अध्यायः 062

भीष्मवाक्योपरमे सहदेवेन कृष्णपूजाविरुद्धभाषिणो वधे प्रतिज्ञाते राज्ञां त ूष्णीम्भावः ॥ 1 ॥ सहदेवमूर्ध्नि पुष्पवृष्टिः । अशरीरवाणीच ॥ 2 ॥ नादरदेन कृष्णानर्चकस्य निन्दनम् ॥ 3 ॥ सहदेवेन सभ्यषूजनपूर्वकं कर्मसमापनम् ॥ 4 ॥ शिशुपालेन यज्ञविघाताय राज्ञां प्रोत्साहनम् ॥ 5 ॥

वैशम्पायन उवाच ॥

एवमुक्त्वा ततो भीष्णो विरराम महाबलः ।
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥
केशवं केशिहन्तारमप्रमेयपराक्रमम् ।
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् ।
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥
स एव हि मया वध्यो भविष्यति न संशयः ।
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम् ॥
अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः ।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे ।
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ॥
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति ।
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः ॥
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ।
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः ॥
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः ।
जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना ॥
वैशम्पायन उवाच ।
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित् ।
सहदेवो नृणां देवः समापयत कर्म तत् ॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः ।
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥
स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम् ।
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान् ॥
इति सर्वान्समुत्साद्य राज्ञस्तांशअचेदिपुङ्गवः ।
यज्ञोपघाताय ततः सोऽमन्त्रतय राजभिः ॥
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः. समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् ।
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन् ॥
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः ।
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ ।
आमिषादपकृष्टानां सिहानामिव गर्जताम् ॥
तं बलौघमपर्यन्तं राजसागारमक्षयम् ।
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