astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt /
sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe // GRht_1.24 //

utsannakarmabandhasya viṣayā astaṃ yānti // GRhtCM_1.24:1 //

prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet // GRhtCM_1.24:2 //

tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti // GRhtCM_1.24:3 //

ato hetośca duḥkhasukhe na sphurataḥ // GRhtCM_1.24:4 //

ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti // GRhtCM_1.24:5 //

ata ubhayoḥ paraprakāśaḥ // GRhtCM_1.24:6 //

tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi // GRhtCM_1.24:7 //

abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam // GRhtCM_1.24:8 //