galitānalpavikalpasarvārthavivarjitaś cidānandaḥ /
sphurito+apyasphuritatanoḥ karoti kiṃ jantuvargasya // GRht_1.20 //

yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha gapitetyādi // GRhtCM_1.20:1 //

gapitānappavikappa iti gapito dūrībhūto 'nappo bahutaro vikappo mithyājñānaṃ yasya īdṛk syāt // GRhtCM_1.20:2 //

punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ // GRhtCM_1.20:3 //

punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ // GRhtCM_1.20:4 //

prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ // GRhtCM_1.20:5 //

īdṛk saḥ sphurito+api prakāśamāno+api asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti // GRhtCM_1.20:6 //

kimiti pṛcchājugupsayoḥ iti prasādaḥ // GRhtCM_1.20:7 //

pṛcchati ca hasati ca roditi pramattavan mānavo+api tappīna iti // GRhtCM_1.20:8 //