gold:: bīja for garbhadruti

athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /
bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // GRht_5.17 //

vidhyantaramāha athavetyādi // GRhtCM_5.17:1 //

athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avipambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ // GRhtCM_5.17:2 //