अध्यायः 174
					
					 कुन्त्या रोदनकारणप्रश्ने ब्राह्मणेन बकवृत्तान्तकथनम् ॥ 1 ॥ 
					
					
						कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
						विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम् ॥
						ब्राह्मण उवाच । 
					 
					
						उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने ।
						न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥
					 
					
						`तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम् ।
						शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥
					 
					
						समीपे नगरस्यास्य वको वसति राक्षसः ।
						इतो गव्यूतिमात्रे ।ञस्ति यमुनागह्वरे गुहा ॥
					 
					
						तस्यां घोरः स वसति जिघांसुः पुरुषादकः ।
						बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥
					 
					
						ईशो जनपदस्यास्य पुरस्य च महाबलः ।
						पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ॥
					 
					
						प्रबलः कामरूपी च राक्षसस्तु महाबलः ।
						तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥
					 
					
						तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ।
						पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥
					 
					
						अनाथा नगरी नाथं त्रातारं नाधिगच्छति ।
						गुहायां च वसंस्तत्र बाधते सततं जनम् ॥
					 
					
						स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् ।
						अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥
					 
					
						ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् ।
						यदा च सकलानेवं प्रसूदयति राक्षसः ॥
					 
					
						अथैनं ब्राह्मणाः सर्वे समये समयोजयन् ।
						मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं ॥
					 
					
						पर्यायेण यथाकाममिह मांसोदनं प्रभो ।
						अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥
					 
					
						सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् ।
						सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान् ॥
					 
					
						शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् ।
						वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥
					 
					
						सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् ।
						सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥
					 
					
						कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ ।
						प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम् ॥
					 
					
						तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः ।
						बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥
					 
					
						परचक्राटवीकेभ्यो रक्षणं स करोति च ।
						तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥
					 
					
						एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम् ।
						स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः ॥
					 
					
						तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् ।
							सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥'
						
					 
					
						वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।
							उपायं तं न कुरुते यत्नादपि स मन्दधीः ।
						
						अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥
						
					 
					
						एतदर्हा वचं नूनं वसामो दुर्बलस्य ये ।
						विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ॥
					 
					
						ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः ।
						गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा ॥
					 
					
						राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
							`राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ।
						
						वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥
						
					 
					
						विपीरतं मया चेदं त्रयं सर्वमुपार्जितम् ।
						तदिमामापदं प्राप्य भृशं तप्यामहे वयम् ॥
					 
					
						सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
						भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥
					 
					
						न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।
						सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन ॥
					 
					
						गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः ।
						सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥
					 
					
						सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
						ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥
					 
					
						`दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥' ॥
					 
					 इति श्रीमन्महाभारते आदिप्रवणि बकवधपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥ 
					 1-174-22 वेत्रकीयगृहे स्थानविशेषे । इतोऽदूरे राजास्त्ययमिह
						नगरे नयं न आस्थितः । अस्य नगरस्यावेक्षां न करोतीत्यर्थः । स्वयं राक्षसं
						हन्तुमशक्तत्वात् । नायं नायमिहास्थित इति खपुस्तकपाठः । नायं नायं बलिं पुनः
						पुनः प्रापय्येत्यर्थः । उपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः ॥ 1-174-23
						एतदर्हाः एतस्य दुःखस्य योग्याः ॥ चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