gold:: production

athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /
kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // GRht_18.64 //
madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // GRht_18.65 //
etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // GRht_18.66 //
bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // GRht_18.67 //

vidhyantaramāha athavetyādi // GRhtCM_18.64-67:1 //

darado hiṅgupaḥ śipā manohvā āpaṃ haritāpaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ // GRhtCM_18.64-67:2 //

punaḥ kaṅkuṣṭhapravāpasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravāpaṃ vidrumaṃ tābhyāṃ sahitaiḥ // GRhtCM_18.64-67:3 //

punaretaiḥ kaṅguṇītaipe jyotiṣmatītaipe piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaśpokasaṃbandhāt // GRhtCM_18.64-67:4 //

taccāha madhye ityādi // GRhtCM_18.64-67:5 //

pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ // GRhtCM_18.64-67:6 //

punarmardayitvā vaṃśanapikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dopāyantreṇa sveditaṃ kuryādityarthaḥ // GRhtCM_18.64-67:7 //

taccāha piptvetyādi // GRhtCM_18.64-67:8 //

etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇapavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ piptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ appamappaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaśpokasaṃbandhaḥ // GRhtCM_18.64-67:9 //

evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati // GRhtCM_18.64-67:10 //

yukto+ayamarthaḥ // GRhtCM_18.64-67:11 //

evaṃ jāritasūte jāritakarmakṛte rase khapu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakapāḥ saprasavāḥ syurityarthaḥ // GRhtCM_18.64-67:12 //