अध्यायः 048

दत्तात्रेयनाम्नाऽवतीर्णस्य हरेः कार्तवीर्यार्जुनस्य वरदानादिकम् ॥ 1 ॥

भीष्ण उवाच ॥

विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः ॥
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च ।
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते ।
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते ॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम् ।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन् ॥
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः ।
निर्ममो निरहङ्कारो दीर्घकालमतोषयत् ॥
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान् ।
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात् ॥
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता ।
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः ॥
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः ।
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः ॥
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् ।
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः ॥
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः ।
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे ॥
यस्य नासीन्न भविता न चास्ति सदृशः पुमान् ।
इह वा दिवि वा लोके स मे हन्ता भवेदिति ॥
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि ।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत ॥
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः ।
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः ॥
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम् ।
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः ॥
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः ।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः ॥
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः ।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते ॥
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम् ।
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत् ॥
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान् ।
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे ॥
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ।
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये ॥
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत् ।
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च ॥
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः ।
स ----- सः गोपालो विशाम्पते ॥
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् ।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः ॥
एवं बहूनि कर्माणि चक्रे लोकहिताय सः ॥ दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः ।
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि अष्टचतत्वारिंशोऽध्यायः ॥ 48 ॥