989 1161‘सर्वेभ्यो वा कारणाविशेषात्’ इत्यस्यातिप्र1162सक्तस्यापवादः क्रियते । तमेव तावत्पूर्वं पक्षं स्मारयति । तथा च ‘सर्वेभ्यो हविर्भ्यः’ इत्यनुवाद उपपद्यते । निःशेषहविर्विषयत्वात् ॥ १ ॥

  1. ( अ॰ ३ वा॰ ४ अ॰ १५ सू॰ ४४ )
  2. अतिप्रसक्तस्येतिक्वचिन्नाति ।