अध्यायः 004

ब्राह्मणान्भोजयित्वा युधिष्ठिरस्य सभाप्रवेशः ॥ 1 ॥ ऋषीणां क्षत्रियाणां देवगन्धर्वादीनां च तत्रोपवेशनम् ॥ 2 ॥

वैशम्पायन उवाच ॥

`तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत् ।
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः ॥
तव विष्फारघोषेण मेघवन्निनदिष्यति ।
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान् ॥ 2 ॥
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः ।
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः ॥
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः ।
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् ॥
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम् ।
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति ॥
वैशम्पायन उवाच ।
इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः' ।
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः ।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ॥
साज्येन पायसेनैव मधुना मिश्रितेन च । भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः ।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ॥
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप ।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः ॥
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ॥
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः ।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि ।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च ॥
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा ।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः ।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥
सभायामृषयस्तस्यां पाण्डवैः सह आसते ।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥
असितो देवलः सत्यः सर्पिर्माली महाशिराः ।
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः ।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः ।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ॥
दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ॥
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः ।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ॥
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः ।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ॥
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः ।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च ।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ॥
एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
उपासते महात्मानं सभायामृषिसत्तमाः ॥
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः । सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् ।
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।
कम्बोजराजः कमठः कम्पनश्च महाबलः ॥
सततं कम्पयामास यवनानेक एव यः । बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः ।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा ॥
जटासुरो मद्रकानां च राजा कुन्तिः पुलिन्दश्च किरातराजः ।
तथाङ्गवाङ्गौ सहपुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः ।
किरातराजः सुमना यवनाधिपतिस्तथा ॥
चाणूरो देवरातश्च भोजो भीमरथश्च यः ।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः ।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ॥
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ।
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः ॥
शिशुपालः सहसुतः करूपाधिपतिस्तथा ।
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः ॥
आहुको विपृथुश्चैव गदः सारण एव च ।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ॥
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः ॥
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः । एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः ।
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् ।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः ॥
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः । तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः ।
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ।
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः ॥
एते चान्ये च बहवो राजानः पृथिवीपते ।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥
उपासते महात्मानमासीनं सप्तविंशतिः ।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥
गीतवादित्रकुशलाः साम्यतालविशारदाः ।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः ॥
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा ।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ॥
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः ॥
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

2-4-29 कालकेयाः कालकाया अपत्यान्यसुराः ॥