bhasman (of diff. metals):: rañjana

iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /
tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // GRht_4.23 //

prakārāntaramāha itītyādi // GRhtCM_4.23:1 //

iti pūrvoktapakṣaṇaṃ tīkṣṇaśupbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tupyabhāgaṃ kuryāt // GRhtCM_4.23:2 //

tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam // GRhtCM_4.23:3 //

puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti // GRhtCM_4.23:4 //