अध्यायः 003

युधिष्ठिरेण ब्राह्मणभरणाय धौम्यचोदनया सूर्यस्तुतिः ॥ 1 ॥ स्तोत्रैः प्रसन्नेन सूर्येण युधिष्ठिरायाक्षयपात्रदानम् ॥ 2 ॥

वैशंपायन उवाच ।
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः । `प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम् ।'
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम् ॥
प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः ।
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ॥
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे ।
कथमत्र मया कार्यं तद्बूहि भगवन्मम ॥
वैशंपायन उवाच ।
मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम् ।
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ॥
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ।
ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा ॥
गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः ।
दक्षिणायनमावृत्तो महीं वर्षति वारिणा ॥
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः ।
रवेस्तेजः समुद्धृत्य जनयामास वारिणा ॥
निषिक्तश्चन्द्तेजोभिः सूयते जगतो रविः ।
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् ।
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ॥
राजानो हि महात्मानो योनिकर्मविशोधिताः ।
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥
भौमेन कार्तवीर्येण वैन्येन नहुषेण च ।
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः ।
तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥
वैशंपायन उवाच ।
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः । ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम् ।
अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ॥
[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः । धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥]
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् ।
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ॥
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान् । [शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः
युधिष्ठिर उवाच ।
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां ॥
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥
त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते ।
त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ॥
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः ॥
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥
सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च ।
न तु तेषां तथा दीप्तिः प्रभावो वायथा तव ॥
ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ॥
त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥
तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः ।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः ।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम् ।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥
मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥
संहारकाले संप्राप्ते तव क्रोधविनिःसृतः ।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥
त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः ।
सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् ॥
कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः ।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ॥
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥
सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः ।
अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् ॥
न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ॥
सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः ।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥
येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः । ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥]
वैशंपायन उवाच ।
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः । ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥
विवस्वानुवाच ।
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि ।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ।
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ॥
फलमूलामिषं शाकं संस्कृतं यन्महानसे । चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् ।
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ॥
द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः ।
महानसे तदान्नं तु साधयामास पाण्डवः ॥
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम् ।
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ॥
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि ।
शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः ॥
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती । [द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥]
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः ।
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ॥
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु ।
इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः ।
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥
`जनमेजय उवाच ।
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि ।
सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः ॥
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः ।
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम् । भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम् ॥'
वैशंपायन उवाच ।
शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः ।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने ।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥
सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ॥
भूताश्रयो भूतपति- सर्वभूतनिषेवितः । `मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः ।'
[स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।] जयो विशालो वरदः सर्वधातुनिषेचिता ॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः ।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम् ।
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान् ॥
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥
सूर्योदये यः सुसमाहितः पठे- त्त पुत्रदारान्धनरत्नसंचयान् । लभेत जातिस्मरतां नरः सदा
धृतिं च मेधां च स विन्दते पुमान् ॥
[इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
स मुच्यते शोकदवाग्निसागरा- ल्लभेत कामान्मनसा यथेप्सितान् ॥
[इमं स्तवं प्रयतमनाः समाधिना पछेदिहान्योऽपि वरं समर्थयन् ।
तत्त्स्य दद्याच्च रविर्मनीषितं तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ॥
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ॥
उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि ।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥
संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु । मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ॥]

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

3-3-4 धर्मेण योगमयेन ॥ 3-3-6 तेजो रसान् जलानि । उद्धृत्य आदाय ॥ 3-3-7 ओषधीपतिश्चन्द्रः ॥ 3-3-11 तपोयोगः व्रतस्वीकारः तत्पूर्वकः समाधिर्ध्यानं तत्स्थैः ॥ 3-3-14 विप्रत्यागसमाधिस्थः विप्रेभ्यस्त्यागः त्यज्यमानमन्नं तदर्थं समाधिस्थः नियमस्थः ॥ 3-3-18 सांख्यानां ज्ञाननिष्ठानाम् । योगिनां चित्तनिरोधकानाम् । आवृणोतीत्यावृतं कपाटम् । कर्तरिक्तः । अर्गला कपाटविष्टम्भकं तिर्यक्काष्ठं तदुभयरहितं मुक्तिद्वारं त्वं मुमुक्षतां गतिः प्राप्यं पदम् ॥ 3-3-28 सत्त्यं सत् पृथिव्यप्तेजांसि । त्यत् वाय्वाकाशौ तदात्मकं सत्त्यम् । सत्त्वं बुद्धिसत्त्वम् । सात्विका भावाः धर्मो ज्ञानं विराग ऐश्वर्यमित्याद्याः ॥ 3-3-29 सुनाभं सुदर्शनम् ॥ 3-3-32 प्रावाराः वस्त्रविशेषाः ॥ 3-3-33 गोभिः रश्मिभिः ॥ 3-3-39 सैरावताः मेघस्योपरि यो मेघः स ऐरावतस्तत्सहिताः । आभूतं यावच्चतुर्विधभूतग्रामं तस्य संप्लवः जलेनाभिप्लावनम् ॥ 3-3-42 हन्ति गच्छति विश्वं संहरतीति वा हंसः वृषाकपिः हरो हरिर्वा ॥ 3-3-43 गवां रश्मीनाम् ॥ 3-3-44 सप्तसप्तिः सप्ताश्वः । धामकेशी ज्योतिर्मयकिरणवान् ॥ 3-3-45 अनिर्विण्णः पूजने आसक्तः ॥ 3-3-47 त्वद्भावभक्ताः सूर्यएव सर्वत्रास्तीति भावो भावना तत्र भक्ता आदृताः ॥ 3-3-48 श्रद्धया आतिथ्यं चिकीर्षत इति संबन्धः ॥ 3-3-49 अशनिक्षुभान् विद्युदशन्यादिप्रवर्तकान् ॥ 3-3-50 क्षुभामैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते ॥ 3-3-53 पिठरं परिवेषणपात्रम् । ताम्रं ताम्रमयम् । वर्त्स्यति वृत्तिं जनजीविकांरूपां करिष्यति । पात्रेण पात्रप्रसूतेनान्नेन ॥ 3-3-57 महानसे पाकशालायाम् । साघयामास कारयामास अन्नमिति शेषः ॥ 3-3-58 संस्कृतं पक्वम् । वन्यमन्नं चतुर्विधमिति क. पाठः ॥ 3-3-60 पार्षती पृषतः द्रुपदपितुः गोत्रापत्यम् ॥ 3-3-62 प्रवर्तन्ते निःसरन्ति । विधिमन्त्रप्रमाणतः । विधिर्वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरज्ञापनरूपः । मन्त्रः अनुष्ठेयार्थस्मारक इषेत्वेत्यादिः । तावेव प्रमाणे ताभ्यामित्यर्थः ॥ 3-3-76 सर्वलोकनमस्कृत इति झ. पाठः ॥ 3-3-80 मैत्रेयः करुणान्वित इति झ. पाठः ॥ 80