mṛtasaṃjīvanīguṭikā

yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
baddhe sāraṇayogair mukhāsthe ca jārayedratnam // GRht_19.67 //
yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca /
abhrakasattvasametā guṭikā mṛtasaṃjīvanī nāma // GRht_19.68 //
hemayutā gulucchake mukuṭe vā kaṇṭhasūtrakarṇe vā /
mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam // GRht_19.69 //
yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma /
so+asurayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ // GRht_19.70 //
prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā /
tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute // GRht_19.71 //
toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham // GRht_19.72 //

mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi // GRhtCM_19.67-72:1 //

yaḥ pūrvoktaḥ sūto pakṣādūrdhvaṃ koṭyarbudādi pohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇataipādibhiḥ ratnaṃ vajrādikaṃ jārayet // GRhtCM_19.67-72:2 //

punaḥ samāṃśanāgais tupyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ surapohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ surapohaṃ kanakaṃ ayaskāntaḥ kāntapohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā // GRhtCM_19.67-72:3 //

punar iyaṃ guṭikā nityaṃ yasya gupucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ // GRhtCM_19.67-72:4 //

eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ // GRhtCM_19.67-72:5 //

siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato+anantaraṃ mṛtajīvanī japamadhye kṣiptvā prakṣāpya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣāpanaṃ svacchaṃ nirmapaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ pabhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipāpityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ // GRhtCM_19.67-72:6 //

iti mṛtajīvanīguṭikā // GRhtCM_19.67-72:7 //