mercury:: māraṇa, pakṣacheda

dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo+api /
tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // GRht_3.21 //
tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // GRht_3.22 //
sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // GRht_3.23 //

bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /

gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi // GRhtCM_3.21-23:1 //

ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ // GRhtCM_3.21-23:2 //

tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ // GRhtCM_3.21-23:3 //

kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā // GRhtCM_3.21-23:4 //

samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ // GRhtCM_3.21-23:5 //

balivasā yathā /

bhekamatsyabhavā yā tu karkaṭasya vasāthavā /

bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā // GRhtCM_3.21-23:6 //

etāsvekā balivasā samyak sūtasya bandhinī /

rañjanaṃ caiva kurute maṇimūṣavidhikramāt // GRhtCM_3.21-23:7 //

eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /

iti // GRhtCM_3.21-23:8 //

rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ // GRhtCM_3.21-23:9 //

sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati // GRhtCM_3.21-23:10 //

tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati // GRhtCM_3.21-23:11 //

kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ // GRhtCM_3.21-23:12 //

kulakam iti // GRhtCM_3.21-23:13 //

pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi // GRhtCM_3.21-23:14 //

ca punaḥ // GRhtCM_3.21-23:15 //

tato+adhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet // GRhtCM_3.21-23:16 //

sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ // GRhtCM_3.21-23:17 //

athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca // GRhtCM_3.21-23:18 //