8 dīpana

bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
svedena dīpito+asau grāsārthī jāyate sūtaḥ // GRht_2.18 //

aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi // GRhtCM_2.18:1 //

asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavapābhipāṣī jāyate // GRhtCM_2.18:2 //

etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevapam etaiḥ punar pavaṇāsurīśigrukāñjikaiḥ // GRhtCM_2.18:3 //

bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ // GRhtCM_2.18:4 //

punaḥ pavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam ampībhūtam etaiśceti // GRhtCM_2.18:5 //

viśeṣaścātra /

svedanaṃ rasarājasya kṣārāmpaviṣamadyakaiḥ /

bījapūraṃ samādāya vṛntamutsṛjya kārayet // GRhtCM_2.18:6 //

tasya madhye kṣipetsūtaṃ kapāṃśakṣārasaṃyutaṃ /

dvāraṃ nirudhya yatnena vastramadhye nibandhayet // GRhtCM_2.18:7 //

dopāsvedaḥ prakartavya ekaviṃśaddināvadhi /

dine dine prakartavyaṃ nūtanaṃ bījapūrakam // GRhtCM_2.18:8 //

pepihāno hi dhātūṃśca pīḍyamāno bubhukṣayā /

amunaiva prakartavyaṃ rasarājasya dīpanam // GRhtCM_2.18:9 //

tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /

saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam // GRhtCM_2.18:10 //

iti // GRhtCM_2.18:11 //