अध्यायः 016
द्रोणेन युधिष्ठिरग्रहणोद्यमे अर्जुमेन तद्भङ्गः ॥ 1 ॥
सञ्जय उवाच । 
					तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।
						दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥
					शरा दश दिशो मुक्ता वृषसेनेन संयुगे ।
						विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥
					तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः ।
						भानोरिव महाराज घर्मकाले मरीचयः ॥
					तेनार्दिता महाराज रथिनः सादिनस्तथा ।
						निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः ॥
					हयौघांश्च रथौघांश्च गजौघांश्च महारथः ।
						अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥
					दृष्ट्वा तमेकं समरे विचरन्तमभीतवत् ।
						सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥
					नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।
						विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥
					तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।
						तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥
					कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा ।
						तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥
					छादयन्तो महाराज द्रौपदेयान्महारथान् ।
						शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥
					तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।
						पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥
					तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम् ।
						त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥
					एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः ।
						परस्परमुदीक्षन्तः परस्परकृतागसः ॥
					तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम् ।
						युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम् ॥
					भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः ।
						बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥
					`प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत् ।
						शूराणामुदयस्तद्वदासीत्पुरुषसत्तम' ॥
					तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।
						महाबलानां बलिभिर्दानवानां यथा सुरैः ॥
					ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम् ।
						त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् ॥
					तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।
						अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥
					`भारद्वाजममर्षश्च विक्रमश्च समाविशत् ।
							समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च ।
						
						महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत् ॥
						
					सारथे याहि यत्रैष पाण्डरेण विराजता ।
						ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट् ॥
					तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा ।
						एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम् ॥
					न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः ।
						मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः ॥
					अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान् ।
						न मामुत्सहते तात न भीमो न च सात्यकिः ॥
					मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः ।
						ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः ॥
					नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा ।
						याहि सर्गं पुरस्कृत्य यशसे च जयाय च ॥
						सञ्जय उवाच । 
					एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः ॥
						
					तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन् ।
						रथेन सवरूथेन भास्वरेण विराजता ॥
					तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः ।
						पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्' ॥
					ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।
						प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥
					तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।
						तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत् ॥
					चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।
						दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥
					द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।
						सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम् ॥
					कुमारस्तु ततो द्रोणं सायकेन महाहवे ।
						विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः ॥
					संवार्य च रणे द्रोणं कुमारस्तु महाबलः ।
						शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः ॥
					तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम् ।
						चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः ॥
					स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।
						तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः ॥
					शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
						नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥
					युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।
						सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥
					व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन् ।
						अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥
					युगन्धरस्ततो राजन्भारद्वाजं महारथम् ।
						वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम् ॥
					युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः ।
						युगन्धरं तु भल्लने रथनीडादपातयत् ॥
					`तं विजित्य महातेजा भारद्वाजो महामनाः ।
						अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्' ॥
					ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।
						व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान् ॥
					एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।
						आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥
					व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।
						पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥
					त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।
						प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान् ॥
					ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च ।
						तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥
					ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।
						व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली ॥
					तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान् ।
						युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः ॥
					ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।
						हृतो राजेति योधानां समीपस्थे यतव्रते ॥
					अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।
						अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ॥
					अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः ।
						आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥
					एवं सञ्जल्पतां तेषां तावकानां महारथः ।
						आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥
					शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।
						शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ॥
					तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।
						नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥
					ततः किरीटि सहसा द्रोणानीकमुपाद्रवत् ।
						छादयन्निषुजालेन महता मोहयन्निव ॥
					शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् ।
						नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥
					न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।
						अदृश्यन्त महाराज बाणभूता इवाभवन् ॥
					नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे ।
						बाणान्धकारे महति कृते गाण्डीवधन्वना ॥
					सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते ।
							नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन ।
						
					ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।
						तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान् ॥
					स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।
						ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ॥
					पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ।
						एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः ॥
					पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥
							मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः ।
						
					चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥
5-16-1 अस्त्रमायया अस्त्रकौशलेन ॥ 5-16-14 पतत्त्रिवरभोगिनामिव पतत्त्रिवरो गरुडः । भोगिनः सर्पाः ॥ 5-16-19 द्रुतेन पलायितेन ॥ 5-16-55 विशसने युद्धे ॥ 5-16-66 मसारः इन्द्रनीलः । गल्वर्कः पद्मरागः ॥ 5-16-16 षोडशोऽध्यायः ॥
श्रीः