अध्यायः 106
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति गोदानप्रशंसापरनाचिकेतोपाख्यानकथनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ ।
						विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥
						भीष्म उवाच । 
					 
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥
					 
					
						ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।
						त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥
					 
					
						समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ।
						उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥
					 
					
						इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
						विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥
					 
					
						गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।
						न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥
					 
					
						क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा ।
						यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः ॥
					 
					
						तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः ।
						प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि ॥
					 
					
						नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।
						किं मया कृतमित्युक्त्वा निपपात महीतले ॥
					 
					
						तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः ।
						व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥
					 
					
						पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।
						प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥
					 
					
						स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः ।
						दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥
					 
					
						अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।
						दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥
					 
					
						प्रत्यक्षदार्शी सर्वस्य वित्रा पृष्टो महात्मना ।
						अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत् ॥
					 
					
						कुर्वन्मवच्छासनमाशु यातो
							ह्यहं विशालां रुचिरप्रभासाम् ।
						
						वैवस्वतीं प्राप्य सभामवश्यं
							सहस्रशो योजनहैमभौमाम् ॥
						
					 
					
						दृष्टैव मामभिमुखमापतन्तं
							गृहं निवेद्यासनमादिदेश ।
						
						वैवस्वतोऽर्घ्यादिभिरर्हणैश्च
							भवत्कृते पूजयामास मां साः ॥
						
					 
					
						ततस्त्वहं तं शनकैरवोचं
							वृतः सदस्यैरभिपूज्यमानः ।
						
						प्राप्तोऽस्मि ते विषयं धर्मराज
							लोकानर्हो यानहं तान्विधत्स्व ॥
						
					 
					
						यमोऽब्रवीन्मां न मृतोसि सौम्य
							यमं पश्येत्याह स त्वां तपस्वी ।
						
						पिता प्रदीप्ताग्निसमानतेजा
							न तत्छक्यमनृतं विप्र कर्तुम् ॥
						
					 
					
						दृष्टस्तेऽहं प्रतिगच्छस्व तात
							शोचत्यसौ तव देहस्य कर्ता ।
						
						ददानि किञ्चापि मनःप्रणीतं
							प्रियातिथेस्तव कामान्वृणीष्व ॥
						
					 
					
						तेनैवमुक्तस्तमहं प्रत्यवोचं
							प्राप्तोस्मि ते विषयं दुर्निवर्त्यम् ।
						
						इच्छाम्यहं पुण्यकृतां समृद्धाँ-
							ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥
						
					 
					
						यानं समारोप्य तु मां स देवो
							वाहैर्युक्तं सुप्रभं भानुमत्तम् ।
						
						संदर्शयामास तदाऽऽत्मलोका-
							न्सर्वास्तथा पुण्यकृतां द्विजेन्द्र ॥
						
					 
					
						अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम् ।
						नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥
					 
					
						चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च ।
						अनेकशतभौमानि सान्तर्जलवनानि च ॥
					 
					
						वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।
						तरुणादित्यवर्णानि स्थावराणि चराणि च ॥
					 
					
						भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।
						सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥
					 
					
						नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः ।
						घोषवन्ति च यानानि युक्तान्धथ सहस्रशः ॥
					 
					
						क्षीरस्रवा वै सरितो गिरींश्च
							सर्पिस्तथा विमलं चापि तोयम् ।
						
						वैवस्वतस्यानुमतांश्च देशा-
							नदृष्टपूर्वान्सुबहूनपश्यम् ॥
						
					 
					
						सर्वान्दृष्ट्वा तदहं धर्मराज-
							मवोचं वै सर्वदेवं सहिष्णुम् ।
						
						क्षीरस्यैताः सर्पिषश्चैव नद्यः
							शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः ॥
						
					 
					
						यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेता-
							न्ये दातारः साधवो गोरसानाम् ।
						
						अन्ये लोकाः शाश्वता वीतशोकैः
							समाकीर्णा गोप्रदाने रतानाम् ॥
						
					 
					
						न त्वेतासां दानमात्रं प्रशस्तं
							पात्रं कालो गोविशेषो विधिश्च ।
						
						ज्ञात्वा देयं विप्र गवान्तरं हि
							दुःखं ज्ञातुं पावकादित्यभूतम् ॥
						
					 
					
