आग्नेयपुनःश्रुतेः स्तुत्यर्थताधिकरणम्

621 ‘आग्नेयोऽष्टाकपालोऽमावास्यायां भवति’ इति श्रूयते । किं य एवासावुभयत्राप्यच्युतस्तस्यैवैषा पुनःश्रुतिः केनापि प्रयोजनेनाथ कर्मान्तरमिति संदेहः । तत्र ‘संनिधौ त्वविभागात्’ इति सत्यप्यनुपादेयाममावास्यां प्रत्युपादाने तदेव कर्मेति सिद्धान्ते प्राप्तेऽभिधीयते ।

पुनः श्रुतिरनन्यार्था मेदिकेत्यवधारिता ।
तादृशी चेयमित्येव द्विराग्नेयः प्रयुज्यताम् ॥

प्रयोगद्वित्वद्वारेण च कर्मद्वित्वप्रतिज्ञानमेवैतद्द्रष्टव्यमिति ॥ २७ ॥