अध्यायः 084

शकुनियुधिष्ठिरयोः संवादः ॥ 1 ॥ द्यूतनिर्धारणम् ॥ 2 ॥

वैशम्पायन उवाच ॥

प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः ।
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च ॥
यथावयः समेयाना उपविष्टा यथार्हतः ।
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च ॥
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च ।
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत ॥
शकुनिरुवाच ॥
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः ।
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥
युधिष्ठिर उवाच ।
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः ।
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥
न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि ।
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत् ॥
शकुनिरुवाच ।
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ- श्चेष्टास्वखिन्नः कितवोऽक्षजासु ।
महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु ॥
अक्षग्लहः सोऽभिभवेत्परं न- स्तेनैव दोषो भवतीह पार्थ ।
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः ॥
युधिष्ठिर उवाच ।
एवमाहायमसितो देवलो मुनिसत्तमः ।
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा ॥
इदं वै देवनं पापं निकृत्या कितवैः सह ।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम् ॥
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत ।
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम् ॥
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे ।
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान् ॥
निकृत्या कामये नाहं सुखान्युत धनानि वा ।
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते ॥
शकुनिरुवाच ।
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर ।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर ।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः । एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः ।
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः ॥
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे ।
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥
युधिष्ठिर उवाच ॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥
अस्मिन्समागमे केन देवनं मे भविष्यति ।
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम् ॥
दुर्योधन उवाच ।
अहं दातास्मि रत्नानां धनानां च विशाम्पते ।
मदर्थे देविता चायं शकुनिर्मातुलो मम ॥
युधिष्ठिर उवाच ॥
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे ।
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

2-84-5 पापं पापहेतुः ॥ 2-84-8 पाणं पणनीयद्रव्यम् ॥