(prati-, anu-)sāraṇā

sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // GRht_16.30 //

sāraṇakramamāha sarityādi // GRhtCM_16.30:1 //

sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ // GRhtCM_16.30:2 //

yaḥ samānabījena tupyamahābījena mipati sa sāryaḥ yo dviguṇena mipati saḥ pratisāryaḥ yaśca triguṇena so+anusārya iti sāraṇākramo darśitaḥ // GRhtCM_16.30:3 //