atha bījanirvāhaṇam ārabhyate /

svarṇamākṣika:: for production of gold (?)

svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /
praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // GRht_11.1 //

jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /

suvṛttaḥ sadrṛtārambhaḥ sujñaḥ saṃjñānadarśakaḥ /

abhūcca dhanadharmajño hārī kuñjanasaṃpadām // GRhtCM_11.1:1 //

ādau haimapraśaṃsām āha svīkṛtyetyādi // GRhtCM_11.1:2 //

haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati // GRhtCM_11.1:3 //

tāpyasatvādhikāram āha jīryatītyādi // GRhtCM_11.1:4 //

tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ // GRhtCM_11.1:5 //

tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt // GRhtCM_11.1:6 //