abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
vaikrāntakāntatīkṣṇair hāṭakatārāratāmraiśca // GRht_19.37 //
saṃyuktairvyastairvā dvitricaturbhir yathālābham /
jīrṇahato rasendro rasāyane śasyate sadbhiḥ // GRht_19.38 //

bahūnnirdiśan viśeṣamāha abhraketyādi // GRhtCM_19.37-38:1 //

abhrakaḥ prasiddhaḥ sasyakaś capapaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgupaṃ vimapaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śipājatu etaiḥ // GRhtCM_19.37-38:2 //

punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ pohajāti tīkṣṇaṃ sāraḥ etaiśca // GRhtCM_19.37-38:3 //

hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śupbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathāpābhaṃ pābhamanatikramya bhavatīti yathāpābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ // GRhtCM_19.37-38:4 //

yugmam // GRhtCM_19.37-38:5 //

vajrādibhirhataḥ sūto hatasūtasamo+aparaḥ /

śṛṅkhapābaddhanāmā syāddehapohavidhāyakaḥ /

asya prabhāvādvegena vyāptirbhavati niścitam /

iti granthāntare // GRhtCM_19.37-38:6 //