						स्वाध्यायवान्योऽतिमात्रं तपस्वी
							वैतानस्थो ब्राह्मणः पात्रमासाम् ।
						
						गोषु क्षान्तं गोशरण्यं कृतज्ञं
							वृत्तिग्लानं तादृशं पात्रमाहुः ॥
						
					 
					
						कृच्छ्रोत्सृष्टाः पोष्णाभ्यागताश्च
							द्वारैरेतैर्गोविशेषाः प्रशस्ताः ।
						
						अन्तर्जाताः सुक्रयज्ञानलब्धाः
							प्राणक्रीताः सोदकाः सोद्वहाश्च ॥
						
					 
					
						तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ
							तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।
						
						वत्सैः प्रीताः सुप्रजाः सोपचारा-
							स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥
						
					 
					
						दत्त्वा धेनुं सुव्रतां साधुदोहां
							कल्याणवत्सामपलायिनीं च ।
						
						यावन्ति रोमाणि भवन्ति तस्या-
							स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥
						
					 
					
						तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय
							दान्तं धुर्यं बलवन्तं युवानम् ।
						
						कुलानुजीव्यं वीर्यवन्तं बृहन्तं
							भुङ्क्ते लोकान्सम्मितान्धेनुदस्य ॥
						
					 
					
						वृद्धे ग्लाने सम्भ्रमे वा महार्थे
							कृष्यर्थं वा हौम्यहेतोः प्रमूत्याम् ।
						
						गुर्वर्थं वा यज्ञसमाप्तये वा
							गां वै दातुं देशकालोऽविशिष्टः ॥
						
						नाचिकेत उवाच । 
					 
					
						श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम् ।
						अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति ॥
					 
					
						ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम् ।
						गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः ॥
					 
					
						अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः ।
						तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥
					 
					
						घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः ।
						स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥
					 
					
						तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।
						स कामप्रवहां शीतीं नदीमेतामुपाश्नुते ॥
					 
					
						एवमेतानि मे तत्र धर्मराजो न्यदर्शयत् ।
						दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥
					 
					
						निवेदये चाहमिमं प्रियं ते
							क्रतुर्महानल्पधनप्रचारः ।
						
						प्राप्तो मया तात स मत्प्रसूतः
							प्रपत्स्यते वेदविधिप्रवृत्तः ॥
						
					 
					
						शापो ह्ययं भवतोऽनुग्रहाय
							प्राप्तो मया यत्र दृष्टो यमो वै ।
						
						दानव्युष्टिं तत्र दृष्ट्वा महात्म-
							न्निःसंदिग्धान्दानधर्मांश्चरिष्ये ॥
						
					 
					
						इदं च मामब्रवीद्धर्मराजः
							पुनः पुनः सम्प्रहृष्टो महर्षे ।
						
						दानेन यः प्रयतोऽभूत्सदैव
							विशेषतो गोप्रदानं च कुर्याम् ॥
						
					 
					
						शुद्धो ह्यर्थो नावमन्यस्व धर्मा-
							न्पात्रे देयं देशकालोपपन्ने ।
						
						तस्माद्गावस्ते नित्यमेव प्रदेया
							माभूच्च ते संशयः कश्चिदत्र ॥
						
					 
					
						एताः पुरा ह्यददन्नित्यमेव
							सान्तात्मानो दानपथे निविष्टाः ।
						
						तपांस्युग्राण्यप्रतिशङ्कमाना-
							स्ते वै दानं प्रददुश्चैव शक्त्या ॥
						
					 
					
						काले च शक्त्या मत्सरं वर्जयित्वा
							शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।
						
						दत्त्वा गा वै लोकममुं प्रपन्ना
							देदीप्यन्ते पुण्यशीलास्तु नाके ॥
						
					 
					
						एतद्दानं न्यायलब्धं द्विजेभ्यः
							पात्रे दत्तं प्रापणीयं परीक्ष्य ।
						
						काम्याष्टम्यां वर्तितव्यं दशाहं
							रसैर्गवां शकृता प्रस्नवैर्वा ॥
						
					 
					
