gold:: garbhadruti

vyūḍho+atha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /
sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // GRht_5.16 //

vidhyantaramāha vyūḍha ityādi // GRhtCM_5.16:1 //

athetyanantaram // GRhtCM_5.16:2 //

gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo // GRhtCM_5.16:3 //