अध्यायः 089

दुश्शासनेन द्रौपद्याः सभां प्रत्यानयनम् ॥ 1 ॥ द्रौपद्या सभ्यान्प्रति प्रश्नः ॥ 2 ॥

दुर्योधन उवाच ॥

एहि क्षत्तर्द्रौपदीमानस्व प्रियां भार्यां संमतां पाण्डवानाम् ।
संमार्जतां वेश्म परैतु शीघ्रं तत्रास्तु दासीभिरपुण्यशीला ॥
विदुर उवाच ॥
दर्विभाषं भाषितं त्वादृशेन न मन्द सम्बुद्ध्यसि ---- ।
प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिवेलम् ॥
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः ।
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति ।
जनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥
अयं दत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः ।
द्यूतं हि वैराय महाभयाय मत्तो न ----मन्तकालम् ॥
नारुन्तुदः स्यान्न ----- न हीनताः परमभ्याददीत ।
ययास्य वाचा पर उद्विजेत न तां वदेदुशती पापलोक्याम् ॥
समुच्चरन्त्यतिवादाश्च वक्त्रा- --- शौचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥
अजो हि शस्त्रमगिलत्किलैकः शस्त्रे विपन्ने शिरसास्य भूमौ ।
निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वेरं मा कृथाः पाण्डुपुत्रैः ॥
न किञ्चिदित्थं प्रवदन्ति पार्था वनेचरं वा गृहमेधिनं वा ।
तपस्विनं वा परिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव ॥
द्वारं सुघोरं नरकस्य जिह्यं न बुध्यते धृतराष्ट्रस्य पुत्रः ।
तमन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन ॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोम्भसि शश्वदेव ।
मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति ॥
अन्तो नूं भवितायं करूणां सुदारुणः सर्वहरो विनाशः ।
वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव ॥
वैशम्पायन उवाच ॥
धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः ।
अवैक्षत प्रातिकामीं सभाया- मुवाच चैनं परमार्यमध्ये ॥
दुर्योधन उवाच ॥
त्वं प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः ।
क्षत्ता ह्ययं विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव ॥
वैशम्पायन उवाच ॥
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य ।
प्रविश्य च श्वेव हि सिंहगेष्ठं समासदन्महिषीं पाण्डवानाम् ॥
प्रातिकाम्युवाच ।
युधिष्ठिरो द्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजैषीत् ।
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणि याज्ञसेनि ॥
द्रौपद्युवाच ॥
कथं त्वेवं वदसि प्रातिकामि- को हि दीव्येद्भार्यया राजपुत्रः ।
मूडो राजा द्यूतमदेन मत्तो ह्यभून्नान्यत्कैतवमस्य किञ्चित् ॥
प्रातिकाम्युवाच ॥
यदा नाभूत्कैतवमन्यदस्य तदाऽदेवीत्पाण्डवोऽजातशत्रुः ।
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि ॥
द्रौपद्युवाच ॥
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज ।
किं तु पूर्वं पराजैषीरात्मानमथवा नु माम् ॥
एतज्ज्ञात्वा समागच्छ ततो मां नयं सूतज ।
ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता ॥
वैशम्पायन उवाच ॥
सभां गत्वा स चोवाच द्रौपद्यस्तद्वचस्तदा ।
युधिष्ठिरं नरेनद्राणां मध्ये स्थितमिदं वचः ॥
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ।
किं नु पूर्वं पराजैषीरात्मानमथवापि माम् ॥
वैशम्पायन उवाच ॥
युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत् ।
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥
दुर्योधन उवाच ॥
इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम् ।
इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः ॥
वैशम्पायन उवाच ॥
स गत्वा राजभवनं दुर्योधनवशानुगः ।
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संशयः कौरवाणाम् ।
न वै समृद्दिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि ॥
द्रौपद्युवाच ॥
एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ ।
धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः ॥
सोऽयं धर्मो मा त्यगात्कौरवान्वै सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे ।
ते मां ब्रूयुर्निश्चितं तत्करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः ॥
वैशम्पायन उवाच ॥
श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम् ।
अधोमुखास्ते न च किञ्चिदूचु- र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा ॥
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् ।
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥
एकवस्त्र त्वधोनीवो रोदमाना रजस्वला ।
सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव ॥
अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा ।
सभ्याः सर्वे विनिन्देरन्मनोर्भिर्धृतराष्ट्रजम् ॥
वैशम्पायन उवाच ॥
स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप ।
न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम् ॥
पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः ।
सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन ॥
ततस्त्वेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः ।
इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तः ॥
ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः ।
विहाय मानं पुनरेव सभ्या- नुवाच कृष्णां किमहं ब्रवीमि ॥
दूर्योधन उवाच ।
दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः ।
स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः ॥
वैशम्पायन उवाच ॥
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः ।
प्रविश्य तद्वेश्म महारथाना- मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥
एह्येहि पाञ्चालि राजपुत्रीम् । दुर्योधनं पश्य विमुक्तलज्जा ।
कुरून्भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि ॥
ततः समुत्थाय सुदूर्मनाः सा विवर्णमामृज्य मुखं करेण ।
आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥
ततो जवेनाभिससार रोषा- द्दुःशासनस्तामभिगर्जमानः ।
दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम् ॥
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः ।
ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन ॥
स तां पराकृष्य सभासमीप- मानीय कृष्णामतिदीर्घकेशीम् ।
दुःशासनो नाथवतीमनाथव- च्चकर्ष वायुः कदलीमिवार्ताम् ॥
सा कृष्णमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलाऽस्मि ।
एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य ॥
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेशु कृष्णेषु तदा स कृष्णाम् ।
कृष्णं च जिष्णुं च हरिं नरं च त्रायाय विक्रोशति याज्ञसेनि ॥
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा ।
द्यूते जिता चासि कृताऽसि दासी दासीषु वासश्च यथोपजोषम् ॥
वैशम्पायन उवाच ।
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना ।
हीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा ॥
द्रौपद्युवाच ।
इमे समायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः ।
गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम् ॥
नशंसकर्मंस्त्वमनार्यवृत मा मा विवस्त्रां कुरु मा विकार्षीः ।
न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः ॥
धर्मे स्थितो धर्मसुतो महात्मा धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः ।
वाचापि भर्तुः परमाणुमात्र- मिच्छामि दोषं न गुणान्विसृज्य ॥
इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम् ।
न चापि कश्चित्कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेतः ॥
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम् ।
यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य चनास्ति सत्त्वं
क्षत्तुस्तथैवास्य महात्मनोपि । न लक्षयन्ति कुरुवृद्धमुख्याः ॥
वैशम्पायन उवाच ॥
तथा ब्रुवन्ती करुणं सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत् ।
सा पाण्डवान्कोपपरीतदेहा- न्सन्दीपयामास कटाक्षपातैः ॥
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव ।
यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम् ॥
दुःशासनश्चापि समीक्ष्य कृष्णा- मवेक्षमाणां कृपणान्पतींस्तान् ।
आधूय वेगेन विसञ्ज्ञकल्पा- मुवाच दासीति हसन्सशब्दम् ॥
कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन्सशब्दम् ।
गान्धारराजः सुबलस्य पुत्र- स्तथैव दुःशासनमभ्यनन्दत् ॥
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव ।
तेषामभूद्दुः खमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम् ॥
भीष्म उवाच ।
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं शक्रोमि ते प्रश्नमिमं यथावत् ।
अस्वाम्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य ॥
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरो धर्ममथो न जह्यात् ।
उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत् ॥
द्व्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः ।
न मन्यते तां निकृतिं युधिष्ठिर- स्तस्मान् ते प्रश्नमिमं ब्रवीमि ॥
द्रौपद्युवाच ।
आहूय राजा कुशलैरनार्यै- र्दुष्टात्मभिर्नैकृतिकैः सभायाम् ।
द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः ॥
अशुद्धभावैर्निकृतिप्रवृत्तै- रबुध्यमानः कुरुपाण्डवाग्र्यः ।
सम्भूय सर्वैश्च जितोऽपि यस्मा- त्पश्चादयं कैतवमभ्युपेतः ॥
तिष्ठन्ति चेमे कुरवः सभाया- मीशाः सुतानां च तथा स्नुपाणाम् ।
समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत् ॥
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥
वैशम्पायन उवाच ॥
तथा ब्रुवन्तीं करुणं रुदन्ती- मवेक्षमाणां कृपणान्पतींस्तान् ।
दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव ॥
तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम् ।
वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

2-89-17 कैतवं कितवेभ्यो देयं धनम् ॥ 2-89-27 स्पर्शो सुखदुःखे वृद्धबालौ स्पृशतः प्राप्नुतः । शमं स्वास्थ्यम् ॥ 2-89-41 ऊर्मिमत्सु प्रवहन्नदीजलवन्निम्नोन्नतेषु ॥ 2-89-49 सेन्द्रपि सेन्द्रा अपि ॥ 2-89-64 विब्रूत विस्पष्ट ब्रूत नतु भईष्मवत्सन्दिग्धमिति भावः ॥