अध्यायः 229
सुन्दोपसुन्दकथा--सुन्दोपसुन्दयोर्ब्रह्मणो वरलाभः ॥ 1 ॥
नारद उवाच । 
					शणु मे विस्तरेणेममितिहासं पुरातनम् ।
						भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर ॥
					महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
						निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥
					तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।
						सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥
					तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ ।
						निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥
					विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः ।
						अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥
					एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः ।
						तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥
					त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
						दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥
					तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ।
						क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥
					मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ।
							आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ।
						
						ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥
						
					तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
						धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत् ॥
					ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः ।
						तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥
					रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनःपुनः ।
						न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
					अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
						भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥
					प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा ।
						भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥
					अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।
						न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
					यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।
						ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥
					ततः पितामहः साक्षादभिगम्य महासुरौ ।
						वरेण च्छ्दयामास क्वलोकहितः प्रभुः ॥
					ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।
						दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥
					ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।
						आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ॥
					मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
						उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥
						ब्रह्मोवाच । 
					ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति ।
						अन्यद्वृणीतं मृत्योश्च विधानममरैः सम् ॥
					प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।
						युवयोर्हेतुनानेन नामरत्वं विधीयते ॥
					त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।
						हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥
					सुन्दोपसुन्दावूचतुः ।
							त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् ।
						
						सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥
						
						पितामह उवाच । 
					यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।
						मृत्योर्विधानमेतच्च यथावद्वा भविष्यति ॥
						नारद उवाच । 
					ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।
						निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥
					लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ ।
						अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥
					तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ ।
						सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥
					ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः ।
						महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥
					अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम् ।
						नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः ॥
					भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति ।
						गीयेतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे ॥
					तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
						हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥
					तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
						समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥
