अध्यायः 046

हिरण्यकशिपुना समुद्रे तपश्ररणम् ॥ 1 ॥ तपः प्रसन्नेन ब्रह्मणा तस्मै वरदानम् ॥ 2 ॥ तस्य वरप्राप्त्या भीतानां देवानां ब्रह्मणा परिसान्त्वनम् ॥ 3 ॥ हिरण्यकशइपुना त्रैलोक्यपीडने आत्मानं शरणं गतानां देवानां श्रीहरिणाऽभयप् रदानम् ॥ 4 ॥ नृसिंहरूपिणा हरिणा हिरण्यकशिपुहननम् ॥ 5 ॥

भीष्म उवाच ।

दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः ।
हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः ॥
दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली ।
प्रविश्य जलधं राजंश्चकार तप उत्तमम् ॥
दशवर्षसहस्राणि शतानि दश पञ्च च ।
व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः ॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ॥
ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥
दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥
चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ॥
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥
हिरण्यकशिपुरुवाच ।
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः ॥
नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा ।
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ॥
पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः । ददासि ------------------ ।
ब्रह्मोवाच ।
एते दिव्या--------------- ।
सर्वकामवरां--------------- ॥
एवमुक्त्वा स ------------हि ।
रराज ब्रह्मलोके ------------ ॥
ततो देवाश्च ------------- ।
वरप्रदानं श्रुत्वै------------- ॥
देवा ऊचुः ।
वरेणाने भग-------------- ।
तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ॥
भीष्म उवाच ॥
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ॥
एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः ।
सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात् ॥
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः ।
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ॥
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ॥
अथ लोकान्सगस्तांश्च विजित्य स महाबलः ।
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ॥
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः ।
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ॥
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः ।
इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ॥
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः ।
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ॥
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ॥
याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः ।
यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ॥
स्थानानि देवतानां तु हृत्वा राज्यमकारयत् ।
पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ॥
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः ।
एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः ॥
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ॥
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ॥
देवा ऊचुः ।
भगवन्भूतभव्येश नस्त्रायस्व इहागतान् ।
भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ॥
भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः ।
स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥
ब्रह्मोवाच ।
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च ।
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
ममापि स तु युष्माकं व्यसने परमा गतिः ॥
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ॥
देवा यथाहं युष्माकं तथा नारायणो मम ।
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ॥
निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति ।
तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ॥
भीष्म उवाच ॥
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ ।
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ॥
आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ॥
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः ।
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ॥
देवा ऊचुः ।
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ॥
भीष्ण उवाच ॥
तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः ।
अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ॥
विष्णुरुवाच ॥
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ 2-46-53 ब्रह्मोवाच ॥
भहवन्देवदेवेश खिन्ना एते भृशं सुराः । तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम् ।
एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ॥
विष्णुरुवाच ॥
क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम् ।
तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ॥
भीष्म उवाच ॥
एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान् ।
नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ॥
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।
भीमरूपो महातेजा व्यादितास्य इवान्तकः ॥
हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः ।
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ॥
ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम् ।
तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ॥
जघान न रणे दैत्यान्सहस्राणि बहूनि च ।
तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ॥
अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम् ।
जीमूतघनसङ्काशो जीमूतघननिस्वनः ॥
जीमूत इव दीप्तौजा जीमूत इव वेगवान् ।
दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ॥
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत ।
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ॥
सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः ।
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ॥
महाबलं महावीर्यं वरदानेन गर्वितम् ।
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ॥
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा ।
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ॥
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि । एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन ।
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षट््चत्वारिंशोऽध्यायः ॥ 46 ॥