धर्म इत्यनुवर्तते । तेनैषा प्रतिज्ञा कर्तृधर्मोऽयं चोद्यत इति । सोऽपि च नियमो न याथाकाम्यम् । कुतः ।

यावज्जीवपदाख्यातश्रुतिवृत्तित्वसंभवः ।
मत्पक्षे भवतस्तत्र लक्षणावृत्तता भवेत् ॥

इह हि यावज्जीवमिति यावत्कर्तृभविजीवनं निमित्तभूतं श्रुत्यैव प्रतिपादितम् । जुहोतियजतीत्यपि धात्वर्थानुरक्तभावनामात्रवाची प्रत्ययांशः श्रौत एव । तदुभयमपि मप्तक्षेऽनुगृह्यते । भवत्पक्षे तु जीवनेन कालो लक्ष्येत  । जुहोतियजतिभ्यामप्यभ्यासः । 625 यत्र हि विधिः समाप्यते स चोदनार्थो भवति । भवतश्च जीवनधात्वर्थपरित्यागेन कालाभ्यासौ विधीयेते । तेन लक्षणापर्यवसायी विधिः प्राप्नोति । तत्रैतत्स्यात् । यावज्जीवमिति यावच्छब्दः श्रुत्यैव कालं ब्रवीति । तद्यथा—यावद्दोहं स्वपिति । युक्तमत्र कालग्रहणम् । वर्तमानापदेशो ह्ययं नात्र काचिन्निमित्तापेक्षा । तेन श्रुतिवृत्तं दोहनमतिक्रम्य कालो गृह्यते । यदि त्विहापि यावद्दोहं स्वप्यादासीत वेति विधीयेत ततः केन वा दोहस्य निमित्तत्वं वार्येत । यावज्जीवचोदनायां तु न किंचिदतिक्रमकारणमस्ति । प्राणधारणक्रियाया एव निमित्तत्वोपपत्तेः । न च यावच्छब्दः कालवचनः क्वचित्प्रसिद्धः । क्रियामेव तु समाप्तिपर्यन्तत्वेन विशिनष्टि । क्रियाकालयोरभेदान्न लक्षणेति चेत् । अत्र वैशेषिकानपराजित्य परिहारायोपस्थातव्यम् । अपि च सत्यपि क्रियाणां कालत्वे काचिद्व्यवस्था विद्यते यतो न सर्वासु कालप्रतिपत्तिर्लोकस्य । तत्र शेषाः क्रिया उपलक्षणीकृत्य चन्द्रादित्यपरिवर्तनक्रियासु कालव्यहारो व्यवस्थितः । ता एवावान्तरक्रियापरिमाणेन प्रत्यासत्तेरन्यक्रियापरिच्छेदार्थमुपादीयमानेनोपलक्ष्यन्ते । तथा हि ।

अनवस्थितमानत्वाद्गोदोहादिषु रुपतः ।
चिह्नं व्यवस्थयेच्छन्ति नित्यं सूर्यादिचेष्टितम् ॥

कियता कालेन गौर्दुह्यत इत्युक्ते नियतान्येव मुहूर्तादीनि परिच्छेदकत्वेनोपादीयन्ते । तत्परिच्छेदश्च नाडिकालक्षणलवत्रुटिनिमेषादिभिर्व्यावहारिकक्रियाव्यतिरिक्तैरेव क्रियते । तदभ्यासवशेन तु व्यावहारिकाणामपि प्रायिकपरिमाणज्ञानात्परिच्छेदकत्वं भवति । न च जीवनं नाम निमेषादिवन्नियतपरिमाणं, येन परिच्छेदकत्वसामर्थ्यात्कालत्वेनाऽऽश्रीयते । तस्माद्व्यतिरिक्तकाललक्षणा दुष्परिहरा । पुनश्चाभ्यासलक्षणा । कथम् ।

न ह्येकेन प्रयोगेण जीवकालोऽवरुध्यते ।
विततेनापरिज्ञानादन्यथा वा वृथाश्रुतिः ॥

अनभ्यस्तं प्रयुञ्जानो यदि तावद्वितत्य प्रयुङ्क्ते जीवनपरिमितस्य कालस्यान्तरा किंचित्कर्मावयवं यदाकदाचित्कुर्वाणस्ततो मरणस्यानिरूपितकालत्वाद्यदि कथंचिदन्त्यायामवस्थायां समापयेन्न च म्रियेत तदूने काले समापनादयथाचोदितापत्तिः । अथास626 माप्य म्रियेत तथाऽपि प्रक्रान्तासमापनं दोषः स्यात् । न च 488सर्वस्वारवद्वचनमस्ति । येन मृतेऽपि समाप्येत । सायंप्रातश्चोदनं च यावज्जीवकाम्यचोदनासमीपाम्नाते सत्यौ विना प्रमाणेन केवलकाम्यविषये कल्पनीये स्यातामस्मिन्पक्षे । यदि तु तदनुरोधेन सकृदेव प्रयुज्योभयं संभावितमिति मन्येत । यथा ‘पौर्णमास्यां पौर्णमास्या यजेत’ इति चोदिते तदेकदेशकरणेनापि शास्त्रार्थः संभाव्यत इति न व्याप्यते तथा जीवितपरिच्छिन्नकालैकदेशवर्तिनोः सायंप्रातःकालयोरनुष्ठानाच्चोदनाद्वयमप्यनुष्ठितार्थं भविष्यतीति । तत्रोच्यते ।

