥ D.