						देवव्रती स्याद्वृषभप्रदानै-
							र्वेदावाप्तिर्गोयुगस्य प्रदाने ।
						
						तीर्थावाप्तिर्गोप्रयुक्तप्रदाने
							पापोत्सर्गः कपिलायाः प्रदाने ॥
						
					 
					
						गामप्येकां कपिलां सम्प्रदाय
							न्यायोपेतां कलुषाद्विप्रमुच्येत् ।
						
						गवां रसात्परमं नास्ति किञ्चि-
							द्गवां प्रदानं सुमहद्वदन्ति ॥
						
					 
					
						गावो लोकांस्तारयन्ति क्षरन्त्यो
							गावश्चान्नं संजनयन्ति लोके ।
						
						यस्तं जानन्न गवां हार्दमेति
							स वै गन्ता निरयं पापचेताः ॥
						
					 
					
						यैस्तद्दत्तं गोसहस्रं शतं वा
							दशार्धं वा दश वा साधुवत्सम् ।
						
						अप्येका वै साधवे ब्राह्मणाय
							सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥
						
					 
					
						प्राप्त्या पुष्ट्या लोकसंरक्षणेन
							गावस्तुल्याः सूर्यपादैः पृथिव्याम् ।
						
						शब्दश्चैकः संनतिश्चोपभोगा-
							स्तस्माद्गोदः सूर्य इवावभाति ॥
						
					 
					
						गुरुं शिष्यो वरयेद्गोप्रदाने
							स वै गन्ता नियतं स्वर्गमेव ।
						
						विधिज्ञानां सुमहान्धर्म एष
							विधिं ह्याद्यं विधयः संविशन्ति ॥
						
					 
					
						इदं दानं न्यायलब्धं द्विजेभ्यः
							पात्रे दत्त्वा प्रापयेथाः परीक्ष्य ।
						
						त्वय्याशंसन्त्यमरा दानवाश्च
							वयं चापि प्रसृते पुण्यशीले ॥
						
					 
					
						इत्युक्तोऽहं धर्मराजं द्विजर्षे
							धर्मात्मानं शिरसाऽभिप्रणम्य ।
						
						अनुज्ञातस्तेन वैवस्वतेन
							प्रत्यागमं भगवत्पादमूलम् ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥ 
					 7-106-5 कलशश्चातिभोजनम् इति झ.पाठ. । तत्र अतिभोजनं
						भोजनसामग्रिकं शाकादि ॥ 7-106-8 गतसत्वो मृतः ॥ 7-106-11 सस्यं शुष्यमाणम् ॥ 7-106-15 योजनेति लुप्ततृतीयान्तं पदम् । योजनैः सहस्रशः सम्मितामिति शेषः ॥ 7-106-23 अनेकशतानि भौमानि उपर्युपरि भूमिसमूहा येषु तानि प्रासादमण्डलानि ॥ 7-106-30 गवामन्तरमन्योन्यतारतम्यं । अवङ् ॥ 7-106-31 कृच्छ्रोत्सृष्टाः
						सङ्कटात् निरोधात् मुक्ताः । पोषणार्थं दरिद्रागारादागताः । तादृशीनां पालनं
						प्रशस्ततरमित्यर्थः ॥ 7-106-33 त्र्यहमम्मात्राहारो भूमिशायी भूत्वा चतुर्थं
						दिनमारभ्य त्र्यहमेकैकां गां दत्त्वा गोरसैर्वृत्तिं कुर्यात् । एवं व्रतपूर्वकं
						गोत्रयं ददत उक्तं वक्ष्यमाणं च फलं भवतीत्यर्थः ॥ 7-106-36 वृद्धे ग्लाने
						रोगिणि पथ्याशनार्थं सम्भ्रमे दुर्भिक्षे । महार्थे यज्ञाद्यर्थे च । प्रसूत्यां
						पुत्रजन्मनि ॥ 7-106-43 क्रतुः गोदानरूपः ॥ 7-106-49 प्रापणीयं गोः आहारादि ।
						कामे इच्छापूरणे साधुः काम्या या अष्टमी शुक्लकृष्णान्यतरा तस्यां ॥ 
					
					
					
					
					श्रीः