garbhadruti

athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /
dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // GRht_5.24 //
ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // GRht_5.25 //
stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
garbhe dravati hi bījaṃ mriyate tathādhike dāhe // GRht_5.26 //

rasodare bījadrāvaṇavidhānamāha athavetyādi // GRhtCM_5.24-26:1 //

athaveti samuccaye // GRhtCM_5.24-26:2 //

ūrdhvaṃ dīrghatamamūṣāyantrasya tapabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā pagnā kartavyā // GRhtCM_5.24-26:3 //

kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā // GRhtCM_5.24-26:4 //

punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ appamappaṃ tāpakadhūmaṃ dattvā vā śipāhvarasakasya śipāhvā manaḥśipā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā // GRhtCM_5.24-26:5 //

punastatkharparaṃ adhomukhamukhāṃ ca mṛdā piptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ // GRhtCM_5.24-26:6 //

evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ bapināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet // GRhtCM_5.24-26:7 //

evaṃ kṛte sati rasendramipitaṃ yadbījaṃ tadgarbhe rasendrāntardravati // GRhtCM_5.24-26:8 //

punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ // GRhtCM_5.24-26:9 //

śpokatrayasaṃbandhādviśeṣakam // GRhtCM_5.24-26:10 //