अध्यायः 216
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति त्रिवर्गनिरूपणम् ॥ 1 ॥
महेश्वर उवाच ।
पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च ।
							यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि ।
						
						मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि ॥
						
					तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने ।
							अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः ।
						
					तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम् ।
						तेन संयुज्यते देवि यजमानो न संशयः ॥
					सपत्नीकः सपुत्रश्चि पित्रा च भ्रातृभिः सह ।
						ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते ॥
					एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
						
						उमोवाच । 
					भगवन्सर्वभूतेश शूलपाणे महाद्युते ।
						श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम् ॥
					कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो ।
						प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम् ॥
					वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम् ।
						एतत्सर्वं समासेन वक्तुमर्हसि मानदः ॥
						महेश्वर उवाच । 
					न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ।
						प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम् ॥
					तेषां संरक्षणार्थाय राजानः संस्कृता भुवि ।
						सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः ॥
					विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा ।
						इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये ॥
					अपि जन्मफलं तावन्मानुषाणां विशेषतः ।
						विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः ॥
					कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे ।
						सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते ॥
					विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते ।
						कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा ॥
					विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम् ।
						दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम् ॥
					शक्यं विद्याविनीतेन लोके संजीवनं शुभम् ॥
						
					आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम् ।
							वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत् ।
						
						भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि ॥
						
					कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत् ।
						इत्येतत्कुलवासाय दानकर्म यथा पुरा ॥
					यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः ।
							राजविद्यानुवादेऽपि लोकविद्यामथापि वा ।
						
						तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः ॥
						
					ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः ।
							एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः ।
						
						न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत् ॥
						
					यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् ।
						क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत् ॥
					वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः ।
						मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ ॥
					पशुसंजीवनं चैव दश गाः पोषयेद्ध्रुवम् ।
						बहुप्रकारा बहवः पशवस्तस्य साधकाः ॥
					यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः ।
						यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः ॥
					बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत् ।
						मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत् ॥
					यथायथा सु तुष्येत तथा संतोषयेत्तु तम् ।
						अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम् ॥
					विप्रियं नाचरेत्तस्य एषा सेवा समासतः ।
						विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत् ॥
					कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु ।
						तयोरपि यथायोगं न्यायतः कर्मवेतनम् ॥
					आजीवेभ्योऽपि सर्वभ्यः स्वार्जवाद्वेतनं हरेत् ।
						अनार्जवादाहरतस्तत्तु पापाय कल्पते ॥
					सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम् ।
							आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः ।
						
						कारणानि प्रयासं च प्रक्षेपं च फलोदयम् ॥
						
					एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम् ।
						अतः परं समारम्भेद्यत्रात्महितमाहितम् ॥
					वृत्तिमेव समासाद्य तां सदा परिपालयेत् ।
						देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा ॥
					पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत् ।
						क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया ॥
					आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः ।
						धर्मायार्थाय कामाय आपत्प्रशमनाय च ॥
					चतुर्ष्वपि विभागेषु विधानं शृणु शोभने ॥
						
					यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् ।
						देवब्राह्मणपूजार्थं पितृपूजार्थमेव च ॥
					मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः ।
						एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम् ॥
					धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम् ।
						ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् ॥
					वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे ।
						आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् ॥
					अर्थोदयसमावाप्तावनर्थस्य विघातने ।
						एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम् ॥
					अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत् ।
						अनर्थं बाधते ह्यर्थो अर्तं चैव फलान्युत ॥
					नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि ।
						तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः ॥
					शरीरपोषणार्थाय आहारस्य विशोषणे ।
						नट*****धर्वसंयोगे कामयात्राविहारयोः ॥
					मनःप्रियाणां संयोगे प्रीतिदाने तथैव च ।
						एवमादिषु चान्येषु कामार्तं विसृजेद्धनम् ॥
					विचार्य गुणदोषांस्तु त्रयाणां तत्र संत्यजेत् ।
						चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते ॥
					राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने ।
						महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात् ॥
					शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात् ।
							प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे ।
						
						एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम् ॥
						
					सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् ।
						यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च ॥
					अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते ।
							निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत् ।
						
						एवं देवि मनुष्याणां लोकानां जीवनं प्रति ॥
						
					एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु ।
						धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः ॥
					त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते ।
						तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः ॥
					काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः ।
						गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम् ॥
					प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् ।
						आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम् ॥
					वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः ।
						पोषणं भूत्यवर्गस्य सान्त्वदानपरिग्रहे ॥
					न्यायतः कर्मकरणमन्यायाहितवर्जितम् ।
						सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् ॥
					पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम् ।
						वर्जनं चाशुभार्थानां शुभानां जोषणं तथा ॥
					कुलोचितानां धर्माणां यतावत्परिपालनम् ।
							कुलसन्धारणं चैव पौरुषेणैव सर्वशः ।
						
						एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम् ॥
						
					वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया ।
							परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा ।
						
						न याचेत परान्धीरः स्वबाहुबलमाश्रयेत् ॥
						
					स्वशरीरं सदा रक्षेदाहाराचारयोरपि ।
						हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया ॥
					देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि ।
						शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम् ॥
					प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः ।
						गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत् ॥
					बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा ।
						मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत् ॥
					विषयान्नावगाहेत स्वशक्त्या तु समाचरेत् ।
						यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम् ॥
					अयशस्करमर्थघ्नं कर्म यत्परपीडनम् ।
						भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन ॥
					बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः ।
						आरभेत तदा कर्भ शुभं वा यदि वेतरत् ॥
					आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे ।
						मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥
श्रीः
