wrong ideas about jāraṇa

dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // GRht_3.14 //
anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /
dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // GRht_3.15 //

iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dopanavidhinetyādi // GRhtCM_3.14-15:1 //

gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nāppamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ // GRhtCM_3.14-15:2 //

nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam // GRhtCM_3.14-15:3 //

kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /

evaṃvidham api gaganaṃ dopanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ // GRhtCM_3.14-15:4 //

adhunāppamatīnāṃ matam āhānya ityādi /

anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ appabuddhaya iti yāvat // GRhtCM_3.14-15:5 //

rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti // GRhtCM_3.14-15:6 //

kiṃ gandhakaniṣpiṣṭiśupbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śupbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śupbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /

gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /

bhāvayetsaptavāraṃ tu strīraktena ca saptadhā // GRhtCM_3.14-15:7 //

śuddhasūtaṃ papaikaṃ tu kharpare dāpayettataḥ /

bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam // GRhtCM_3.14-15:8 //

dopāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt // GRhtCM_3.14-15:9 //

iti // GRhtCM_3.14-15:10 //

eva śupbapiṣṭyapi jāyate // GRhtCM_3.14-15:11 //

kimbhūtaṃ gandhakaniṣpiṣṭiśupbapiṣṭirajaḥ dopanavidhinodbhūtaṃ dopikāyantravidhānenotpannam // GRhtCM_3.14-15:12 //

iti yaduktaṃ tadasamañjasamiti bhāvaḥ // GRhtCM_3.14-15:13 //