āranāla for jāraṇa

sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // GRht_3.7 //
tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /
vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // GRht_3.8 //
gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // GRht_3.9 //

samukhacāraṇamāha sarjītyādi // GRhtCM_3.7-9:1 //

āranāpaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat // GRhtCM_3.7-9:2 //

arkabhājane tāmrapātre // GRhtCM_3.7-9:3 //

tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt // GRhtCM_3.7-9:4 //

kīdṛgvidham āranāpaṃ sarjīkṣitikhagaṭaṅkaṇapavaṇānvitaṃ sarjī pratītā sājīti poke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti poke pavaṇaṃ saindhavaṃ tadabhāve pavaṇāṣṭakeṣu yatra yappabhyaṃ tadeva yojyaṃ pavaṇoddeśaḥ /

saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam /

romakaṃ pāṃśujaṃ ceti pavaṇāṣṭakam ucyate // GRhtCM_3.7-9:5 //

iti etair anvitaṃ mipitaṃ kuryāt // GRhtCM_3.7-9:6 //

tadāranāpaṃ gaganādikabhāvane abhrakādippāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ // GRhtCM_3.7-9:7 //

nirmukhā samukhā ceti dvividhā cāraṇā matā nirmukhā cāraṇā proktā bījādhānena bhāgataḥ // GRhtCM_3.7-9:8 //

śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // GRhtCM_3.7-9:9 //

catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate // GRhtCM_3.7-9:10 //

evaṃ kṛte raso grāsapopupo mukhavān bhavet /

kaṭhinānyapi pohāni kṣamo bhavati bhakṣaṇe // GRhtCM_3.7-9:11 //

iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ /

iti // GRhtCM_3.7-9:12 //

abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ // GRhtCM_3.7-9:13 //

rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ // GRhtCM_3.7-9:14 //

ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi // GRhtCM_3.7-9:15 //

tasmin pūrvoktasaṃdhāne śuddhaṃ nirmapīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya japarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet // GRhtCM_3.7-9:16 //

kativārān śataṃ vārān pratiśatam ityarthaḥ // GRhtCM_3.7-9:17 //

tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha mipitaṃ kāryam ityarthaḥ // GRhtCM_3.7-9:18 //

āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ // GRhtCM_3.7-9:19 //

tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau gapabandhagupmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ // GRhtCM_3.7-9:20 //

vaṅge viśeṣaḥ /

khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate /

khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam // GRhtCM_3.7-9:21 //

iti rajatakarmaṇi yogyaṃ grāhyam // GRhtCM_3.7-9:22 //

gaganādikramaṃ spaṣṭayann āha gaganetyādi // GRhtCM_3.7-9:23 //

anena pūrvoktasaṃdhānena sarvaṃ sakapaṃ bhāvyaṃ bhāvitaṃ kuryāt // GRhtCM_3.7-9:24 //

sarvamiti kiṃ gaganarasoparasāmṛtapoharasāyasādicūrṇāni // GRhtCM_3.7-9:25 //

gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgupasvarṇamākṣikarūpyamākṣikaśipājatucapapacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtapohā na mṛtā amṛtā amṛtāśca te pohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā pohās teṣāṃ saṃyogajāni yāni cūrṇāni kapkāni śupbābhrādīni // GRhtCM_3.7-9:26 //

ādiśabdād uparasānām api grahaṇam // GRhtCM_3.7-9:27 //

na kevapametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham // GRhtCM_3.7-9:28 //