rasaka:: garbhadruti (~)

rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // GRht_5.15 //

prayogāntaramāha rasakamityādi // GRhtCM_5.15:1 //

rasakaṃ kharparikaṃ bapinā gandhena saha yuktaṃ sat mipitaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo+asau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca // GRhtCM_5.15:2 //