अध्यायः 065
					
					 विस्तरश्रवणेच्छया जनमेजयस्य प्रश्नः ॥ 1 ॥ परशुरामेण लोके
						निःक्षत्रिये कृते ब्राह्मणेभ्यः क्षत्रस्य पुनरुत्पत्तिः ॥ 2 ॥ तत्कालस्य
						धर्मभूयिष्ठत्वम् ॥ 3 ॥ देवैर्निर्जितानां दानवानां भूमावुत्पत्तिः ॥ 4 ॥
						तद्भूरिभारार्तया पृथ्व्या प्रार्थितस्य ब्रह्मणो
						देवान्प्रत्यंशावतरणाज्ञापनम् ॥ 5 ॥ अवतारार्थं इन्द्रेण नारायणप्रार्थना ॥ 6 ॥ 
					
					
						य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।
						सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः ॥ 1 ॥
					 
					
						यदर्थमिह संभूता देवकल्पा महारथाः ।
						भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥
						वैशम्पायन उवाच । 
					 
					
						रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।
						तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥
					 
					
						त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा ।
						जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥
					 
					
						तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।
						ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः ॥
					 
					
						ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।
						ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥
					 
					
						तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः ।
						ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान् ॥
					 
					
						कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ।
						एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ॥
					 
					
						जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम् ।
						चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः ॥
					 
					
						अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।
						तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥
					 
					
						ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ ।
						ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ॥
					 
					
						ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।
						आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥
					 
					
						अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम् ।
						अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम् ॥
					 
					
						प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् ।
						ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम् ॥
					 
					
						कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।
						धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन् ॥
					 
					
						तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।
						स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥
					 
					
						न बाल एव म्रियते तदा कश्चिज्जनाधिप ।
						न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम् ॥
					 
					
						एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ ।
						इयं सागरपर्यन्ता ससापूर्यत मेदिनी ॥
					 
					
						ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।
						साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥
					 
					
						न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप ।
						न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत ॥
					 
					
						कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।
						युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन् ॥
					 
					
						फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।
						न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥
					 
					
						कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।
						धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥
					 
					
						स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।
						एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥
					 
					
						काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।
						भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च ॥
					 
					
						एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।
						आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥
					 
					
						एवं समुदिते लोके मानुषे भरतर्षभ ।
						असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर ॥
					 
					
						आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।
						ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह ॥
					 
					
						इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः ।
						जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥
					 
					
						गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।
						क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च ॥
					 
					
						जातैरिह महीपाल जायमानैश्च तैर्मही ।
						न शशाकात्मनात्मानमियं धारयितुं धरा ॥
					 
					
						अथ जाता महीपालाः केचिद्बहुमदान्विताः ।
						दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः ॥
					 
					
						वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।
						इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥
					 
					
						ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।
						अन्यानि चैव सत्वानि पीडयामासुरोजसा ॥
					 
					
						त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते ।
						विचेरुः सर्वशो राजन्महीं शतसहस्रशः ॥
					 
					
						आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः ।
						अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥
					 
					
						एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः ।
						पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे ॥
					 
					
						न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम् ।
						तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥
					 
					
						ततो मही महीपाल भारार्ता भयपीडिता ।
						जगाम शरणं देवं सर्वभूतपितामहम् ॥
					 
					
						सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।
						ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥
					 
					
						गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः ।
						वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा ॥
					 
					
						अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।
						सन्निधौ लोकपालानां सर्वेषामेव भारत ॥
					 
					
						तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।
						पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥
					 
					
						स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।
						ससुरासुरलोकानामशेषेण मनोगतम् ॥
					 
					
						तामुवाच महाराज भूमिं भूमिपतिः प्रभुः ।
						प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः ॥
						ब्रह्मोवाच । 
					 
					
						यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे ।
						तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः ॥
					 
					
						`उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत् ।' 
						वैशंपायन उवाच ।
						इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।
						
						आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥
						
					 
					
						अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।
						अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत् ॥
					 
					
						तथैव च समानीय गन्धर्वाप्सरसां गणान् ।
						उवाच भगवान्सर्वानिदं वचनमर्थवत् ॥
					 
					
						ब्रह्मोवाच । 
						स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च ।
						
						वैशम्पायन उवाच ।
						अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः ।
						
						तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥
						
					 
					
						अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।
						नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥
					 
					
						यः स चक्रगदापाणिः पीतवासाः शितिप्रभः ।
						पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥
					 
					
						प्रजापतिपतिर्देवः सुरनाथो महाबलः ।
						श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥
					 
					
						तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् ।
						अंशेनावतरेत्येवं तथेत्याह च तं हरिः ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ ॥
						समाप्तमंशावतरणपर्व ॥ 
					 1-65-4 त्रिःसप्तकृत्वा एकविंशतिवारान् ॥ 1-65-13 हे
						गजेन्द्रगत हे गजेन्द्रगमन ॥ 1-65-20 ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न
						कुर्वत इत्यर्थः ॥ 1-65-21 वैश्याः स्वयं धुरि गा बलीवर्दान् न युञ्जते ॥ 1-65-22 फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरिति शेषः । कूटमानैः
						कपटतुलाप्रस्थादिभिः ॥ 1-65-29 देवत्वं राजत्वम् ॥ 1-65-36 मही उपचक्रमे
						गन्तुमिति शेषः ॥ 1-65-48 तिरोधाय स्वंस्वं रूपं प्रच्छाद्य ॥ 1-65-54 शोधनाय
						कण्टकभूतखलोन्मूलनाय ॥ पञ्चषष्टितमोऽध्यायः ॥ 65 ॥