अध्यायः 036
					 व्यासेन भीष्ममुखाराजधर्मादिश्रवणे आदिष्टस्य युधिष्ठिरस्य
						कृष्णाद्याज्ञया धृतराष्ट्रादिभिः सह कुरुनगरप्रवेशः ॥ 1 ॥ 
					
					
						श्रोतुमिच्छामि भगवन्विस्तरेण महामुने ।
						राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥
					 
					
						आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम ।
						धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥
					 
					
						प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता ।
						कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥
					 
					
						धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।
						एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥
						वैशंपायन उवाच । 
					 
					
						तमुवाच महाराज व्यासो वेदविदां वरः ।
						नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥
					 
					
						श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप ।
						प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥
					 
					
						स ते धर्मरहस्येषु संशयान्मनसि स्थितान् ।
						छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥
					 
					
						जनयामास यं देवी दिव्या त्रिपथगा नदी ।
						साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥
					 
					
						बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः ।
						तोषयित्वोपचारेण राजनीतिमधीतवान् ॥
					 
					
						उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।
						स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥
					 
					
						भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।
						प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः ॥
					 
					
						पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।
						अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥
					 
					
						मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।
						रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः ॥
					 
					
						मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।
						तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥
					 
					
						यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः ।
						यस्य नाविदितं किंचिज्ज्ञानं ज्ञेयेषु दृश्यते ॥
					 
					
						स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।
						तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥
					 
					
						एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः ।
						उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥
						युधिष्ठिर उवाच । 
					 
					
						वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम् ।
						आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥
					 
					
						घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम् ।
						उपसंप्रष्टुमर्हामि तमहं केन हेतुना ॥
						वैशंपायन उवाच । 
					 
					
						ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।
						पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः ॥
						वासुदेव उवाच । 
					 
					
						नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि ।
						यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥
					 
					
						ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।
						पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥
					 
					
						हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।
						चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥
					 
					
						प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।
						नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥
					 
					
						सुहृदामस्मदादीनां द्रौपद्यांश्च परंतप ।
						कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तः स कृष्णेन राजा राजीवलोचनः ।
						हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः ॥
					 
					
						सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम् ।
						द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥
					 
					
						एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः ।
						व्यजहान्मानसं दुःखं संतापं च महायशाः ॥
					 
					
						श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः ।
						व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः ॥
					 
					
						स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
						धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥
					 
					
						प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
						अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥
					 
					
						ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।
						युक्तं षोडशभिस्त्वश्चैः पाण़्डुरैः शुभलक्षणैः ॥
					 
					
						मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः ।
						आरुरोह यथा देवः सोमोऽम्रतमयं यथम् ॥
					 
					
						जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।
						अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥
					 
					
						ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि ।
						शुशुभे तारकाराजः सिताभ्र इव चाम्बरे ॥
					 
					
						चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा ।
						चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलंकृते ॥
					 
					
						ते पञ्च रथमास्थाय भ्रातरः समलंकृताः ।
						भूतानीव समस्तानि राजन्ददृशिरे तदा ॥
					 
					
						आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः ।
						अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥
					 
					
						रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम् ।
						सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥
					 
					
						नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।
						अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥
					 
					
						कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी ।
						यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥
					 
					
						ततो रथाश्च बहुला नागाश्वसमलंकृताः ।
						पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥
					 
					
						ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।
						स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥
					 
					
						तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि ।
						आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥
					 
					
						अभियाने तु पार्थस्य नरैर्नगरवासिभिः ।
						नगरं राजमार्गाश्च यथावत्समलंकृताः ॥
					 
					
						पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी ।
						संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥
					 
					
						अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः ।
						माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥
					 
					
						कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः ।
						सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥
					 
					
						तथा स्वलंकृतं द्वारं नगरं पाण्डुनन्दनः ।
						स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््त्रिंशोऽध्यायः ॥ 36 ॥ 
					 12-36-3 कौतूहलेन प्रसङ्गेनाऽनुप्रवणा अभिमुखा ॥ 12-36-6
						प्रेहि प्रयाहि ॥ 12-36-10 यच्च देवगुरुर्द्रिज इति झ. पाठः । सवैयाख्यं
						व्याख्यासहितम् ॥ 12-36-16 विमुञ्चति विमोक्ष्यति ततः पुरा ॥ 12-36-18 वैशसं
						विनाशम् ॥ 12-36-22 नाथमानाः याचमानाः । उपासत इत्युत्तरत्रापि योज्यम् ॥ 12-36-27 विष्टरश्रवसा विष्णुना ॥ 12-36-28 संतापं शारीरं तापम् ॥ 12-36-29
						वाक्यानि वेदावयवाः । निधिस्तदर्थविचारग्रन्थो मीमांसा । श्रुतं श्राव्यं
						नीतिशास्त्रादि । व्यवस्य कर्तव्यमर्थं निश्चित्य ॥ 12-36-33 अमृतमयं
						देवतामयम् ॥ 12-36-38 युयुत्सुर्धृतराष्ट्रपुत्रः ॥ 12-36-46 मेदिनी
						समलंकृतेत्यनुषज्यते । धूपनैः अगरुप्रभृतिभिर्धूपद्रव्यैः ॥