पौर्णमास्यतिरिक्ताहर्व्यवच्छेदफला श्रुतिः ।
अव्याप्तावपि तत्र स्यान्न त्विहैवं प्रतीयते ॥

यद्यपि तत्राल्पत्वात्कर्मणः पूर्वाह्णचोदनावशेन वा पौर्णमासी न व्याप्यते न किंचिद्दुष्यति । सर्वथा दिवसान्तराण्यतिक्रम्य पौर्णमास्यां तावत्कृतं कर्म तावन्मात्रं च शास्त्रेणोक्तं न व्याप्तिः । इतरत्र पुनर्जीवितव्यतिरिक्तकालासंभवाद्व्यवच्छेद्यं न किंचिदस्तीति व्याप्तावसत्यां समस्तमेव वाक्यमनर्थकं स्यात् । सायंप्रातश्चोदनयोरपि जीवनकालान्तर्गतेः सिद्धत्वाद्यावच्छब्दश्च समस्तजीवितावधिपरिग्रहार्थ एकदेशानुष्ठाने बाधितः स्यात् । अतः सायंप्रातश्चोदनामिश्रेयमभ्यासमनाक्षिपन्ती न शक्नोति पुरुषं नियोक्तुमित्यपरिहार्या लक्षणा । ननु चार्थादभ्यासो जायमानस्त्वत्पक्षवदेव न दोषं जनयेत् । तथा हि ।

सकृदेव श्रुतो होमः क्रियमाणः पुनः पुनः ।
न शब्दे भारमाधत्ते सामर्थ्यारोपितश्रमः ॥

अथ योऽयं मम दोषः स तवापि दोष एव, वक्तव्यो वा विशेषः । उच्यते ।

627
मम प्रतिदिनं सर्वश्चोदनार्थः समाप्यते ।
काम्यवच्च पृथक्तेष्टा तव त्वन्ते समाप्यते ॥

मम जीवनसहितसायंप्रातःकालोपजने हि सकलं कर्म कृत्वा निराकाङ्क्षे पुरुषे सति पुनरपि तादृङ्निमित्तसंभवाद्द्वितीयादिष्वहःस्वनुष्ठानम् । तत्र च प्रतिदिनं कर्मसमाप्तेर्नाभ्यास इति शक्यं वदितुम् । तद्यथा काम्ये यः फलभूमार्थी पुनः पुनः प्रयुङ्क्ते न तस्याभ्यस्तरूपमेतत्कर्मेत्येवं बुद्धिर्जायते तथाऽत्रेति । तव पुनर्जीवितपरिमितकालविधानात्कर्मणोऽपरिसमाप्तस्यैवैन्द्रवायवादिग्रहाभ्यासतुल्यमनुष्ठानम् । तच्चैतद्यावज्जीवचोदनाकृतमित्यापन्नमभ्यासविधानम् । नन्वर्थादभ्यास इति । 489सत्यमेतत्तेनैव तु लक्षणाऽन्यथा श्रुतिरेव स्यात् । 490तदुभयतः श्रुत्यनुरोधेन प्रकरणं बाधित्वा जीवनमुद्दिश्य होमयागविधानात्कर्तृकर्मविधिरित्युपपन्नम् ॥ २ ॥

  1. सर्वस्वारवदिति—‘मरणकामो ह्येतेन यजेत यः कामयेतानामयः स्वर्गं लोकभियाम्’ इति वाक्येन विहिते सर्वस्वाराख्ये कर्मणि ‘आर्भवे प्रस्तूयमान औदुम्बरीं सदृशेन वाससा परिवेष्ट्य ब्राह्मणाः परिसमापयत मे यज्ञमिति संप्रेष्याग्निं प्रविशति’ इति प्रैषविधानाद्युक्तं यजमानमरणानन्तरमपि क्रतुसमापनमित्यर्थः ।

  2. ननु विधेयत्वेऽप्यभ्यासस्य जीवनपरिमितकालान्वयान्यथानुपपत्तित एव प्रतीतेर्धातोरभ्यासलक्षणांयां प्रमाणाभाव इति नन्वित्यादिनाऽऽशङ्क्य शाब्दत्वं विनाऽभ्यासस्य शाब्दविध्यन्वयायोगेनार्थात्प्रतीतिसंभवेऽपि धातुव्यापारावश्यंभावेनापरिहार्या लक्षणेत्येवं समादधाति—सत्यमित्यादिना ।

  3. तदिति—तस्मादित्यर्थः ।