अध्यायः 084

युधिष्ठिरेण धौम्यंप्रति अर्जुनेन विना स्वस्य काम्यकवनेऽनमिरुचिकथनपूर्वकं निवासाय स्थानान्तरकथनप्रार्थना ॥ 1 ॥

वैशंपायन उवाच ।
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥
स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः ।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ ।
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ॥
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ।
नारदोऽपितथा वेद योष्यशंसत्सदा मम ॥
तथाऽहमपि जानामि नरनारायणावृषी ।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ॥
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम् ।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ॥
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा । `सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः' ।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ॥
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः । योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः ।
रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः ॥
निसृष्ट इव कालेन युगान्तज्वलनो यथा ।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥
तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान् ।
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ॥
संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम् ।
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः ।
दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते ॥
अलं स तेषां सर्वेषामिति मे धीयते मतिः ।
नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया ॥
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम् ।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर ।
अवधानं न गच्छामः काम्यके सह कृष्णया ॥
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।
आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः ॥
यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम् ।
प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम् ॥
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान् ।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम् । वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

3-84-7 अनवरोऽन्यूनः ॥ 3-84-10 रजःकार्यं क्रोधः स एव धूमो यस्य । धार्तराष्ट्रैरनिलैरिव उद्धत उद्दीपितः ॥ 3-84-11 कक्षं तृणवनम् ॥ 3-84-12 उल्वणो दुःसहः ॥ 3-84-15 अलं जेतुं पर्याप्तः ॥ 3-84-16 द्रष्टारो द्रक्ष्यामः ॥ 3-84-17 अवधानं स्वास्थ्यम् ॥ 3-84-18 ब्रह्माढ्यं जलवच्छुचीति क. घ. पाठः ॥