अध्यायः 034
अथ पुत्रदर्शनपर्व ॥ 2 ॥
व्यासेन निशायां गङ्गाजलावगाहनेन समाह्नाने पुरा समरनिहतैः कुरुपाण्डवोभयपक्षीयैः सर्वैः स्वस्वाभरणायुधवाहनादिभिः सह सलिलादुद्गम्य तीरोत्तरणम् ॥ 1 ॥ धृतराष्ट्रेण व्यासप्रसादलब्धदिव्यचक्षुषा दुर्योधनादीनां सर्वेषामवलोकनम् ॥ 2 ॥
वैशम्पायन उवाच ।
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
						व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥
					धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
						शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥
					गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
						पौरजानपदश्चापि जनः सर्वो यथा वयः ॥
					ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
						अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः ॥
					पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।
							राजानश्च महाभागा नानादेशनिवासिनः ।
						
						`प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति ॥' 
					ततः सुतुमुलः शब्दो जलान्ते जनमेजय ।
						प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः ॥
					ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
						ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥
					विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
						द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥
					कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
						दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः ॥
					जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
						भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥
					लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः ।
						शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज ॥
					अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
						बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥
					एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
						सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥
					यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
						यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते ॥
					दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
						निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः ॥
					गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
						दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः ॥
					धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
						मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥
					दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
						ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः ॥
					तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम् ।
						विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥
					तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
						आश्चर्यभूतं ददृशे चित्रं पटगतं यथा ॥
					धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
						मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ ॥
					इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
श्रीः