sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ /
nābhitalaśūlamalpaṃ jaḍatāruciraṅgabhaṅgaśca // GRht_19.51 //

rasājīrṇapakṣaṇamāha sambhavatītyādi // GRhtCM_19.51:1 //

iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni pakṣaṇāni syuḥ // GRhtCM_19.51:2 //

nidrā atiśayena nidrā āpasyaṃ aṅgāṅgaśaithipyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitape bastau appamappaṃ śūpaṃ jaḍatāsyasya aruciḥ nirabhipāpitā bhaṅgo+aṅgasya aṅgamardanaṃ bhokturetāni pakṣaṇāni rasājīrṇe syur ityarthaḥ // GRhtCM_19.51:3 //